पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ७९

विभीषणवचः श्रुत्वा रामो दृढपराक्रमः । अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ॥ १८ ॥ यानि कर्मापदानानि रावणस्य विभीषण । आख्यातानि च तत्वेन ह्यवगच्छामि तान्यहम् ॥१९॥ अहं हत्वा दशग्रीवं सप्रहस्तं संबान्धवम् । राजानं त्वां करिष्यामि सत्यमेतैद्रवीमि ते ॥ २० ॥ रसातलं वा प्रविशेत्पातालं वाऽपि रावणः पितामहसकाशं वा न मे जीवन्विमोक्ष्यते ॥ २१ ॥ अहत्वा रावणं संख्ये सपुत्रबँलबान्धवम् ॥ अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्बहुभिः शपे ॥ २२॥ श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः ॥ शिरसाऽऽवन्द्य धर्मात्मा वैक्तुमेवोपचक्रमे ॥ २३ ॥ राक्षसानां वधे साधे लङ्कायाश्च नैधर्षणम् ॥ करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ॥२४॥ इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् ॥ अग्रवील्लक्ष्मणं प्रीतः समुद्रजलमानय ॥ २५ ॥ तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् । राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ॥ २६ ॥ एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम् । मध्ये वानरमुख्यानां राजानं रॉजशासनात् ॥ २७ ॥ तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः॥ प्रचुक्रुशुर्महात्मानं साधुसाध्विति चाब्रुवन् ॥ २८ ॥ अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् । २९॥ लोकपाळाः। महामना महाधैर्येण ॥ १७ ॥ अन्वी- | यवाची । यथाप्राणं यथाबडें ॥ २४॥ एवं कैङ्कर्यच्य- क्ष्य आलोच्य । सर्वे कर्तव्याकर्तव्यं ॥ १८॥ कर्मा- | तिरिक्तफलमनाकाङ्कमाणं विभीषणं परिष्वज्ञेन वशी- पदानानि । “अपदानं कर्मवृत्तं’’इत्यमरः। करिकलभ | कृत्यानुषङ्गिकमपि फलं मत्प्रदत्तमङ्गीकर्तव्यमित्यभि- इत्यनेव कर्मशब्दप्रयोगः । शौर्यकृतव्यापारा इत्यर्थः। प्रायेण लक्ष्मणमादिशति-इतीति ॥ २५ ॥ तेन अवगच्छामि अवधारयामीत्यर्थः॥ १९ आलोचि- समुद्रजलेन । महाप्राज्ञ कैङ्कर्यपर्यन्तस्वशेषत्वस्वरू- तमर्थमाह--अहमित्यादिना T ॥ २० ॥ रसातलं | परं । मयि प्रसन्ने सतीत्यनेन अभिषेको विभीषणे- भूविवरं । पातालं अधोलोकं । पितामहसकाशं | नानाकाङ्कित इति गम्यते । मन बहुमानंप्री । स्ववरप्रसमीपं । उपरितनलोकावधिभूतं सत्यलोकं | मत्प्रसादे सति फलप्रदस्त्वमिति भावः ॥ २६ ॥ वा । मे मतः ॥ २१ । उक्तमथ व्यतिरेकमुखेन | मध्ये वानरमुख्यानामित्यनेन महत्समांजे कृतमलव द्रढयन् सत्यमेतद्रवीमि त इत्युक्तं विवृणोति--अ- | नीयमिति द्योत्यते । राजशासनादित्यनेनालवनीयं हत्वेति । सह्ये युद्धे । तैः प्रसिद्धेः । भ्रातृभिरिति | राजशासनमिति विभीषणोनुमेन इति भाठ्यते । हेतुविक्षया तृतीया ॥ २२॥ स्वानभिमतराज्यप्रदान- | ।। २७ ॥ प्रचुक्रुशुः हर्षनादं चक्रुः । महात्मानं रामं । प्रतिज्ञानात् वन्दनपूर्वकं स्वाभिमतं कैङ्कर्यमेव प्रयो| अब्रुवन् प्राशंसन्नित्यर्थः ॥ २८ ॥ अथ समयान्तरे जनान्तरनिवृत्तयेथयते-–श्रुत्वेत्यादिना । आवन्वेति । कुत्रचिदेकान्ते प्रदेशे हनुमत्सुग्रीवौ स्थलजं विभीषणे च्छेदः ॥ २३ ॥ साहुं साहाय्यं । सहशब्दः सहा- | वानरसेनातरणोपायमपृच्छतामित्याह-अब्रवीच्चेतिं । ति० कर्मापदानानि युधिकर्मनिर्वर्तितशौर्याणि । तान्यहमवगच्छाम्येव । नतुतानिभयप्रभविष्यन्तीतिभावः । स० कर्मा पदानानि अपदानानि अतिवृत्तानि अमर्यादयाकृतानि । कर्माणिचतान्यपदानानिच तानि । यद्वा कर्मणि युद्धादिरूपेअंपदांन निअतिवृत्तानिवैरिकर्मखण्डकानीतिवा । ‘‘ अपदानमतीवृत्तकर्मखण्डनयोर्मतं “ इति विश्वः । १९ ॥ सठ रामंप्रतिज्ञांश्च- वाविभीषणोषिप्रतिष्टणोतीत्याह--वक्तुमेवेंति । एवकारेण सर्वस्वामिनोरामस्यसहाय्यकरणवचनमुपहास्यं के तथापि लौकिक रीत्यनुपालनार्थमिदमितिसूचयति ॥ २३ ॥ स० राजानं लङ्कायाः राजशासनात् रामाज्ञायाः । र। वणावरजस्यस्खवरजेनाभिषे चनंयुक्तमितिवा इदानींरावणमारणदीक्षाबन्धाव्यापारान्तरस्याकरणीयतयावा साक्षात्पितामहएवाभिषेकयोग्योनान्यइतिालक्ष्मणे नाभिषेचन मितिमन्तव्यं । राजशासनात् राजारावणः तच्छासनं शिक्षतृणीकृयेतिवा । ल्यबलोपनिमित्तापश्चमी ॥ २७ ॥ [ पा० ] १ क. ख. ग. ङ.छुट, विभीषणस्यतुवचस्तच्छुत्वारघुसत्तमः . २ ङ. च. छ. झ. अ. ट. सहात्मजं. ग. संह। नुजं. ३ ङ. झ. मेतच्छृणोतुमे . ४ कर ख. घ. -ट, जनबान्धवं. ५ ङ. च. झ. ब. ट. वक्तुमेवप्रचक्रमे ६ क. ग.--e. प्रधर्षणे। ७ क. ग• घ, च , छ, ज. रामशासनात्।