पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाश्मीकिरामायणम् । [ युद्धकाण्डम् ६

========= = = ==

कथं सागरमक्षोभ्यं तराम वरुणालयम् । सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ॥ ३० ॥ उंपायं नाधिगच्छामो यथा नदनदीपतिम् ॥ तराम तरसा सर्वे ससैन्या वरुणालयम् ॥ एवमुक्तस्तु धैज्ञः प्रत्युवाच विभीषणः ॥ ३१ ॥ समुंद्री राघवो राजा शरणं गन्तुमर्हति ॥ ३२ ॥ खनितः सगरेणायमप्रमेयो महोदधिः। कर्तुमर्हति रामस्य ज्ञात्वा कार्यं महामतिः ॥ ३३ ॥ एवं विभीषणेनोक्तो राक्षसेन विपश्चिता ॥ आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः ॥ ३४ ॥ ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ॥ सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ॥ ३५॥ प्रकृत्या धर्मशीलस्य रौघवस्याष्यरोचत ॥ ३६ ॥ स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् ॥ सस्क्रियार्थ क्रियादक्षः सितपूर्वमुवाच ह ॥ ३७ ॥ विभीषणस्य मत्रोऽयं मम लक्ष्मण रोचते ॥ ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते ॥ ३८ ॥ सुग्रीवः पण्डितो नित्यं भवान्मंत्रविचक्षणः। उभाभ्यां संप्रधार्यार्थं रोचते यत्तदुच्यताम् ॥३९॥ एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ ॥ समुदाचारसंयुक्तमिदं वचनमूचतुः ॥ ४० ॥ किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव । विभीषणेन उँच्चोक्तमसिन्काले सुखावहम् ॥ ४१ ॥ अबह्वा सागरे सेतुं घोरेऽसिन्वरुणालये ॥ लङ्का नासादितुं शक्या सेन्ट्रैरपि सुरासुरैः॥ ४२॥ इदमर्घसेकं वाक्यं ॥ २९ ॥ दुस्तरत्वे हेतुः अक्षोभ्य- | ते । उपवेशनं उपासनं ॥ ३५ ॥ प्रकृत्येत्यर्धमेकं मिति तत्रापि हेतुर्वरुणालयमिति ॥३०॥ बुद्धिमन्तो | वाक्यं । अरोचत तदुपवेशनमित्यनुषङ्गः ॥ ३६ ॥ भवन्त एव विचारयन्तीत्यत्राह--उपायं नाधिग- | महातेजाः तात्कालिकहर्षप्रकाशकदेहकान्तिमान् । च्छाम इति । सर्वे । वयमितिशेषः ॥ ३१ ॥ समु- | अन्यान्विहाय सुग्रीवं प्रति वचने हेतुःहरीश्वरमिति । द्रमित्यर्थं । क्ष्मणव्यावृत्तये राजेत्युक्तिः ॥ ३२ सांक्रयाथ विभीषणमत्रबहुमानार्थे । क्रियादक्षः शरणवरणं व्याजीकृत्य समुद्रः प्रत्यासक्त्यतिशया | स्वयं कार्यकरणसमर्थोपि ॥ ३७–३८ ॥ पण्डितः सद्य उपायं दिशेदित्यभिप्रायेणाह-खानितइति ॥ मनसमर्थः। उभाभ्यामिति चतुर्थी । अर्थ प्रयोजनं खनितः स्वपुत्रैरिति शोषः केवलमुत्पत्तिमात्रं संप्रधार्य निश्चित्य । यत्कार्यमुभाभ्यां रोचते तदुच्य- तन्मूलं किं त्वतिशयोपि तदधीन इत्याह- -अप्रमेयो | ॥ ३९ ॥ तामितिसंबन्धः समुदाचारः अजलि महोदधिरिति । सगरेण रामकूटस्थेन । महामतिः उंपंकारज्ञ इत्यर्थः ॥ ३३ ॥ राक्षसेनेति स्थलज्ञतो बन्धाद्युपचारः तत्संयुक्तमिति क्रियाविशेषणं ।४०॥ क्का । विपश्चितेति तात्कालिकबुद्धिमत्ता। आजगा अस्मिन्काले उपायमन्तरा दर्शनकाले । सुखावहं मेत्यनेन सुग्रीवादिप्रश्न इति कालान्तरे देशान्तरे | । ॥ अयत्नेन कार्यसाधकं नौआवयोः ४१ ॥ रामश गम्यते ॥ ३४ ॥ विपुळणीव इत्यनेन कुतूहलित्व रणागतेः फलं सेतुबन्धनमित्याशयेनाह--अबद्धेति । मुक्तं । आरेभइत्यनेन आरम्भमात्र एव सूक्ष्मज्ञ- | घोरे तिमितिमिङ्गिलादिसत्वाधिष्ठितत्वेन दुस्तरे । तया रामेण सहसा सुग्रीवविवक्षितं ज्ञातमित्युच्य- | सेन्ट्रैरिति । किं पुनरस्माभिरिति भावः ॥ ४२ ॥ ति० ससैन्यावरुणालयंयथातराम तथाकैरुपायैर्नदनदीपतिमभिगच्छाम । मार्गप्राप्तये तद्वदेतिशेषः ॥ ३१ ॥ ति० एवं विभीषणोक्तंश्रुत्वा यत्ररामोवर्तते तंदेशंसलक्ष्मणःसुग्रीवआजगामेतिसंबन्धः ॥ ॥ ३४ [ पा० १ ख. ग. ड. झ. ट. उपायैरभिगच्छामः. च. छ. अ. उपायैरैरधिः २ ङ. च. झ. ज. धर्मात्मा ३ ग. ङ. शतेःकाथै४ ख़. ग. ङ. च. छ, झ. अ. ट. विभीषणेनोक्तं. ज. विभीषणेनोते. ५ ङ. झ. रामस्यास्याप्यरोचत . ६ ख. ग. ङ. च. झ. ध. ट. यत्तूक्तं