पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम् ॥ ब्रांतारमनुपश्यामि न गन्धर्वं न चासुरम् ॥ २६ ॥ अवधीर्यजरावृद्धमक्षमं किं जटायुषम् ॥ २७॥ किं नु ते रामसान्निध्ये सकाशे लक्ष्मणस्य वा ।। हृता सीता विशालाक्षीयां त्वं गृह्य न बुध्यसे ॥२८॥ महाबलं महात्मानं दुर्धर्षममरैरपि ॥ न बुध्यसे रघुश्रेष्ठं यस्ते प्राणान्हरिष्यति ॥ २९ ॥ ततोऽब्रवीद्वालिसुतस्त्वङ्गदो हरिसत्तमः ॥ नायं दूतो मैहाराज चारिकः प्रतिभाति मे ॥ ३० ॥ तुलितं हि बलं सर्वमैनेनात्रैव तिष्ठता ॥ गृह्यतां मा गमलङ्कामेतद्धि मम रोचते ॥ ३१ ॥ ततो राज्ञा समादिष्टाः समुत्प्लुत्य वलीमुखाः ॥ जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ॥ ३२ ॥ शुकस्तु वानरैश्चण्डैस्तत्र तैः संप्रपीडितः॥वैयाक्रोशत महात्मानं रामं दशरथात्मजम् । लुप्येते मे बलात्पक्षौ भिद्येते च तथाऽक्षिणी ॥ ३३॥ यां च रात्रिं मरिष्यामि जाये रात्रिं च यामहम् । एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम् । सर्वं तदुपपद्यथा जयां चेद्यदि जीवितम् ॥ ३४ ॥ नाघातयत्तदा रामः श्रुत्वा तत्परिदेवनम् ॥ वानरानब्रवीद्रामो मुच्यतां दूत आगतः ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विंशः सर्गः ॥ २० ॥ अन्तर्हितोपि न मोक्ष्यसे ॥ २५ ॥ त्रिदशेश्वरेपि | तुलितं तुल्या मितं । परिच्छिद्य ज्ञातमिति यावत् । त्रातुमनीश्वरे का वार्ता क्षुद्राणामित्याह--तस्येति । ॥ ३१ । राज्ञा सुग्रीवेण ॥ ३२ । शुकस्त्वित्यादि तस्य रामशरविद्धस्य ॥ २६ ॥ यदि रामसहये | सार्धश्लोक एकान्वयः । चण्डेः अत्यन्तकोपनैः। स्थितोसि तर्हि ते जटायुषोवस्था स्यादित्यत्राह - | पितृसंबन्धकीर्तने दया भवेदिति दशरथात्मजमि- अवधीरिति अर्धमेकं वाक्यं । जरया वृद्धं अत | युक्तं । पक्षौ पूर्वलुप्तशेषौ ॥ ३३ ॥ यामित्यादि- एवाक्षमं असमर्थ । जटायुषमवधीरिति यत्तत्र ते | सार्धश्लोक एकान्वयः । रात्रिशब्दोऽहोरात्रवचनः । किं वीर्यमिति शेषः। नाहं तादृश इति भावः । यां च रात्रिं यस्मिश्च दिवसे । मरिष्यामि । यस्मिश्च ॥ २७ ॥ भार्याहरणकाले किमप्यकुर्वन्रामः किमि- | जाये अजाये “अनित्यमगमशासनं”इत्यडभावः । दानीं करिष्यतीत्यत्राह--किंन्विति ॥ ते त्वया । | जातोस्मि । एतस्मिन्नन्तरे जननमरणयोर्मध्यकाले सन्निधिरेव सान्निध्यं । विशालाक्षीत्यनेन सीताहरणं | मया यदशुभं कृतं तत्सर्वं निरपराधस्य मे घातयिता रामस्यात्यन्तासह्यमित्युच्यते । गृह्य गृहीत्वा । न | त्वं उपपद्येथाः प्राप्नुहि । चेदिति. प्रसिद्ध्यर्थमव्ययं बुध्यसे भाव्यनर्थमिति शेषः ॥ २८ ॥ न बुध्यस | ॥ ३४ ॥ नाघातयत् वधात्रयवतेयत् । मुच्यतां इत्युक्तं विवृणोति-महबलमिति । महात्मानं महा- । बन्धनान्मुच्यतां । निर्यापणं तु दक्षिणकूले ।। ३५ ॥ बुद्धिं ॥ २९ ॥ हरिसत्तमः इङ्गितप्रेक्षणादिज्ञ इति । इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्न यावत् । चारिकः चारः स्वार्थे ठञ् । दूतो हि | किरीटाख्याने युद्धकाण्डव्याख्याने विंशः सर्गः।२० न वध्यः चारस्तु वध्य एवेति भावः ॥ ३० ॥ निहतप्रायोसि ॥ सार्धलकएकान्वयी ॥ २५ ॥ ति० पिशाचादीनामेकैकंसमुदितंचत्रातारंनपश्यामि । अतएवनपञ्चकंचरितार्थं ॥ २६ ॥ रामानु० चारधारणं । तदस्यास्तीतिचारीकः । “ अतइनिठनौ ” इतिठन् ॥ ३० ॥ तुलितं इयत्तयापरिच्छिन्नं ॥ ३१ ॥ इतिविंशःसर्गः ॥ २० ॥ [ पा० ] १ क. ग. ड. छ.-ट. त्रातारंनानुपश्यामि. च. त्रातारंनाधिगच्छामि. २ ङ.--ट. अवधीस्खंजरावृद्धेर्ध्रराजं जटायुषं. क. --घ. अवधीस्खंजरावृद्धेर्भ्रराजमपक्षकं ३ ङ. च. झ. ज. ट. दुराधर्षसुरैरपि. ४ ङ, झ. स. ट. महाप्राज्ञ चारकः५ ङ. च. झ. न. ट. मनेनतवतिष्ठता. ६ ङ. च. झ. स. ट. व्याचा