पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ८७ गोसहस्रप्रदातारमुपधाय महद्धजम् । अद्य मे मरणं वाऽथ तरणं सागरस्य वा ॥ ८ ॥ इति रामो मैतिं कृत्वा महाबाहुर्महोदधिम् ॥ अधिशिश्ये स विधिवत्प्रीयतो नियतो मुनिः ॥९॥ तस्य रामस्य सुप्तस्य कुशास्तीर्णं महीतले ॥ नियमादप्रमत्तस्य निशास्तिस्रोतिचक्रमुः ॥ १० ॥ स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ॥ उपासत तदा रामः सागरं सरितां पतिम् ॥ ११ ॥ न च दर्शयते मन्दस्तदा रामस्य सागरः॥ प्रयतेनापि रामेण यथार्हमभिपूजितः॥ १२ ॥ समुद्रस्य ततः क्रुद्धो राम्रो रक्तान्तलोचनः । समीपस्थमुवाचेदं लक्ष्मणं शुभलक्षणम् ॥ १३ ॥ अवलेपः समुद्रस्य न दर्शयति यत्खयम् ॥ १४ ॥ प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ॥ जैसामर्थं फलान्येते निर्गुणेषु सतां गुणाः ॥ १५॥ आत्मनशंसिनं दुष्टं धृष्टं विपरिधावकम् । सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् ॥ १६ ॥ न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः प्राप्तुं लक्ष्मण लोकेऽसिञ्जयो वा रणमूर्धनि ।१ अद्य मद्वाणीनिर्भिन्नैर्मकरैर्मकरालयम् ॥ निरुद्धतोऽयं सौमित्रे स्रवद्भिः पश्य सर्वतः॥ १८ ॥ महाभोगानि मत्स्यानां करिणां च करानिह । भोगिनां पश्य नागानां मया छिननि लक्ष्मण ॥१९॥ दक्षिणं बाहुमुपधाय दक्षिणः दाक्षिण्यवान् ॥॥७-८॥ | षष्ठी । रक्तान्ते लोचने यस्य सः रक्तान्तले महाबाहुः सर्वाभयप्रदः । रामः अद्य मे तरणं वा | चनः । अनेन मन्दकोपत्वमुक्तं । शुभलक्षणं स्वस्य सागरस्य मरणं वा भवत्विति मतिं कृत्वा । विधि- | हृद्यकोपमवगम्य कृतमन्दहासं ॥ १३ ॥ स्वयं न वत् शास्त्रोक्तरीत्या । प्रयतः कायिकनियमयुक्तः । दर्शयतीति यत् अयं समुद्रस्यावलेप इत्यन्वयः नियतः वाचिकनियमवान् । मुनिः मानसनियमोपे- |॥ १४ ॥ प्रशमः अक्रोधता । क्षमा अपराधसहि तथासन् । महोदधिमुद्दिश्याधिशिश्य इति योजना।९॥ ष्णुता। आर्जवं परचित्तानुसारित्वं । अकौटिल्यं वा। सुप्तस्य शयानस्य । नियमाप्रमत्तस्य अतएवाप्रच्यु- प्रियभाषिता प्रियवादित्वमित्येते गुणाः निर्गुणेषु असा तनियमस्येत्यर्थः। तिस्रो निशाः त्रीण्यहानि ॥ १० ॥ | मर्यं फलन्ति । असमर्थत्वबुद्धिं जनयन्तीत्यर्थः।।१५। तिसृष्वपि रात्रिपूपासनमविच्छिन्नमित्याह-स इति ॥ | कं पुनः समर्थं निर्गुणो मन्यते तत्राह-आसेति ॥ त्रिरात्रोषितः त्रिरात्रं शयानः। तत्र समुद्रतीरे । सर्व- | आत्मप्रशंसिनं आत्मस्तुतिपरं । दुष्टं वचकं । धृष्टं शक्ते:कुत एवं निर्बन्ध इत्याशङ्कय धर्मप्रवर्तनार्थमित्या- | निर्दयमित्यर्थः । विपरिधांवकं सर्वपलायनकरं । सर्वत्र शयेनाह-नयज्ञो धर्मवत्सल इति । शरणागतधमें | सगुणेषु निर्गुणेषु च । उत्सृष्टण्डं छुप्तण्डं । लोकः प्रीतिमान् । सरितां पतिं स्वगोष्ठयां कान्तापुरुषकार- | अज्ञो जनः । १६ ॥ बलकृता प्रथा यशः । पराक्र- मुखेन समाश्रयणदर्शनात्स्वयमपि तथैवाचरदिति | मकृता कीर्तिः । जयो वेत्यत्रापि न साम्ना प्राप्तुं भावः । ११ ॥ नच दर्शयते आत्मानमिति शेषः । | शक्यत इत्यनुषजनीयं ॥ १७ ॥ माणनिर्भिन्नै मन्दः अज्ञः । ननु रामेण सम्यकृता शरणागतिः | अतएव जलोपरि प्लवद्भिः मकरैः । निरुद्धतोयं कुतो नफलिता । उच्यते । अनधिकारिणा कृत- | व्याप्ततोयं । १८ । भोगिनां महाकायानां । भूम्नि त्वात् ब्राह्मणकृतराजसूयवत् । न च शरणाग- | मतुपू। भोगः सुखे रूयादिश्रुतावहेश्व फणका- तावधिकारी रामः । अकिंचनो हि तत्राधिकारी | ययोः ” इत्यमरः । नागानां सर्पाणां । महाभोगानि ॥ १२ ॥ समुद्रस्य समुद्रविषये । संबन्धसामान्ये | महशरीराणि । कीबत्वमार्ष । करिणां मत्स्यानां मितित्रिवारमुक्तिः ॥ ७ ॥ ति० अत्रत्रिदिनमुपासनयाप्रसन्नस्यसागरस्यप्रसादेनमेससैन्यस्यतरणंवापिस्यात्। ततःपरमुपेक्षणे सागरस्यमत्मरणमेवस्यादितिधृतिं कृत्वा निश्चियेतियोजना ॥ ९ ॥ ति० अभिजग्मतुः अभिजग्मुः ॥ १० ॥ [ पा० ] १ च. छ. ज. अ. भुजोत्तमं. २ ग, घ, ङ, झ. ट. धृतं. ३ क. ग. घ. ङ. ज. -ट. शिश्येच. ४.ड. झ. e. प्रयतोत्रस्थितो. ५ ङ. झ. स्तिस्रोभिजग्मतुः६ ङ. च. झ. अ. ट. दर्शयतेरूपंमन्दो च दर्शयतेत्मानंतदाः छ. दर्श यतेरुपंतदा. ७ क. ङ. च. छ. झ अ. ट. असामर्थफलाढ्येते. ८ ङ. च. छ, झ. ब. निर्भर्तुः