पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २२ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ९३ तत्स्खभावो ममाप्येष छेदगाधोऽहमप्लवः । विकारस्तु भवेद्ध एतत्ते प्रवदाम्यहम् ।। २६ ॥ न कामान्न च लोभाद्वा न भयात्पार्थिवात्मज ॥ ग्रहनक्राकुलजलं स्तम्भयेयं कथंचन ॥ २७ ॥ विंधास्ये राम येनापि विषहिष्ये ह्यहं तथा ॥ ग्राहा न प्रहरिष्यन्ति यावत्सेना तरिष्यति ॥ हरीणां तरणे राम करिष्यामि यथा स्थलम् ॥ २८ ॥ तैमब्रवीत्तदा रोम उद्यतो हि नदीपते । अमोघोऽयं महावाणः कस्मिन्देशे निपात्यताम् ॥ २९ ॥ रामस्य वचनं श्रुत्वा तं च दृष्ट्वा महाशरम् । महोदधिर्महातेजा राघवं वाक्यमब्रवीत् ॥ ३० ॥ उत्तरेणावकाशोस्ति कैश्चित्पुण्यतमो मम ॥ टुमकुल्य इति रूयातो लोके ख्यातो यथा भवान् ॥३१॥ उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः। आभीरप्रमुखः पापाः पिबन्ति सलिलं मम ॥ ३२॥ येन–पृथिवीति ॥ सौम्य प्रसन्न । अनेनाञ्जलिक |॥ । २७ ॥ तृतीयं तु पकं कक्षीकरोमीत्याह-विधास्य रणानन्तरमेव रामः प्रसन्न इति गम्यते । पृथिव्या- | इत्यादिसार्धश्लोकेन ॥ येन यथाहं विषहिष्ये श दयः पञ्चपदार्थाः। शश्वतं नित्यं । मार्गे मर्यादां । क्ष्यामि । तथा विधास्ये । किं तच्छक्यमित्यपेक्षाया आश्रिताः सन्तः स्वभावे काठिन्यतिर्यग्गमनावकाश- | माह-प्राहेत्यादि । यावत्सेना तरिष्यति तावत् प्रदानागाधवोर्वज्वलनादिस्खस्वभावे तिष्ठन्ति । प्राप्त न प्रहरिष्यन्ति । जलेपि हि केचिद्रमिष्यन्ति । स्वास्वभावं नातिक्रामन्तीत्यर्थः ॥ २५ ॥ एषु कस्ते | हरीणां तरणे विषये । यथा स्थलं भवति यथा सेतु स्वभाव इत्यत आह--तदिति । तत् तस्मात् | माणं भवति । तथा करिष्यामि । सेतुबन्धद्रव्याप- सर्वेषां पृथिव्यादीनां स्वस्वभावानतिलङ्गित्वात् । अहं | कर्षणादिविप्नं न करिष्यामीत्यर्थः ।। २८ ॥ उद्यतः अगाधः अप्लवः अलङ्घयति यत् एषः ममापि | कृतसंधानः ॥ २९ ॥ महातेजाः स्वाभिमतलाभेन स्वभावः । तस्मादेवमेव मया स्थातव्यं । गाधःप्लव- | जनितकान्तिः ॥ ३०॥ उत्तरेण समीपवर्तिन्युत्तर विषयोहमिति यत् एषः मम विकारः अन्यथाभावः। | भागे। “ एनबन्यतरस्यामदूरेऽपञ्चम्याः ” इत्येन । तथा मया न स्थातुं युक्तं । एतत् उक्तस्वरूपं ते प्रव | ममावकाशः मध्यप्रदेशइत्यर्थः । पुण्यतमः चारुतमः। दामि प्रावदं । प्रददामीति पाठेष्ययमेवार थः । धातु पुण्यं तु चार्वेपि रु इत्यमरः । द्रुमेषु कुल्या नामनेकार्थत्वात् ॥ २६ द्वितीयपक्षप्यनुपपन्न यस्यासौ दुमकुल्यः । ॐ कुल्याल्पा कृत्रिमा सरित् ’ इत्याह—न कामादिति । कामात् अर्थेच्छया । लोभात् लब्धवस्तुत्यागासहिष्णुतया । भयात् दण्ड- | ॥ उने इत्यमरः ॥ ३१ दर्शनकर्मणी येषां ते उग्र- भयात् । पार्थिवासजेत्यनेन सर्वमर्यादास्थापकोसीति | दर्शनकर्माणः । स्यवः शत्रवः । “ स्युशात्रव- द्योतयति । न स्तम्भयेयं पीडाकरत्वादिति भावः । शत्रवः ” इत्यमरः । दस्यवः चोरा वा। आभीराः ॥ | शीतिप्रदर्शनेन देवदयोदयहेतुरितिसहनयनंयुक्तं ॥ २४ ॥ ती० हेपार्थिवात्मजेत्यनेन दशरथेऽवतीर्णेश्वरेत्युक्तंभवति । ईश्वर- द्वादेव भयात् त्वद्भयात् रागात् त्वयिभक्त्याच वानररूपान्तरङ्गभक्तसहितापादारविन्दरजोवहनभाग्यंमयालब्धमितिभक्त्याज- संस्तंभयेयमित्यर्थः ॥ २७ ॥ स० हेवरुणालय वरुणश्चासावालयोयादसामितिसतथा । तस्यसंबुद्धिः । हेवरुण । अलय मत्तो- नाशरहित । अतएवमोघोबाणः कस्मिन्देशेनिपात्यतामितिप्रश्नःसंभवति । महाबाणः ब्रह्मात्राभिमन्त्रितः इतिशेषः । एतेन पूर्वविसृष्टानांकेवलबाणत्वाद्वा समुद्रशोषणेच्छयानत्यतइत्यतोवा नतसंहारइतिबोध्यं ॥ २९ ॥ स७ उत्तरेण तृतीयासप्तम्यर्थे । एनबन्तमव्ययंवा। ऊध्र्वत्वेनोपलक्षितोऽवकाशोस्तीति । पुरतोविलोकने ऊध्र्वं किञ्चित्प्रवाहाध्वैअवकाशोस्तीतिसंबन्धः। नामाह इमकुख्यइतीति । पुण्यतमइतिलोकेख्यातोयथाभवान् तथाऽयंदेशोपिपुण्यतरइतिख्यातः। यथा भवानेतत्स्थलमङ्गलीकरणेन लोके ख्यातः दस्यूशिरस्यस्खच्छंकृतवान्सुकृतवान्रामइतिख्यातोभवेत् पुण्यतरश्चभवेतथोत्तरेणावकाशोस्तीतिवा ॥ ३१ ॥ ती० उग्रदर्श: [ पा० ] १ घ. यदगाधोमहाप्लवः २ ङ. झ. ट. रागान्नकुल. घ. नगननाकुल, ऊ, एतन्नकाकुल, ३ क. ख. ङ.-ट. विधास्येयेनगन्तासि, ४ ज• प्रसन्नस्तुतदारामश्चाब्रवीत्तंनदीपतिं . ५ ङ. च. छ. झ. अ. ट. रामश्णुमेवरुणालय. ६ ड, चक छ. श. कश्चित्पुण्यतरो. क. कश्चित्ख्यातोमरुर्मम।