पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः ॥ उवाच सहसा व्यग्रः संप्रधार्यार्थमात्मनः॥ शुकं नाम तदा रक्षो वाक्यमर्थविदां वरम् ॥८॥ सुग्रीवं ब्रूहि त्वा त्वं राजानं वचनान्मम॥ यथासंदेशमक्लीबं श्लक्ष्णया परया गिरा ॥ ९ ॥ वं वै महाराज कुलप्रसृतो महाबलश्चक्षीरजस्सुतश्च । न कैश्चिदर्थस्तव नास्त्यनर्थस्तथा हि मे भ्रातृसमो हरीश ॥ १० ॥ अहं यद्यहरं भार्या राजपुत्रस्य धीमतःकिं तत्र तत्र सुग्रीव किष्किन्ध प्रतिगम्यताम् ॥ ११ ॥ न हीयं हरिभिर्लङ्का शक्या प्राहुं कथंचन ॥ देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ॥ १२॥ स तथा राक्षसेन्द्रेण संदिष्टो रजनीचरः । शुको विहङ्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥ १३ ॥ स गत्वा दूरमध्वानमुपर्युपरिसगरम् । संथितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत् सर्वमुक्तं येथादिष्टं रावणेन दुरात्मना ॥ १४ ॥ तं प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः॥ श्रीपद्यन्त दिवं क्षिप्रं लोष्ठं हन्तुं च मुष्टिभिः॥ १५॥ स तैः प्लवनैः प्रसभं निगृहीतो निशाचरः ॥ गगनाङ्कतले चाशु पॅरिगृह्य निपातितः ॥ १६ ॥ वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥ न दूतान्नन्ति काकुत्स्थ वार्यन्तां साधु वानराः ॥१७॥ यस्तु हित्वा मतं भर्तुः खमतं संभ्रभाषते ।। अनुक्तवादी दूतः सन्स दूतो वधमर्हति ॥ १८ ॥ मित्यर्धमेकं वाक्यं । दण्डस्य त्ववकाश एव नास्ती- | त्राह--अहमिति । राजपुत्रस्य तवेति पदाभ्यां ति भावः । अत्र रामविषये । ७ ॥ शार्दूलस्येत्यर्ध- | नरवानरयोः कः संबन्ध इत्युक्तं । धीमत इति त्रयमेकान्वयं । अर्थः कर्तव्यार्थः ॥ ८॥ भेदप्रयो- | सुग्रीवविशेषणं । तत्र हरणविषये । किं का हानि गमुपदर्शयति—मुग्रीवमिति - | । मम वचनाद्रहि मयोरित्यर्थः ॥ ११ ॥ आरब्धस्यान्तगमनमिति न्यायेन क्तमिति ब्रूहि। अच्छीबं सधाधुर्यमित्यर्थः । श्लक्ष्णया- | प्रक्रान्तं --नहीति । कार्यं कथं त्यज्यतामित्यत्राह पारुष्यरहितया । परया श्राव्यया ॥ ९॥ वचनमे- | उक्तमथे कैमुतिकन्यायेन द्रढयति-देवैरिति वाह-वमिति । वचनगाम्भीर्यंव्यजनाय गुरुवृ- | अत्र नरप्रहणात् पूर्वार्धे हरिपदं नरोपलक्षकं बोध्यं । तारम्भः । हे महाराज त्वं कुलप्रसूतः । सूर्यपुत्रत्वा | त्वमेवामुमर्थमालोचयेतिभावः। इयं लक प्राप्तुं न दिति भावः । तेन निष्कारणवैरं त्वया कर्तुमनुचि-शक्येत्युत्तराधैनुषज्यते । ॥ १२ ॥ अम्बरमाप्लुत्य तमिति व्यज्यते । महाबलः अल्पबलं राममवलम्बि तुं नार्हसीत्यर्थःमम आजगामेति शेषः १३॥ उपर्युपरिसागरं साग । त्ररक्षरजस्सुतः ब्रह्मपौत्रत्वेन |प्रदेशे उपर्यध्यधसः सामीप्ये बन्धुभूतासीत्यर्थः । तव रामावलम्बने कश्चिदर्थों रस्याव्यवहितोपरि “ नास्ति । अनवलम्बने अनर्थश्च नास्ति । अफलं वैरं इति द्विर्वचनं ।आपेडितान्तत्वात् “उभसर्वतसोः” इति तव नोचितमिति भावः । वालिसंबन्धेन भ्रातृसम | ॥१४॥। प्रापयन्तं श्रावयन्तं प्रापद्यन्त पर्य द्वितीया । त्वान्मयैव प्रणयं कुर्वित्यभिप्रायेणाह-तथा हीति । वारयन् ॥ १५ ॥ निगृहीतः बद्धः ॥ १६ -१७॥ ॥ १० सीतापहरणमेव त्वत्कृतो महाननर्थ इत्य- दूतोष्ययुक्तकारी वध्य एवेत्याशङ्कय नाहं तथा अयु भेदः मित्रभेदः । चतुर्युपायभूतोदण्डस्तु रामसेनावलोकनानन्तरं अयमशक्यइति शार्दूलेननोपन्यस्तः ॥ ७ ॥ स० त्वंमेभ्रातृ- समः वालिरावणयोःसख्यान्मदनुजसमइत्युक्तिः । एवंदैवान्निस्सुतयावाण्या वालिनइवरावणस्यवधोपि रामद्भविष्यतीतिसूच्यते । स० सगन्धर्वैः हरिभिः बहुवचनमाद्यर्थे । इन्द्रादिभिः नारायणादिभिर्वा। देवैः।‘‘हरिर्वातार्कचन्द्रेन्द्रोपेन्द्र”--इत्या दिविश्वः ॥ १२ ॥ ती० लोप्तुं पक्षावितिशेषः ॥ १५ ॥ स० अवतारितः रामाज्ञांविनाहनने भूपकोपास्पदतास्यादिति मन्दं [ पा० ] १ ड• झ. ट. २ क. ङ. च. झ. ट. गत्वा ३ ङ. च. छ, झ. ट. कश्चनार्थः ४ . राक्षसः शुकंसाधु ५ क.ग, यथोद्दिष्टं. ६ ग• ङ. झ. प्रपद्यन्ततदा, कचछ, प्रारभन्ततदा. ७ क ग छ, ट. परिणुद्यावतारितः. ङ. च. झ. घ स , , झ. संप्रधारयेत प्रतिगृह्यवतारितः ८ ट. .