पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ सशङ्गशुक्तिकाजालं समीनमकरं शूरैः । अद्य युद्धेन महता समुद्रं परिशोषये ॥ २० ॥ क्षमया हि समायुक्तं मामयं मकरालयः । असमर्थं विजानाति धिक् क्षमामीदृशे जने ॥ २१ ॥ न दर्शयति साम्ना मे सागरो रूपमात्मनः ॥ २२ ॥ चापमानय सौमित्रे शरांश्चाशीविषोपमान् ॥ सागरं शोषयिष्यामि पद्यां यान्तु प्लवङ्गमाः ॥२३ अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् ॥२४॥ वेलासु कृतमर्यादं सहसोर्मिसमाकुलम् । निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् ॥ २५ ॥ महार्णवं क्षोभयिष्ये महादानवसंकुलम् ॥ २६ ॥ एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः। बभूव रामो दुर्धर्षों युगान्ताग्निरिव ज्वलन् ॥२७॥ संपीड्य च धनुषरं कम्पयित्वा शरैर्जगत् । मुमोच विशिखानुग्रान्वजानिव शतक्रतुः ॥ २८ ॥ गजाकारमत्स्यानां । छिन्नानीति लिङ्गव्यत्ययेनानु- | मात्रमानीतं तदाह--शरांश्चेति । लीलाप्रयोगार्हषु षङ्गः । करान् शुण्डाद्ण्डान् ।‘‘ मत्स्यविशेषो मकरः | केषुचिदानीतेष्वाह--आशीविषोपमानिति । दृष्टि करिमकरो भवति तद्विशेषश्च इति हलायुधः | विषाः सर्प आशीविषा इत्युच्यन्ते । किमर्थं शरान ॥ १९-२० ॥ क्षमैकसाराणां भवतामीदृशी फणि- यनमिति विलम्ब्य सौमित्रिणा पृष्ट आह--सागर तिरनुचितेत्याशङ्कयाह-क्षमयेति । सागरशोषणेन- | मिति । एकेनैव दग्धं सामथ्र्येपि शरानित्युक्तिस्तत्सं वृत्तोप्येतावत्पर्यन्तं क्षमया गृहीतचरणोस्मि । “सुप्त- | बन्धेन सप्तसागरानपि शोषयितुमिच्छया । कोपाति प्रमत्तकुपितानां भावज्ञानं दृष्टं ” इति न्यायेन स्वरूपं | शयेन स्वबलमज्ञात्वा वा तादृशोक्तिः । शोषयिष्या प्रकटयति-मामिति । मां इतरनैरपेक्ष्येण स्थितं। अस- मीति वदतः किं शरेणेति न शङ्कनीयं । छिन्न भिन्न मर्थं विजानाति कार्यकरणाक्षमं मन्यते । विजानाति म- | शरैर्दग्धमिति रामशराणां दाहकत्वसंभवात् । अन्त करालयः। अयोध्याधिपतिः कोसलाधिपतिरिवस्वमा- रेणापि चतुर्थभूतजगन्निर्वाहं करिष्यामीति भावः। लानं मन्यते । कतिपयमीनग्रहणगर्त इति न जानाति। सागरं । यद्ययं ज्ञातिविरोधमाचरति तर्हि वयमपि धिछ क्षमां इतःपरं क्षमां नाङ्गीकुर्मः। विनियोगकाले | ज्ञातिकृत्यं कुर्म इतिभावः । सागरं शोषयिष्यामि हि क्षमा स्वीकार्या । अद्य क्रोध एवाङ्गीकर्तव्यः। अनेकसहस्रखातमेक एव हरिष्यामि । किं तत इत्य इक्ष्वाकूणां कदाचिदपि क्षमा किं त्याज्येत्यत्राह-ई- त्राह-पयामिति । एकैकस्य पदद्वयं गमनसाधन दृशे जन इति । ईदृशे जने प्राप्तरक्षस्सहवासदोषे | मिति द्विवचनं । वानराणां हि द्वावेव पादौ द्वौ हस्तौ ॥ २१ ॥ न दर्शयतीत्यर्थमेकं वाक्यं ॥ २२ ॥ अपि | ग्रहणभक्षणादीनां ताभ्यामेव दर्शनात् । अनेन कृतस्य कदाचिदात्मानं दर्शयेदिति करुणया समुद्रं वाचा | कार्यविच्छेदस्यानुरूपममुं वानरपादाभ्यामेव दर्शयि निर्भत्र्यं कर्मणापि निर्भर्सयितुमुपक्रमते-चापमान- | ष्यामीतिभावः ।। २३ ॥ पक्षान्तरमाह--अथेति । येति ॥ एव विलम्ब्य करणं क्रमेण निर्भत्र्यं कार्यं | अर्धमेकं वाक्यं । । २४ । पुनः पक्षान्तरमेवाह- कारयितुं । अन्यथा सद्य एंव शोषयेत् । चापमानय वेलास्खिति वेलासु चतुर्थी तीरेषु । कृतमर्यादं निर्गुणं वशीकर्तुं सगुणमानयेत्याशयः चपमा- | कुंतव्यवस्थं कदाचिदपि वेलामनतिवर्तमानमि नय अस्यानम्रत्वं निवर्तयितुं नभं चापमानय । त्यर्थः। निर्मर्यादं करिष्यामि अव्यवस्थं करिष्यामि । समुद्रस्य शेषशय्यात्वेन तस्मिन्किचित्सौहार्दवता | भूतले प्लावयिष्यामीत्यर्थः । २५ ॥ समुद्रेण चिरप- लक्ष्मणेन क्षणं विलम्बः कृतः। अत आह-सौमित्र | रिपोषिता दानवाद्य एतं रक्षिष्यन्तीत्यत्राह महा इति । सुमित्रावचनमेव कर्तव्यं ज्येष्ठवचनं तु न | र्णवमिति । दानवैः सह क्षोभयिष्यामीत्यर्थः ॥२६ कर्तव्यमिति नियमोस्ति । यद्वा सौमित्रे रामे प्रमादं | विस्फारितेक्षणः विवाततनयनः ॥ ॥ २७ माकार्षीरिति मात्रोपदिष्टं मा विस्मर्षीः। चाप- | दृढमुष्टिना मध्यमवलम्ब्य । कम्पयित्वा भयकम्पितं अथ [ पा०]१ ऊ. अ. तथा