पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९० श्रीमद्वाल्मीकिरामायणम्। [ युद्धकाण्डम् ६ द्वाविंशः सर्गः ॥ २२ ॥ रामेण सप्रतिज्ञानसागरशोषणायब्रह्मास्त्राभिमश्रितशरसन्धानपूर्वकंधनुराकर्षणे घोरतरोत्पातप्रादुर्भावेभीतेनसागरेण गङ्गादिभिःसह नानाभूषणभूषितनिजरूपप्रकटनपूर्वकंसमुद्रमध्यादुद्गमनेनश्रीराममेत्य साञ्जलिबन्धंक्षमापणम् ॥ १ रामेण धनुस्संहितनिजशरस्यामोघवोयालक्ष्यप्रदर्शनंचोदितेनसागरेण स्वान्तर्वर्तिमरुकान्तारवासिपापतराभीरेषुशरमो क्षणचोदने शराग्निनातद्वधपूर्वकंतप्रदेशस्यमरुत्वदोषनिरसनम् ॥ २ ॥ सागरेणरामंप्रति कपिकुलमध्यवर्तिनगुणप्रशंसन पूर्वकं सकरेणसेतुरचनाचोदनेनपुनरन्तर्धानम् नलेनरामचोदनया कपिराणाहूतनानागिरितरुभिरद्वतसेतुरचना ॥ ४ ॥ हनुमदङ्गदांससमारूढाभ्यांराघवाभ्यां सुग्रीवादिभिस्सहसेतुमार्गेण परपारमेत्यतत्रसेनासंनिवेशनम् ॥ ५ अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः । अद्य त्वां शोषयिष्यामि सपातालं महार्णव ॥ १॥ शरनिर्दग्धतोयस्य परिशुष्कस्य सागर । मया शोषितसवय पांसुरुत्पद्यते महान् ॥ २ मंत्कार्मुकविसृष्टेन शरवर्षेण सागर ॥ पॅरं तेऽद्य गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ॥ ३ विचिन्वनाभिजानासि पौरुषं वाऽपि विक्रमम् ॥ दानवालय संतापं मत्तो नाधिगमिष्यसि ॥ ४ ब्राहेणास्त्रेण संयोज्य ब्रह्मदण्डनिभं शरम् ॥ संयोज्य धनुषि श्रेष्ठे विचकर्ष महाबलः ५ । तस्मिन्विकृष्टे सहसा राघवेण शरासने । रोदसी संपफालेव पर्वताश्च चकम्पिरे ॥ ६ ११ प्रथमं वानरसेनातरणाय सागरं शरणं गत्वा | पर्यालोचयितुं । नापि लक्षणहेत्वोः तस्मिन्ननागते चापमानयेति वाचा भीषयित्वा तथा- | इति शतृप्रत्ययः । इमज्ञानं सहवासकृतमित्याशयेन तं शरैः प्रक्षोभ्य तावताप्यनाग- | दानवालयेति संबोधनं । मत्तो भाविनं संतापं च तस्य तस्य भीतिमुत्पादयितुं ब्रह्मास्त्रसन्धानायोपक्रमत | नाधिगमिष्यसि न ज्ञास्यसि । मत्पराक्रममजानन् इत्याह-अथेत्यादिना । सपातालं पातालपर्यन्तमि- | मत्तो भाविब्रह्मास्त्रपीडामपि न ज्ञास्यस्येवेतिभावः यथः । १ । शरनिर्दग्धतोयस्य निर्जलस्येभ्यः ४ ॥ ब्रह्मदण्डः ब्रह्मशापः तद्वदमोघमित्यर्थः परिशुष्कस्य भूम्यन्तर्गतजलाशयस्य । शोषितसत्वस्य । यद्वा ब्रह्मदण्डः केतुविशेषः तथोक्तं नारदसंहि दग्धसत्त्वस्येत्यर्थः । ते महान् पांसुः अतिसूक्ष्मो पितामहात्मजकूरस्त्रिवर्णः शिखरान्वितः। रेणुः । उत्पद्यते । वर्तमानसामीप्ये वर्तमानप्रयोगः ब्रह्मदण्डाह्यः केतुः सर्वभूतविनाशनः महावर्षेपि पुनर्यथा जललवोपि न तिष्ठति तथा करि- | ब्राहेणात्रेण ब्रह्मास्त्रमत्रेण संयोज्य अभिमत्र्य । २। ननु सकलजलशोषणेन पाता- | तद्धनुर्विचकर्ष ।। ५ ॥ अथानुसन्धानस्य मरुकान्ता लमात्रपरिशोषात्तत्र गमनासंभवादाकाशेन गन्तव्यं । रवर्तनां युगपद्विनाशहेतुत्वात्तत्काले तदुचितमहो ततो वरमिदानीं तथागमनं किं कोपेनेत्यत्राह-म- त्पातान् दर्शयति-तस्मिन्नित्यादिना । शरसन्धान कार्मुकेति । शरवर्षेण शरजालेन सेतुस्थानीयेन । कालिकं लोकस्यभयं दर्शयतीत्यप्याहुः । रोदसी सेतुबन्धादिीशो मे न भवतीतिभावः ॥ ३ ॥ पौरुषं | द्यावापृथिव्यौ । संपफालेव भिनं इव । एकवचन बलं। विक्रमं पराक्रमं च । विचिन्वन् विशेषेण | मार्षे द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च ती० विक्रमं जलोपरिशरसेतुबन्धनजलस्तंभनतच्छोषणादिशक्तिरूपं। विचिन्वन् विशेषेणपर्यालोचयन् । नाभिजानासि । पौरुषं शात्रवश्यत्वसौजन्यनिबन्धनंशरणवरणरूपंपुरुषकृत्यं । नाभिजानासि मत्तोभाविनंसन्तापंनावगमिष्यसि नज्ञास्यसि । सर्वशक्तेरपि धर्मशीलतयाशरणागतस्यमे फलप्रदानाभावे महाननर्थाभविष्यतीत्यमुमर्थेनजानासीत्यर्थः ४ ॥ स० रोदसी द्यावापृथिव्यैौ संपफाल विशीर्थे । एकवचनमार्षमितिनागोजिभट्टादयः वस्तुतस्तु “ रोदधरोदसीचापि दिविभूमौपृथक्पृथक् । सहप्रयोगेष्यन योरोदयादपिरोदसी इतिविधोक्तेःरोदसी तत्रन्यायेनयौष्टथिवीच । पकाल विशीर्येत्यर्थः । रोदसीत्यव्ययमप्यस्तीतिभानुदी [ पा० ] १ ड. छ. झ. ट. अद्यहं२ च. छ. निर्दग्धसत्वस्य. ३ ४: इन अ. ट. निहतसत्वस्य. च. छ. शोषिततोयस्य. ४ ॐ झ. ट. परंतीरं ५ क८. नापिविक्रमं ६ क. -घ. ङ. झ. ट. नामगमिष्यसि, च, छ. अ. नावगमिष्यसि.