पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६. श्रीमद्वाग्मीकिरामायणम् । [ द्युद्धकाण्डम् ६ शयने चोत्तमाङ्कन सीतायाः शोभितं पुरा ॥ तक्षकस्येव संभोगं गङ्गाजलनिषेवितम् ॥५॥ संयुगे युगसंकाशं शत्रुणां शोकवर्धनम् । सुहृदानन्दनं दीर्घ सागरान्तब्यपाश्रयम् ॥ ६ ॥ अस्यता च पुनः सव्यं ज्याघातविगतत्वचम् । दक्षिणो दक्षिणं बाहुं महापरिघसन्निभम् ॥ ७ ॥ भ्यातिशयेन सौकुमार्यातिशयेन च राजगृह एवाव- | प्रवृत्तस्य रामस्याचारादपरं किं नाम मानमपेक्ष स्थाय दिव्यसुखानुभवयोग्यावपि सीतालक्ष्मणौ राम- णीयं । वस्तुत आचार एव प्रथमं प्रमाणं श्रुत्या पूर्वा मनुगताविति हि तत्र मुनिहृद्यं। रोहिणी चेयमन्या | चारं प्रदश्यैव कर्मविधानात् । आपस्तम्बोप्यतएव ! प्रसिद्धाया नित्यानुगमनासंभवात् । ननु च “हृष्टाः | धर्मज्ञसमयः प्रमाणं वेदाश्चेत्याचरमेव प्रथमं प्रमा खलु भविष्यन्ति रामस्य परमाः स्त्रियः । अप्रहृष्टा | णमाह । अतएव स्मरन्ति च स्मर्तारः ५« श्रुतिर्वि भविष्यन्ति स्नुषास्ते भरतक्षये ” इति स्नुषासंहच- भिन्ना स्मृतयो विभिन्न न चानृषेर्दर्शनमस्ति किंचित्। यद्रामस्य स्त्रियः पतयो बह्वयः सन्तीति गम्यते । । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स सुन्दरकाण्डेपि “ स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं | पन्थाः ’ इति । तस्मात् « चातुर्वण्यै च लोकेस्मि पुंस्यसे वीतभयः कृतार्थः इति सीतया चोच्यते ।| न्स्वे स्वे धमें नियोक्ष्यति ’ इत्युक्तरामाचार एव अत्रापि भुजैः परमनारीणामभिमृष्टमनेकधेत्युक्तं । | समीचीनं प्रमाणं तद्विरुद्धाश्च न्याया न प्रभवन्ति तस्माद्वह्नयः पत्यो रामस्य सन्तीत्यवगम्यते । मैवं । यद्यपि राजसूयाश्वमेधानां महिषीवद्वावातापरिवृत्ति रामस्य परमाः स्त्रिय इति रामसंबन्धिन्यः कौसल्या- | भ्यामपि भवितव्यं । तथापि तल्लोपे तत्कार्याननुष्ठा- सीतातदासीप्रभृतय उच्यन्ते । पूजायां बहुवचनेन | नमेव । तस्य कर्मवैकल्याहेतुत्वात् । यथा पवन्धा- सीतैवोच्यते । ते स्नुषा इतिवत् । न हि भरतस्या- | देर्यज्ञे विष्णुक्रमाज्यावेक्षणादिलोपेन न यज्ञलोपः । नेकाः स्त्रियः सन्तीत्यत्र प्रमाणमस्ति । त्वं रंस्यस | तत्तन्मत्रोच्चारणस्यैव कार्यत्वात् । तस्मात्केवलन्याय- इत्यत्रापि लौकिकरीतिमनुसृत्य सीतोक्तवती । परम- सञ्चारेणापन्यायमार्गे नानुसरणीयः । किंतु सर्वा नारीणामित्यत्रापि अलंकर्मीणामित्यर्थ उक्तः । यद्वा | चारप्रवर्तकसर्वकर्मधुरन्धरभगवदवताररामचन्द्रचार अभिमृष्टं अभिमर्शनाई । आशंसायां क्तः। परमनार्यः | एव विवेकिभिरनुवर्तनीयइति सर्वमवदातं ॥ ४ ॥ श्रीभूमिनीळाः । आदानं मानुषं राम एव हि मन्यंते | शयने हंसतूलिकामये तल्पे । गङ्गनिषेवितं गङ्गाजले ऋषिस्तु रामस्य विष्णुत्वं व्यक्तीकरोत्ये जज्ञे | वर्तमानं। तक्षकस्य संभोगं कायमिव स्थितं । सीताया विष्णुः सनातन इत्याह । ननु राजसूयाश्वमेधाद्यनु- | उत्तमाट्टेन शोभितं चेति योजना ॥ ५ ॥ संयुगे ष्ठानान्यथानुपपत्त्या रामस्यानेकपत्न्यः कल्प्यन्ते । युद्धे । युगसंकाशं गोपुरार्गलवप्रतिभटनिवारकं । कामं कल्प्यन्तां न ता इह संबध्यन्ते । तासां केवलं | अतएव शत्रणां शोकवर्धनं । सागरोन्ते यस्यासौ धर्मार्थं वृत्तानां परिभ्रष्टुं रन्तुं चायोग्यत्वात् । वस्तुतो आलम्बन सागरान्तः भूमण्डलं । तस्य व्यपाश्रयं न ताः कल्प्याः सीतयैव प्रतिमया यज्ञे पत्नीकार्य भूतं ।। ६ ॥ सव्यं अप्रदक्षिणं यथाभवति तथा । निर्वाहस्योत्तरकाण्डे दर्शितत्वात् । न च पत्नीप्रतिनि- धिभावो न भट्टाचार्येण कथ्यत इति वाच्यं । ”’ न अस्यता इषीन् क्षिपता । स्वेनैव हेतुना ज्याघातेन वचनविरोधे न्यायः प्रभवति ” इति न्यायात् । करणेन विगतत्वचं ज्याकिणाङ्कितमित्यर्थः बचनं च हेमाद्रिस्मृतिनिबन्धने दर्शितं « यदि दुष्ट रिघसन्निभं । उत्तमपरिघाख्यायुधवत् दृढं । गोसह- भार्यो दूरभार्यो वा स्यात्तदा दर्भपुलं तत्स्थाने । स्त्रप्रदातारं करणे कर्तुत्वोपचारः । महद्भुजं भुजोत्तमं । निधायाग्निमाधाय कुर्यात् ” इति । धर्मसंस्थापनार्थं | तथैव प्रायशः पाठः। आर्षः । एवंभूतं आत्वाभाव वस्तु संज्ञापूर्वकविधेरनित्यत्वात् । पुरस्तात् पूर्वेचन्दनादिभिरभिसेवितं ॥ ३–४ ॥ स७ अत्रबाहुभुजगभोगाभमित्युपक्रम्यगो सहस्रप्रदातारमित्येतच्चोकपर्यन्तंप्रतिछकंविशेष्येणबाह्वादिशब्देनभवितव्यमितिदर्शयितुं बाहुभुजगभोगाभं दक्षिणबाहुं भुजोत्तम [ पा० ] १ घ, ङ, च इ. स. ट. सुहृदांनन्दनं. हि