पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ततो मध्यात्समुद्रस्य सागरः खयमुत्थितः ॥ उदयन्हि महाशैलान्मेरोरिव दिवाकरः ॥ १७ ॥ पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत । स्निग्धवैडूर्यसंकाशो जाम्नदविभूषितः ॥ १८॥ रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः॥ सर्वपुष्पमयीं दिव्यां शिरसा धारयन्त्रम् ॥ १९ ॥ जातरूपमयैवैव तपनीयविभूषितैः । आत्मजानां च रत्नानां भूषितो भूषणोत्तमैः ॥ २०॥ धातुभिर्मण्डितः शैलो विविधैर्हिमवानिव ॥ एकावलीमध्यगतं तरलं ऍण्डरग्नभम् ॥ २१ ॥ विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् ॥ आघूर्णिततरङ्गौघः कालिकानिलसंकुलः ॥ २२ ॥ [देवैतानां सृरूपाणां नानारूपाभिरीश्वरः। गङ्गासिन्धुर्मेघानाभिरापगाभिः समावृतः॥ २३ ॥] उद्वर्तितमहाग्राहः संभ्रान्तोरगराक्षसः ।। सागरः सत्रुपक्रम्य पूर्वमामद्य वीर्यवान् । अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् ॥ २४ ॥ पृथिवी वायुराकाशमापो ज्योतिश्च राघव । स्खभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः ॥२५॥ पर्यन्तं । व्यतिचक्राम अतिक्रान्तवान् । योजनमन्त- | इत्यमरः । तयाऽनिलेन च संकुलः झुमितः। मेघा दीर्थोऽभूदित्यण्यांहुः। तं समतिक्रान्तं पलायमानं | निलौ समुद्रस्य सहचराविति प्रसिद्धिः ।। २२-२३॥ नातिचक्राम । पलायमानं प्रति शत्रप्रयोगरूपातिक्रमं | उद्वर्तितेत्यादि सार्धश्लोक एकान्वयः । उद्वर्तितः ‘न चकार ॥ १६ ॥ समुद्रस्य मध्यात् उन्नतात् । उद्वामितः । समुपक्रम्य समुपागम्य । स्वसौजन्यं स्वयं खागरः समुद्रामिमानिदेवता । दिवाकर इव | पुरस्कर्ते पूर्व आमट्य आहूय । प्रकृष्टो मूर्ति छतो बभावितिशेषः ॥ १७ ॥ जाम्बूनदं जम्बूनदीप्रभवं | जलिः यस्यासौ प्राञ्जलिः । शरपाणिनमिति नका- स्खणें ॥ १८॥ रक्तमाल्यं रक्तवैकक्ष्यमाला ॥ १९॥| रान्तत्वमार्ष । स्वविरोधिन. मरुवासिनो रामेण जातरूपमयैः आकरजसुवर्णप्रचुरैः। तपनीयविभू- | घातयितुं खयं रावणभीतत्वेन तसंहारक्षममस्य पराक्र चितैः रनकीलनार्हद्वतकनकविभूषितैः । रत्नानां संब- | मं परीक्षितुं च समुद्र एतावत्पर्यन्तं विलम्बितवानिति निधमिभूषणोत्तमैः ॥ २० ॥ एकावली मुक्तावली। बोध्यम् ॥ २४ ॥ किं विभोस्तव मया कर्तव्यं किं तरलं २१ नायकरत्नं ॥ ॥ आघूर्णितः चलितः ।| गाधत्वं उत जलस्तम्भनं आहोस्वित्सेतुबन्धनानुकू ‘कालिका मेघपङ्किः मेघजालेपि कालिका ल्यमित्याशङ्कय न तावदाद्यः पक्ष इत्याह श्लोकद्व । । संकल्पखात् । नातिचक्राम खधैर्यान्नचचालेतिवा । अत्रपक्षेदृष्टेतिशेषः ॥ १६ ॥ स० सागरः वरुणः । मेरोरिवविद्यमानात बदयाद्रेर्महाशैलात् ४ङ्गात् दिवाकरइव । मेरोःधनुषोभयादुत्थितइतिवा मेरुश्रृंधरधन्वनोः ” इतिविश्वः ॥ १७ स० सर्वपुष्पमयीं यावपुष्पयुकां । शिरसिधारयनियनेन रामसत्कारार्थमितिज्ञायते । एकैकस्यदेवस्यएकैकंपुष्पंयुलंअयुञ्जचैकंश्रीनाराण रूपिणोरामस्य । समस्तकुसुमयुकायुकामाला । यथोक्तंभागवतेनवमे । रुक्मिणीशविजयेचप्रमाणान्तरोकार्थसंग्राहके। “सिन्धुः शिरस्यर्हणंप्रतिगृयरूपीति » « यावैचंपकसंपदाऽब्जवसतेर्दूर्वाश्रियाखात्मनःकेतक्याविभवेनकृत्तिवसनस्यांभोजकान्त्याविधोः सुनीलोत्पलशोभयादिनमणेःश्रीमतुलस्याऽमताहेरंबस्य हरेःपरंसमुचितासामालिकाशोभते ” इति । यद्वा वरुणाभरणप्रस्तावात्त स्रग्वा ॥ १९ ॥ स० समुपक्रम्य पादाभ्यामागत्य । पूर्वमामन्त्र्य अहं भोरामांभोनिधिर्देवंवन्देत्वामितिसंबोध्य । शरपाणिनं बाणपाणिं । पणोग्लहः । वएवपाणःप्रज्ञादिः। शरैःपाणः रिपुप्राणरूपःसोस्यास्तीतिसतथावा तं। नचभारतेवनपर्वणि “ सागर नुततःखप्नदर्शयामासराघवं” इतिखऐरामस्यसागरआत्मानंदर्शयामासेत्युक्त्या अत्रचसमुत्थितः प्राञ्जलिरितिवचःपूर्वे अत्रच सागरःस्रमुपक्रम्यपूर्वमामन्त्र्यवीर्यवान् । अत्रवीत्प्राञ्जलिर्वाक्यं ” इतिवाक्यंविरुद्धमितिवाच्यं। भागवतेनवमे “ सिन्धुःशिर यशीर्णप्रतिग्रयरूपीपादारविन्दमुपगम्यबभाषएतत् ” इत्युक्तेः प्रत्यक्षतएवजाग्रद्दशायामेवदर्शनं । भागवतस्योत्तरत्वेनैतदनुरोधे- नप्रतिशिश्यइतिपूर्वोदीरितेस्खप्नेखापेकृतेसतिनदनदीभर्ताराघवखंदर्शयामासेतिभारतश्लोकार्थोपपत्तेः । अत्रैवयादोगणैर्युतइत्युति वारयाच्च । खनेचेदेकमात्रदर्शनेनभविकार्यसिद्धस्तत्संवृततयागमनमनुपयुक्तं । प्रत्यक्षतस्तत्सहनयनंवद्रोषोष्मणायादसांदशेहू [ पा° ] १ ङ. च. छ. झ. अ. ट. त्.ि २ क. संकाशस्तप्तकाञ्चनकुण्डलः शोजबूनदविभूषणः. ३ क. ख. च. छ. पाटलप्रभं. ४ अयंश्छोकः क. ख. ग. च. छ. पाठेघश्यते. ५ क. ख. खरूपाभिः ६ छ. च• प्रधानाभिस्तोयधाराभिर्खरा, ग, प्रधानाभिर्नानारूपाभिर्खराट् . घ. प्रधानाभिर्नानारूपाभिरावृतः ङ. च. छ• झ• अ• टं• संका