पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ A.,श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तैस्तु संस्पर्शनं प्राप्सैनं सहे पापकर्मभिः ॥ अमोघः क्रियतां रोम तत्र तेषु शरोत्तमः॥ ३३ ॥ तस्य तद्वचनं श्रुत्वा सागरस्य से राघवः । मुमोच तं शरं दीप्तं वीरैः सागरदर्शनात् ॥ ३४ ॥ तेन तं मरुकान्तारं पृथिव्यां खलु विश्रुतम् ॥ निपातितः शरो यत्र दीप्तशनिसमप्रभः ॥ ३५ ॥ ननाद च तदा तत्र वसुधा शल्यपीडिता । तस्माद्रणमुखात्तोयमुत्पपात रसातलात् ॥ ३६ ॥ स बभूव तदा कूपो व्रण ईत्यभिविश्रुतः ॥ सततं चोत्थितं तोयं समुद्रस्येव दृश्यते । जैवदारणशब्दश्च दारुणः समपद्यत ॥ । ३७ ॥ तैसात्तद्धाणपातेन वेपः कुक्षिष्वशोषयत् ॥ ३८ ॥ विख्यातं त्रिषु लोकेषु मरुकान्तारमेव तत् ॥ शोषयित्वा ततः कुभिं रामो दशरथात्मजः । वरं तस्मै ददौ विदन्मरवेंऽमरविक्रमः ॥ ३९ ॥ पशव्यऽल्परोगश्च फलम्लरसायुतः ॥ बहुस्नेहो बहुक्षीरसुगन्धैिर्विविधौषधः ॥ ४० ॥ ऍवमेतैर्गुणैर्युक्तो बहुभिः र्सततं मरुः॥ रामस्य वरदानाच शिवः पन्था बभूव ह ॥ ४१ ॥ तसिन्दग्धे तदा कुक्षौ समुद्रः सरितां पतिः ॥ राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत् ॥ ४२ ॥ अयं सौम्य नलो नाम छैनुजो विश्वकर्मणः । पित्रा दत्तवरः श्रीमीन्प्रतिमो विश्वकर्मणा ॥ ४३ ॥ महाशूद्राः ॥ ३२ ॥ तत्र दुमकुल्ये । तेषु आभीरप्र- | मरुकान्तारनामैव । विख्यातं प्रसिद्धमभूदिः त्यर्थः मुखेषु ॥ ३३ ॥ सागरदर्शनात् सागरमतेन । यद्वा | कुक्षि समुद्रमध्यप्रदेशं । मरुकान्तारं शोषयित्वा दग्ध्वा। अङ्गुल्या निर्दिश्य सागरेण प्रदर्शनात् ॥ ३४ ॥ | कथं मनुष्यत्वं भावयतो वरदानमित्यत्राह--अमर तेन शरमोक्षणेन ॥ ३५ ॥ ननाद जलनिर्गमेनेति | विक्रम इति ।‘‘ सत्येन लोकाञ्जयति” इति न्यायेन भावः । व्रणमुखात् व्रणमुखद्वारेण ३६ ३९ वरं व्रणमुखं । व्रणकूप इत्यभिविश्रुतो बभूव । सततमिति । दर्शयति श्लोकद्वयेन–पशव्य इत्यादि । पशव्यः तस्येति शेषः । अवदारणशब्दः बाणस्येति शेषः | पशुभ्यो हितः पशुपभोग्यबालतृणादिसमृद्ध इत्यर्थः । ॥ ३७ ॥ तस्मादित्यर्थ । तद्वाणपातेन तस्य बाणस्य | अल्परोगः आरम्भ एव विनष्टरोगः । रसः मधु । पातेन / कुक्षिषु अवटेषु। स्थिता अपः पूर्व पापस्पृष्टानि आयुतः समन्ताद्युक्तः । स्नेहः शृतं । औषधं ओषधि जलानि । अशोषयत् न्यवारय- समूहः। एवमेतैः एवंप्रकारैः । गुणैः भोग्यैः। युक्तः । तस्मात् द्रुमकुल्यात् वित्यर्थः॥ ३८ ॥ पूर्व रामबाणपातेन पृथिव्यां विश्रु- | संयुतः । शिवः पन्थाः शोभनप्रदेश इत्यर्थः । ४० ‘तत्वमुक्तं संप्रति विरोधिनिरसनात् त्रिषु लोकेषु वि- | ४२ ॥ एवं सेतुनिर्माणानुकूलं स्थास्यामीत्युक्तवान् ख्यातत्वमाह-विख्यातमिति । मरुकान्तारमेव | संप्रति वरदानसन्तुष्टो वाक्सहायमाचरति=अय- नकर्माणः उप्रे दर्शनकर्मणी येषांतेतथा ॥ ३२ ॥ स० व्रणमुखात् बाणकृतच्छिद्रादित्यर्थः ॥ ३६ ॥ स० अमरविक्रमः देववि क्रमः अप्रतिहतपराक्रमोवा ॥ ३९॥ स० अल्परोगः तुच्छकृतरोगः॥ ४० ॥ ति० पित्रादत्तवरः सर्ववस्तुनिर्माणसामथ्यै दत्तवरः । विश्वकर्मणस्तव प्रीतिमान् खद्विषयप्रीतिमान् । तेनखन्नामस्मरणंपूर्वेकरोवित्यर्थः। संसारसागरेगाधतासंपादकस्यखन्ना- । [ पा० ] १ ङ. तैर्नाहंस्पर्शनंपापंसहेयं. ख. ग. अ. ट. तैर्नसंपर्शनंपापंसहेयं. क. घ. तैर्न संस्पर्शनंरामसहेयं. झ. तैर्न तत्स्पर्शनंपापंसहेयं. ज. तैस्तुसंस्पर्शनंपापंसदाक्लेशकरंमहत्. २ ग. ङ. च. छ. झ. ध. ट. रामअयंतत्रशरोत्तमः. ज. रामशि तस्तत्रशरोतमःक. राममरैतत्रशरोत्तमः• ३ ङ. झ. महात्मनः. ४ ख . ग• ङ. ज. झ. ट. परंसागर५ ख.. तन्मरु. ६ झ. ट. किल ७ ख. निपपातशरो. ८ ङ. च. छ. झ. ब. ट. वङ्गाशनि. ९ ङ. च. छ. झ. अ ट. इत्येवविश्रुतः, १० ख. अवदारणजःशब्दो. ११ ज. पातेन १२ क. झ. ट. अपःकुक्षिषु. ग. घ. अपःकुक्षिमशोषयत् १३ क गटशोषयित्वातुतंकुलैिं. ख. सशोषयित्वातंकुक्षि- १४ क. ध. च. छ. अ. पश्चन्मरवे. १५ क. ख. ज. श्वप्यरोगश्च १६ च. झ. झ. ट. विविधौषधिः, १७ ग. ड. -ट. एवमेतैजसंयुक्तो १८ . च. छ. झ. ज. ट. संयुतो १९ क. ङ. च. छ, झ, झ. ट. तनयो. १० ग, च, छ. के. अ. . प्रीतिमान्विश्वकर्मणः, क. ध. धृतिमान्विश्वकर्मणः