पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २० ॥ श्रीमङ्गोविन्दराजीयव्याख्यासमलंकृतम् । ८१ विभीषणस्य शूरस्य यथार्थं क्रियतां वचः । अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम् । यथा सैन्येन गच्छामः पुरीं रावणपालिताम् ॥ ४३ ॥ एवमुक्तः कुशास्तीर्थे तीरे नदनदीपतेः। संविवेश तदा रामो वेद्यामिव हुताशनः॥ ४४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनविंशः सर्गः ॥ १९ ॥ विंशः सर्गः ॥ २० ॥ रावणचोदनयासागरोत्तरतीरमेत्य रामादिवृत्तान्तावगमनपूर्वकं लङ्कांपुनरागतेनशार्दूलन|न्नाचरेणरावणे रामवृत्तान्तनिवे दनम् ॥ १ ॥ रावणप्रेषितेनपक्षिरूपधारिणाशुकनन्नाराक्षसदूतेनान्तरिक्षस्थेनैवसता सुग्रीवे रावणसंदेशनिचेदनम् ॥ २ ॥ गगनमुन्नतैर्वानरैर्गुप्तपणपूर्वकंपीडितेनशुकेन स्त्रप्रार्थितरामनियोगात्तैर्विमोक्षणे पुनरन्तरिक्षमेत्यसुग्रीवंप्रति संदेशप्रार्थनम् ॥ ३ ॥ शुकंप्रतिसुग्रीवेणरावणे रामापराधापुत्रमित्रादिभिस्सहमारणप्रतिज्ञानरूपप्रतिसंदेशनिवेदनचोदना ॥ ४ ॥ अङ्गदेन शुकेतव निषेधेनचारवसमर्थने वानरैःपुनर्रहणेनबन्धनपूर्वकं तदपीडनम् ॥५॥ शुकप्रार्थितेनरामेण तेभ्यस्तन्निवारणम् ॥६॥ ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम् ॥ ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥१॥ चारो राक्षसराजस्य रावणस्य दुरात्मनः । तां दृष्ट्वा सर्वतो व्यग्रं प्रतिगम्य स राक्षसः ॥ गॅविश्य लङ्कां वेगेन ‘वणं वाक्यमब्रवीत् ॥ २ ॥ ऍष वानरयक्षौघो लङ्कां समभिवर्तते ॥ अगाधश्चप्रमेयश्च द्वितीय इव सागरः ॥ ३ ॥ पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥ ङत्तमायुधसंपन्नौ सीतायाः पदमागतौ ॥ ४ ॥ एतौ सागरमासाद्य सन्निविष्टं महाद्युती ॥ ५॥ बैलमाकाशमावृत्य सर्वतो दशयोजनम् । त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि । तव दूता महाराज क्षिप्रमेहन्त्यवेक्षितुम् ॥ ६ ॥ उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम् ॥ ७ ॥ २रस्य मत्रशूरस्य । यथार्थं परमाप्तोक्तत्वादिति | सेनां । वीर्यवानिति दर्शनसामथ्यक्तिः ॥ १ ॥ भावः । नियुज्यतां प्रार्थतां । यथेति । तथा नियु- चार इत्यादि सार्धश्लोकः ॥ दुरात्मनः दुर्युद्धेः । ज्यतामिति पूर्वेणान्वयः ॥ ४३ ॥ संविवेश संवेश- अकाले चारप्रेषितुरित्यर्थः ॥ २ ॥ अगाधः सेनापक्षे नमकरोत् । वेद्यामिव हुताशन इत्यनेन ज्वलिष्य- | दुष्प्रवेश इत्यर्थः । अप्रमेयः अपरिच्छेद्यः ॥ ३ ॥ माणत्वं व्यज्यते ॥ ४४ ॥ इति श्रीगोविन्दराजवि- | पदं स्थानं प्रति । आगतौ ॥ ४ ॥ एतावित्यर्धमेकं रचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध |॥ ५ ॥ बलमिति । पूर्व सेनासन्निवेशमात्रमुक्तं । काण्डव्याख्याने एकोनविंशःसर्गः ॥ १९ ॥ अत्र तद्विस्तार उच्यते । आकाशं अवकाश । सवतः चतुःपार्थेषु । दशयोजनपरिमितमवकाशमावृत्य स्थितं अथ विभीषणनिर्गमनानन्तरं लकवृत्तान्तं प्रस्तौति | तत्त्वभूतमिति मया सामान्यतो ज्ञातं यथार्थभूतं -तत इत्यादिना । निविष्टां समुद्रतीरस्थ। ध्वजिनीं । यथा भवति तथाज्ञातुमर्हसीत्यर्थः ।। ६ । उपप्रदान ति० सागराय सागरप्रार्थनार्थं । नियुज्यतां । स्वात्मेतिशेषः ॥ ४३ ॥ इत्येकोनविंशःसरैः ॥ १९ ॥ स० सीतायाःपदं त्राणमुद्दिश्य अत्रवर्ततइतिचिहंज्ञात्वावा शब्दंहनुमद्वोधितंश्रुत्वावा । “” पदंव्यवसितत्राणस्थानलक्ष्माद्भि- वस्तुषु ’ इत्यमरः ॥ ४ ॥ स० उपप्रदानं सीतायारामसमीपंगत्वादनं । सान्त्वं सीतादानंविनाऽमूल्यरत्नादिदानेनसमाधानं । [ पा० ] १ ङ. झ. सागरायः २ ङ. च. झ. सर्वतोऽव्यग्रां. ३ क. ग. ङ. -ट. आविश्य. ४ क.ट. राजानमिदमब्रवीत्। ५ ग. ड. झ. ट. एषवैवानरक्षघो६ ङ. झ. ट. उत्तमौरूपसंपन्नौ. ७ . झ. स, ट. बलंचाकाश. ८ क. च. छ. ज. तत्वमेतन्महाराज. घ. तथाभूतं ९ घ, ङ. च. झ. झ. ट. मर्हन्ति वेदितुं वा. रा. १८८