पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ५३ शुकस्य वचनं श्रुत्वा रामस्तु परिदेवितम् ॥ उवाच मा वधिष्ठेति नः शाखामृगर्षभान् ॥ १९ ॥ स च पैत्रलघुर्भूत्वा हरिभिर्दर्शिते भये । अन्तरिक्ष स्थितो भूत्वा पॅनर्वचनमब्रवीत् ॥ २० ॥ सुग्रीव सत्वसंपन महाबलपराक्रम । किं मया खलु वक्तव्यो रावणो लोकरावणः ॥ २१ ॥ स एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमानामृषभो महाबलः। उवाच वाक्यं रजनीचरस्य चारं शुकं तैर्णमदीनसत्वः ॥ २२ ॥ । न मेऽसि मित्रं न तथाऽनुकम्प्यो न चोपकर्ताऽसि न मे प्रियोसि ॥ अरिश्च रामस्य सहानुबन्धः सें मेसि वालीब वधार्ह वध्यः॥ २३ ॥ निहन्म्यहं त्वां समुतं सबन्धं सज्ञातिवर्णं रजनीचरेश ॥ लङ्कां च सर्वो महता बलेन सिँगै करिष्यामि समेत्य भलें ॥ २४ ॥ न मोक्ष्यसे रावण राघवस्य क्षुरैः सहेन्द्धेरपि मूढ गुप्तः॥ अन्तर्हितः सूर्यपथं गतो वा तथैव पातालमनुप्रविष्टः । [ गिरीशपादांबुजसंगतो वा हतोसि रामेण सहनुजस्त्वम् ॥] २५॥ क्तकारीत्याशयेनाह-यस्त्विति ॥ १८ ॥ परिदेवितं | कथं भ्रातृसमोसीति भावः । प्रत्युत मित्रशत्रुत्वाच्छ परिदेवनरूपं वचनं । मा वधिष्ठेति प्रत्येकोक्त्यभिप्रा- | नुरेवासीत्याह--अरिश्चेति । ननु नोपकर्तृत्वादिना येणैकवचनं । वधिष्ठेतीत्यत्र आर्षः सन्धिः ॥ १९ ॥ | मित्रं किन्तु सख्युर्वालिनो भ्रातृत्वादित्यत आह-स पत्रलघुः लघुपत्रः । वानरैः प्रायेण लूनपक्ष इत्यर्थः । मेसीति । नः अरिभूतस्त्वमपि वालीव मे वध्योसि । भये दर्शिते दर्शितेपि ॥ २० ॥ स्ववाक्यश्रवणाय ! अरिमित्रस्याप्यरित्वादिति भावः । इदमेव मनसि सुग्रीवं प्रशंसति–सुग्रीवेति।लोकरावण इत्यनेन प्रति- कृत्वोक्तं वधार्हति । अनेन अहं यद्यहरं भार्यामित्येत वचनानादाने मां हनिष्यतीति भावः ॥ २१ ॥ स | दत्तोत्तरं ॥ । २३॥ न हीयं हरिभिर्लङ्गत्यस्योत्तरमाह- एवमिति। लोके कश्चिदधिपतिरपि तज्जातीयो न भवति। निहन्मीति ॥ ज्ञातिवर्गः कुम्भकर्णादिः। विभीषण त द्यावर्तनाय प्लवङ्गमानामृषभ इत्युक्त । महाबलः | स्तु न ज्ञातिरिति भावः । सुतादयः किमर्थं हन्तव्या तृणीकृतरावणइत्यर्थः। अदीनसत्वः अदीनमनस्कः। इत्यपेक्षायां राजापराधादित्याह-रजनीचरेशेति । अत्र वंशस्थोपेन्द्रवजेन्द्रवजायोगादुपजातिवृत्तभेदः । बलेन सेनया ॥ २४ ॥ मयि लङ्कास्थे खल्वेवं करि ॥ २२ । भ्रातृसमोसीत्यस्योत्तरमाह-न मेसीति ॥ | ष्यसि । स्थलान्तरं गमिष्यामीति शङ्कायामाह-न मे मित्रं नासीत्यर्थः। अनुकम्प्यः दयनीयश्च नासि । मोक्ष्यस इति । राघवस्य राघवात् । पञ्चम्यर्थे मे उपकर्ता च नासि । मे प्रियोपि नासि । अतः | षष्ठी । मूढेति संबुद्धिः । सूर्यपथं सूर्यद्वारं । गतः सन् भुवमवतारितः ॥ १६ ॥ ती० पक्ष लघुः पदैर्लघुः लूनपक्षइतियावत् । स० पक्षलघुः कपिभिर्युप्ताल्पपक्षः पूर्वभूत्वा अनन्तरं रामाज्ञयाहरिभिरभयेदर्शिते दत्तेसति पदैः छिन्नप्ररूढेः लघुः शीघ्रगामीभूत्वेत्यथैवा । यत्तु लूनपक्षत्वे अन्तरिक्षगमनासंभवः । रामाज्ञाननुष्ठानप्रसङ्गश्चेति कैश्चिदभिहितं तत्तु शुकरूपस्यमायिकत्वेन पक्षच्छेदेपि माययापुनःप्ररोहणस्यसंभवादन्तरिक्षगमनसंभ चेन रामाज्ञातः पूर्वमेव कतिपयतल्लेपनेन तदाज्ञाभङ्गस्याप्यभावेनचायुक्तमितिीयम् ॥ २० ॥ स० प्लवगाधिपः एवमुक्तोऽभूत् । एवमुक्तः प्लवङ्गमानामृषभःसुग्रीवःरजनीचरस्य रावणस्य। चारं दूतं । दीनंशुकंप्रत्युवाच। प्लवगान् आधितः मनोव्यथातःपाती तिवा तथा । प्लवङ्गपुमानः चित्तोन्नतिर्यस्यसः प्लवङ्गमानः । सचासौनविद्यते मृषा मिथ्यावचनं येषांते अमृषाः तेषांभइवभः इन्द्रइतियावत् ।‘‘ भःस्यान्मयूखेशनेच ” इति ‘‘ मानश्चित्तोन्नतौ ’ इतिचविश्वः । अदीनसत्त्वः अदीनन्तःकरणः ॥ २२ ॥ ति० त्वां मन्मित्ररामारिं । सर्वैःसमेत्येत्यन्वयः ॥ २४ ॥ शि० अतः अन्तर्हितत्वादिकंप्राप्तोपिसहानुजस्त्वं रामेणहतः । [ प०] १ च. छ. ठ. पक्षलघुः. २ ख. -ट. अन्तरिक्षेस्थितो. ज. अन्तरिक्षे स्थिरो. क. अन्तरिक्षगतो. ३ च. अ. शुकोवचनं. क. भूयोवचनं ४ ङ. च. झ. ट. शुद्धमदीन. ५ ग. ड. झ. ट. ततोसि. घ. स्वमेव, ६ ङ, झ. ज. सधैः करिष्यामि. ७ ज. भग्नां ८ इ.-ट. सधैः. ९ इदमट्टी ङ. झन् अ. ट. पाठेषुदृश्यते