पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २२ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। ९७ कृतानि प्रथमेनाह्न योजनानि चतुदश ॥ प्रहृष्टैर्गजसंकाशैस्त्वरमाणैः प्लवङ्गमैः ॥ ६८ ॥ द्वितीयेन तथा चाद् योजनानि तु विंशतिः ॥ छूतानि प्लवगैस्तूर्णं भीमकायैर्महाबलैः ॥ ६९ ॥ अह्न तृतीयेन तथा योजनानि कृतानि तु ॥ त्वरमाणैर्महाकायैरेकविंशतिरेव च ॥ ७० ॥ चतुर्थेन तथा चाद् द्वाविंशतिरथापि च ॥ योजनानि महावेगैः कृतानि वरितैस्तु तैः ॥ ७१ ॥ पञ्चमेन तथा चाहू प्लवगैः क्षिप्रकारिभिः॥ योजनानि त्रयोविंशत्सुवेलमधिकृत्य वै । [पॅहष्णैर्गिरिसंकाशैस्त्वरमाणैः प्लवङ्गमैः ॥ ७२ ॥ ] स वानरवरः श्रीमान्विश्वकर्मात्मजो बली ॥ बबन्ध सागरे सेतुं यथा चास्य पिता तथा ॥ ७३ ॥ स नलेन कुतः सेतुः सागरे मकरालये । शुशुभे सुभगः श्रीमान्द्वातीपथ इवाम्बरे ॥ ७४ ॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । आगम्य गगने तस्थुर्दष्टकामस्तदद्भुतम् ॥ ७५ ॥ दशयोजनविस्तीर्णं शतयोजनमायतम् । ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम् ॥ ७६ ॥ आप्लवन्तः प्लवन्तश्च गजेन्तश्च प्लवङ्गमाः ॥ ७७ ॥ तदचिन्त्यमसवं च अद्भुतं रोमहर्षणम् ॥ ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् ॥ ७८ ॥ ॥ ६६-६७ ॥ कृतानीति । चतुर्दशयोजनपरिमितः | मध्यमः " इति प्रक्रम्य ‘‘ तथा वे चापि फल्गुन्या सेतुर्बद्ध इत्यर्थः । एवमुत्तरेष्वपि योज्यं । ६८ ॥ | मघा चैवार्षभी मता । हस्तश्चित्रा तथा स्वाती मध्य द्वितीयेनेति । प्रतिदिनं योजनाधिक्यमुत्साहातिरेकात् । वीथ्यभिविश्रुता ॥ ज्येष्ठा विशाखानूराधा वीथी ॥ ६९-७१ ॥ त्रयोविंशत् त्रयोविंशतिः। आर्यो | राजगवी मता । एतास्तु वीथयस्तिस्रो मध्यमो मार्ग ध्यत्ययः। अधिकृत्य अवधिं कृत्वा ॥ ७२ । अस्य | उच्यते ’ " इति ॥७४-७५॥ नलसंबन्धी सेतुर्नल- पिता यथा यादृशशक्तिविशिष्टः । तथा तादृशशक्ति | सेतुः तं ॥ ७६ ॥ निर्विन्नसेतुबन्धेन जातं वानरहर्षे विशिष्ट इत्यर्थः ।। ७३ ॥ सुभगः शोभनमाहात्म्य | दर्शयति-आप्लवन्त इति ।। अर्धमेकं वाक्यं । आप्लवन्तः वान् । स्वातीपथः छायापथः। स्वातीवीथिर्वा । सा | आभिमुख्येन प्लवन्तः दूरं प्लवन्तः । आसन्निति शेषः चाकाशे सूर्यादीनां मध्यमार्गे मध्यमावीथिः । तदुक्तं |॥ ७७ । अचिन्त्यं इतःपूर्वं मनसापिं चिन्तयितु वायुपुराणे–“ सूर्यादीनां त्रयो मार्ग दक्षिणोत्तर- मनहें । असठं कस्यापि यत्नविषयं । अद्भुतं आश्चर्य- शि०शतशोंवानरैः तृणादिभिः बबन्धिरे सेतुप्रदेश इतिशेषः ॥६३ति० सुवेलं सामीप्येसुशब्दस्याव्ययीभावःवेलासमीपं पर पारसमीपमधिकृत्येत्यर्थः । स० सुर्बलं सुशोभनाप्राप्यावान्तरवेलायस्मिन्कर्मणितद्यथाभवतितथा। अधिकृत्येतिकेचित् । वस्तु तस्तु सुवेलंतन्नामकंपवीतं । यद्भक्ष्यति ‘‘ तेसुवेलस्यशैलस्य ” इति । ननुवनपर्वणि ‘‘ दशयोजतविस्तारंत्रिंशद्योजनमायतं । बबन्धुर्वानराः सेतुंप्रथमेदिवसेतद । सन्ध्यामवर्द्वितीयेतुत्रिंशद्योजनविस्तरः। एवंत्रिभिर्दिनैर्वीरैसेतुर्नवतियोजनं । चतुर्थोतुदि नेसार्धयामेतेचवलीमुखः । दृष्टालङ्कतिरामायशशंसुः ” इतिचतुर्थदिनेदशयोजनानीत्याहत्यशतयोजनोभवतिसेतुर्दशयोजन विस्ता रैवेतिदिनचतुष्टयेन्नतुसमायुक्तः । तथापद्मपुराणेपुष्करखण्डेत्रिंशेऽध्याये ‘“ एषसेतुर्मयाबद्धःसमुद्रवरुणालये । त्रिभिर्दिनैःसमा बीिमेनीतोवानरसत्तमैः ।” इतित्रिभिर्दिनैःसेतुसमायुक्तेश्च भारतेचतुर्दिन्युक्तिश्चकथं । कथंचात्रपञ्चदिन्युक्तिरितिचेन्न । हिर ण्यक्षवधस्यभागवतेतृतीयस्कन्धेकर्णमूलताडनेन तथापुनस्तत्रैवदंष्ट्रयेतिकथनंयथाकल्पभेदेनेतिव्यवस्था श्रीतात्पर्येणकृता कृताच वामाङ्गुष्ठनखनिर्भिनेतिभागवतस्यदक्षिणाङ्गुष्ठनखनिर्भिनेतिपुराणान्तरस्यचवाराहादिकल्पभेदेनेति तथा भारतरामायणयोरपिविरो धंसमाधिरवधेयः । अवधेयश्चपद्मपुराणाविरोधः । तथाचोक्तंस्कान्दे—उमासंहिताद्वादशाध्याये ‘‘ कदाचिद्धनुषासेतुःकदाचिद्वि शिखेनचे । दार्वादिनाकदाचिच्चकपेकल्पेव्यवस्थितिः’ इति । एवंदिनेष्वपिकल्पभेदेनसमाधानज्ञेयं । अथवापञ्चषासुपुस्तकसंपुटीषुनै तेलौकाःसंन्ति सन्तिचक्कचिदेवेंत्येतेप्रक्षिप्ताउँतिज्ञेयं ॥ ७४ ॥ [ प% ] १ च. -झ. ट. तथैवाहा. ३ ङ. च. छ. झ. ट. योजनानितुसागरे. ३ ङ. च. झ. ध. ट. खरितैस्ततः. ग. ईवगैस्तुतैः. ४ इदमथं ग. पाठवुड्यते. ५ ददृशुरित्यर्धस्यस्थाने ख. पाठेददृशुर्देवगन्धर्वाःसिद्धाश्चपरमर्षयः । विस्मिताश्चतद्ष्टा मलसेतूंसुदुष्करं इत्येकःछोकोदृश्यते. ६ घ. दुष्करं. व• रा. १९०