पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ८६ एकविंशः सर्गः ॥ २१ ॥ रामेण समुदप्रसादनायतनोरेसमास्तृतदर्थेषु निजभुजोपधानेन नियमाच्छयनम् ॥१॥ रामे दिवसत्रयमनवरतंकुशशर शयानेपि समुद्रस्वशरीरमदर्शयति कोपाद्मेण लक्ष्मणकराबरानयनेन कतिपयशरप्रक्षेपेण जलधिजलविक्षोभपूर्वकंजल धिजिघांसया शरान्तरसन्धानायधनुराकर्षणे लक्ष्मणेन सप्रतिषेधनंधनुरालबनम् ॥ २ ॥ ततः सागरवेलायां दर्भानास्तीर्य राघवः । अञ्जलिं प्राङ्खः कृत्वा प्रतिशिश्ये महोदधेः । बाहुं भुजगभोगाभमुपधायारिरुदनः ॥ १ ॥ जातरूपमयैश्चैव भूषणैर्भूषितं पुरा ॥ २ ॥ वैरकाञ्चनकेयूरमुक्तप्रवरभूषणैः ॥ भुजैः परमनारीणामभिमृष्टमनेकधा ॥ ३ चन्दनागरुभिश्चैव पुरस्तादधिवासितम् ॥ चालढ्येनैतीकाशैश्चन्दनैरुपशोभितम् ॥ ४ ॥ एवं प्रासङ्गिकं परिसमाप्य एकान्तरितपूर्वसर्गा- | अधिवासितं सजातगन्धं । बालसूर्येति विशेषणात् न्तोदितकथाशेषमुपक्षिपति-तत इत्यादि सार्धश्लोक | द्वितीयचन्दनशब्दो रक्तचन्दनपरः । तच्च कुङ्म । एकान्वयः । ततः शुकमोक्षणानन्तरं । सागरवेलायां । “ कुङ्मं घुसृणं प्रोक्तं लोहितं रक्तचन्दनं ल इतिह शर्कराप्रचुरायां। दर्भान् शिताग्रकुशान् । आस्तीर्य । | लायुधः । आदौ चन्दनागरुभ्यां चचितं अथ कुङ्कमै- राघवः सर्वशरण्यकुलप्रसूतः । महोदधेः अजलिं | रिति बोध्यं । कश्चिदाह । परमनारीणामित्यनेन कृत्वा । भुजगभोगाभं अहिकायवदतिमृदुलं बाहुं । सीताव्यतिरिक्ताश्च भार्याः सन्तीति तन्न । नहि बाल उपधाय उपधानीकृत्य । प्राचुखः सन् प्रतिशिश्ये । | काण्डे कुत्रचिद्रामस्य दरान्तरोद्वाहः प्रतिपाद्यते । प्रतीत्यनेन तदानीं सागराभिमुखमपरः सागर इव | प्रत्युत “ रामस्तु सीतया सार्ध विजहार बहूनृतून् स्थित इत्यवगम्यते । अरिसूदन इत्यनेन तादृशदशा- | मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः ” इति यामपि शत्रुणामधृष्यतया स्थित इत्युच्यते । अत्र | सीतया सह निरन्तरभोग एवोच्यते । अतएव विशेषणमहिम्ना अतिसुकुमारस्य कथमतिकठिनावनि- | सीताप्याह ‘ समा द्वादश तत्राहं राघवस्य निवेशने। तलशयनं अखिलरक्षकस्य कथमन्यतो रक्षापेक्षेति | भुजना मानुषान्भोगान्सर्वकामसमृद्धिनी ” इत्यत्य- वाल्मीकेः खेदो द्योत्यते ॥ १ ॥ अमुमेवार्थं प्रपञ्च- | न्तसंयोगे द्वितीयया निरन्तरभोगं । तत्कुतोस्य दारा- यति–सार्धसप्तश्लोकैः । जातरूपमयैरित्यादि । | न्तरावकाशः । ननु रामस्य दयिता भार्येति विशेष जातरूपमयैः चकाराद्रत्नमयैः । एवकारोऽयोगव्यव णाद्रोहिणी यथेति ताराणामन्यतमया रोहिण्यां दृष्टा- च्छेदार्थः । पुरा अयोध्यावासकाले । अवतारात्पूर्वं | न्तीकरणाच्च भार्यान्तरं तस्य व्यज्यत इति चेन्न । वा ।। २ ॥ वरकाञ्चनेति परमनारीभुजविशेषणं । दयितो भ्रातुरितिवदनुगमनानर्हत्वाय तथा विशेष भुजैः हस्तैः । तदेकदेशलक्षणा । परमनारीणां सैर | तत्वात् किं भरतो रामस्य न दयितः । “ तामेवेक्ष्वा- न्ध्रिकाणां । अनेकधा नानालङ्करणादिषु चन्दनागर| कुनाथस्य भरतस्य कथां कुरु । न सर्वे भ्रातरस्तात कुङ्मप्रभृतिभिः बहुप्रकारेण । अभिमृष्टं संमृष्टं ।। ३ ॥ | भवन्ति भरतोपमाः ” इत्यादिविरोधात् । रामवाल स० सागरवेलायां समुद्रतीरे । महोदधेःअजलिंकृखा बद्धा । प्राञ्जुखःसन्प्रतिशिश्ये । शयनप्रतेि निधिंकृतवन् । प्रतिना निर्दोषस्यरामस्यखाभाविकीनिद्रानवकुंशक्येतितत्प्रतिनिधिभूतंचक्षुर्निमीलनमात्रमिति सूचयति ॥ १ ॥ स० परमनारीणां कौस- ल्यादीनां । परमाश्वते अरयोनभवन्तीतिनारयोब्रह्माद्यभक्तः तेषां । अथवा खदत्तपारम्योवरुणस्तस्यनायगङ्गाद्याः तासांबाहुः भिस्तरत्रैः स्खेष्ववतारेषु रमायाअप्यवतारबाहुविध्येन नारीणामितिबहुवचनबोधितबहुविधता संभवतीति नैककामिनीव्रततो- पहति रितिज्ञेयं । शि० परमनारीणां समवेतजनकराजवेश्मस्थाङ्गनानां । भुजैः अनेकधा बहुवरं। पुरस्तात् विवाहसमये । अभि मृष्टं श्रमापनयनहेतुकनिपीडनादौस्पष्टं । किंच नारीभुजयोःपूज्यत्वाद्वहुवचनमिति नारीशब्देनसीतैवग्राह्या । किंच अनारीणां नारीसंसर्गरहितानांनैष्ठिकानांहनुमदादीनमित्यर्थः । भुजैरभिमृष्टं । सख्यभावनयास्पृष्टं । अतएवपरमं तेषांतृप्तिकारकं । किंच यत् अरीणभुजैर्नाभिमृष्टं तत् परं अत्युत्कृष्टं अपालकं अइतिअन धातुप्रकृतिकक्किबन्तप्रकृतिकामन्तंसमान्येनपुंसकं । दीर्घभ [ पा० ] १ ङ. च. छ• झ• च. ट, मणिकाञ्चन. २ इ. झ. ट. दभिसेवितं. ३ ङ, छ.-ट. प्रकाशैश्च.