पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संगैः २१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ८९ ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः॥ प्रविशन्ति समुद्रस्य सलिलं त्रैस्तपन्नगम् ॥ २९ ॥ तोयवेगः समुद्रस्य सैनक्रमकरो महान् ॥ संबभूव महाघोरः समारुतरवस्तदा ॥ ३० ॥ मैहोर्मिमालाविततः “ह्युक्तिसमावृतः॥ सधूमपरिवृत्तोर्मिः सहसाऽऽसीन्महोदधिः ॥ ३१ ॥ व्यथिताः पन्नगाश्चासन्दीप्तस्या दीप्तलोचनाः दानवाश्च महावीर्याः पातालतलवासिनः ॥ ३२ ॥ ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा ॥ विन्ध्यमन्दरसंकाशाः समुत्पेतुः सैहस्रशः । ३३ ॥ आघूर्णिततरङ्गौघः संभ्रान्तोरगराक्षसः । उद्वर्तितमहाग्राहः संवृत्तः सलिलाशयः ॥ ३४ ॥ ततस्तु तं राघवमुग्रवेगं प्रकर्षेमाणं धनुरप्रमेयम् ॥ सौमित्रिरुत्पत्य संमुच्छसन्तं मामेति चोक्त्वा धनुराललम्बे ॥ ३५ ॥ [ऍतद्विनापि बुदधेस्तवाद्य संपत्स्यते वीरतमस्य कार्यम् ॥ भवद्विधाः क्रोधवशं न यान्ति दीर्घ भवान्पश्यतु साधुवृत्तम् ॥ ३६ ॥ अन्तर्हितैश्चपि तथाऽन्तरिक्षे ब्रह्मर्षिभिधैव सुरर्षिभिश्च ॥ शब्दः कृतः कष्टमिति ब्रुवद्भिर्मामेति चोक्त्वा महता खरेण ॥ ३७ ॥] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकविंशः सर्गः ॥ २१ ॥ कृत्वा । जगत् जगत्यजन्तून । वश्रानित्यभूतोपमा | चूर्णितेति । आघूर्णितसंभ्रान्तोद्वर्तितपदान्येकार्थानि ॥ २८ ॥ तेजसा ज्वलन्त इत्यन्वयः । प्रविशन्ति |॥ ३४ ॥ ततस्त्विति । तुशब्देन पूर्वसंधानाद्वैषम्य प्राविशन् । त्रस्तपन्नगमित क्रियाविशेषणं ।। २९ ॥ | मुक्तं । अप्रमेयं अपरिच्छेद्यवैभवं । प्रकर्षमाणं । तोयवेगः तरङ्गविततिः । मारुतरवः वातजन्यरवः। | अमोघशरसन्धानायेति भावः । समुच्छुसन्तं कोपे समारुतरवः वातसंघट्टनजन्यरवसहित इत्यर्थः॥३०॥ | नेति शेषः । तं राघवं । उत्पत्य झटित्यागत्य । मामेत्यु तीरे महोर्मिमालाविततः। अन्तस्तरङ्गजालाकृष्टशङ्क- | त्वा एतादृशं धनुराकर्षणं मा कुर्वत्युक्त्वा । भय शुक्तिसमावृतः । सज्वालशरप्रवेशेन सधूमः । मध्ये | तिशयाद्वीप्सा । अनिवर्तमाने तस्मिन् धनुराललम्बे शराग्निशोषणेन परिवृत्तोर्मिश्चासीदित्यन्वयः ॥ ३१॥ |॥ ३५-३७ ॥ इति श्रीगोविन्दराजविरचिते श्रीम व्यथिता इति । आपातालं शराः प्रविष्टा इति भावः । द्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने ॥ ३२ ॥ तात्कालिकतरङ्गरौन्नत्यं वर्णयति-ऊर्मय | एकविंशः सर्गः ।। २१ ॥ इति ॥ ३३ ॥ उक्तानुवादेन विशेषान्तरमाह--आ- शि० उदधेः एतत् विनाशनंविनापि । वीरतमस्यतव कार्यं सन्तरणं । संपत्स्यते सेत्स्यति । ननु प्राप्तक्रोधस्यकथंनिष्फ- लखमित्यतआह-भवद्विधाः भवत्सदृशाः । कोधवशंनयान्ति । अतः दीर्घ सार्वकालिकं । साधुवृत्तं कोधादिरहिततयाख स्थितिं । भवान्पश्यतु संस्मरतु ॥ ३६ ॥ शि० निवारणेखस्वातन्त्र्यंनिवारयन्नाह--अन्तरिति । अन्तरिक्षे अन्तर्हितैः तिरोहिततयासंस्थितैः । महताखरेण कष्टमितिब्रुवद्भिद्रंह्मर्षिप्रभृतिः ममा एवंमाभूदित्यर्थः । इत्युक्खा शब्दःकृतः । किंच एको माशब्दः अस्मच्छब्दप्रकृतिकद्वितीयान्तः । एतेन तद्वोधनायैवमयानिवायेंसइतिसूचितं । तेन लक्ष्मणस्यापिकिंचिद्भयंव्यक्तम् ॥ ३७ ॥ इत्येकविंशः सर्गः ॥ २१ ॥ [ पा० ] १ क. ध. ज. दृप्तपन्नगं. २ ङ. च. छ. झ• समीनमकरो. ३ ङ. झ. महोर्मिजालचलितः. ४ क. ग. घ. ड. झ. ५ क. ध. च. अ. समन्ततः. ६ ङ. च. झ. अ. स ७ ङ. च. झ. स. ट. विनिश्वसन्तं. ८ इदंछोकद्वयं ङ. च. झः ट. पाठेघूदृश्यते य, र, १८९