पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २२ ] . तम् । ९१ ' 6% तमश्च लोकमावते दिशश्च न चकाशिरे ॥ पैरिचुक्षुभिरे चाशु सरांसि सरितस्तथा ॥ ७ ॥ तिर्यक सह नक्षत्रैः संगतौ चन्द्रभास्करौ ॥ भास्करांशुभिरादीनं तमसा च समावृतम् ॥ ८ प्रचकाशे तदाकाशमुल्काशतविदीपितम् । अन्तरिक्षाच्च निघता निर्जग्मुरतुलखनाः ॥ ९ ॥ ऍस्फुरुश्च घना दिव्या दिविं मारुतपङ्कयः बभञ्ज च तदा वृक्षाञ्जलदाउँद्वहन्नपि । अरुजंश्चैव शैलाग्राञ्शिखराणि ऍभञ्जनः॥ ११ ॥ दिविस्पृशो महामेघाः संगताः समहाखनाः ॥ सुमुचुर्वैद्युताननस्ते महशनयस्तदा ॥ १२ ॥ यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम् । अदृश्यानि च भूतानि सुमुचुर्मेरवस्खनम् ॥ १३ ॥ शिश्यिरे चापि भूतानि संत्रस्तान्युद्विजन्ति च ॥ संप्रविव्यथिरे चापि न च पस्पन्दिरे भयात् ॥१४॥ सह भूतैः सतोयोर्मिः सनागः सहराक्षसः सहसाऽभूत्ततो वेगानीमवेगो महोदधिः ॥ १५॥ योजनं व्यतिचक्राम वेलामन्यत्र संप्लवात् । तं हुँदा समतिक्रान्तं नातिचक्राम राघवः । समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥ १६ रोदसी ” इत्यमरः ॥ ६–७ तिर्यकेति श्लोकद्व- | विदारयन्ती धरातलं चक्रसंस्थाना ” इति ॥ १२ ॥ यमेकान्वयं । चन्द्रभास्करौ नक्षत्रैः सह तिर्यग्वक्रे | यानीत्यादि श्लोकद्वयमेकं वाक्यं यानि भूतानि यथा भवति तथा सङ्गतौ तिर्यग्जग्मतुः। भयादिति | दृश्यानि मनुष्यादीनि । अदृश्यानि पिशाचादीनि भावः । आदीप्तं ईषदीप्तं । मन्दरश्मित्वात्तमसावृत- | तानि सर्वाणि भूतानि संत्रस्तानि । अतएवोद्विजन्ति त्वाच्च सूर्यस्येतिभावः समावृतं सम्यगावृतं कम्पमानानि सन्ति । अशनेः समं अशनिस्वरसमं उल्काशतविदीपितं । उकालक्षणमुक्तं वराहमिहिरेण यथा तथा चुक्रुशुः तथा । भैरवस्वनं मुमुचुः । ततः उल्का शिरसि विशाला निपतन्ती वर्धते च तनु- | शिश्यिरे सुप्तानि । सुप्तवद्रुमौ पतितानीत्यर्थः । पुच्छा " इति । निघतलक्षणं तेनैवोक्तं पवनः | तत्रापि संप्रविव्यथिरे चिन्तया दुःखितानि । भयान्न पवनामिहतो गगनादवनौ यदा समापतति । भवति | पस्पन्दिरे न चलितानि ॥ १३-१४ ॥ अथ समुद्र तथा निर्यातः स च पापो दीर्घखगविरुतः ” इति | राजस्योत्थानं सूचयति-सहभूतैरित्यादिना । ततो ८-९ । पुस्फुरुः चेरुः मारुतपङ्कयः आवहो- | वेगात् पूर्वसर्गान्तोक्तद्रामवेगात् । सहसा शरसन्धा इहादिवातस्कन्धाः । दिव्याः श्लाघ्याः ॥ १॥ नसमय एव । भीमवेगोऽभूत् भीमप्रवाहवेगोऽभूत् । उद्वहन् ऊर्ध्वनयन् । शैलाग्नान् पर्वताग्रप्रदेशान् । केवलशरमोक्षकृतात्क्षोभात् ब्रह्मात्रमोक्षारम्भे महा शिखराणि खण्डपर्वतान् । अरुजन् अपीडयत् । न्क्षोभोऽभूदित्यर्थ १५ ॥ वेगफलं दर्शयति-यो- ११ ॥ ते वैद्युताग्नयः। तदा महा जनमित्यादिना । सार्धश्लोक एकान्वयः । संप्लवात् शनयोभवन् । अशनिस्वरूपं मिहिरेणोक्तं अशनिः | वारिपूरेण । वेलामन्यत्र वेलां विनेत्यर्थः। अथवा स्वनेन महता युक्ता नृगजाश्वतरुपशुमुखेषु । निपतति | संप्लवान्यत्र प्रलयं विना। वेलां योजनं योजन क्षितः ॥ ६ ॥ ति७ नक्षत्रैःसहतिर्यक्संगतौ यथाप्राप्तपूर्वापरमार्गप्रतिरोधाद्दक्षिणोत्तरमार्गगामिनावभूतामित्यर्थः । भास्करांशुभि रादीप्तमपितमसासंवृतं आकाशमासीदितिशेषः अनेनविरुद्धयोस्तेजस्तिमिरयोःसामानाधिकरण्यरूपोत्पातःसूचितः वि० प्रास्फुटन् प्रचेलुः। बभञ्जच्चेति मारुतपहिरितिशेषः । उद्वहन् मारुत समूहइतिशेषः । अप्रेप्येषएवकर्ता । शैलाग्रान् पर्वत प्रदेशान् । आरुजन् अपीडयन् । बहुवचनमार्षे । शिखराणि खण्डपर्वतान् बभञ्चेत्यन्वयः उपमायां । तंतथा चोरमिवस्थितं । चोरंखगृहस्थापयितायथाचोरसदृशोभवति । तथा खदारचोरस्यरावणस्यस्खगसँस्थापनात्स मुखश्चोरसदृशस्तं । द्वितीयेन तमित्यनेन समुद्रपरामर्शः तकारःकीर्तितश्चोरे ” इति विश्वः । एतेननपौनरुक्त्यं समतिक्रान्तं अतिक्रान्तवेलं। अतएवोद्धतं उत्कृष्टमपितंनदनदीपतिं। रामः नातिचक्राम नावधीत् । भीषणार्थमेवात्रसंयोजनंनवस्तुतः। सत्य [ पा० ॥१ ख, ग, घ, छ. झ. ट. २ च. छ. ज. अ. प्रास्फुटंधपुनर्दिव्याः ङ. झ. ट. वपुःप्रकर्षेणव बुर्दिव्यमारुतपद्यः. ३ क. प. विमानवरपतयः. ४ ङ. च. छ. झ. अ. ट. नुद्वहन्मुहुः. क. जुड़वाहच. ख. जुद्वहन्तिच. ५ . म. ट. बभञ्जच. ६ ग-छ. अ. म. ट. दिविचम. ७ ङ. च. छ. झ. झ. ट. तथा• ८ क. ग. च. झ. तमुद्धतं. ८ ११ स० तथाशब्द