पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २]

 

श्रीमद्भोविन्दराजीयव्यांख्यासमलंकृतम् ।


समुद्रं लङ्कयित्वा तु महानक्रसमाकुलम् ॥ लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥ ५ ॥ निरुत्साहस्य दीनस्य शोकपर्याकुलात्मन ॥ सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति ।। ६ ।। इमे शूराः समर्थाश्च सैर्वे नो हरियूथपाः । त्वत्प्रियार्थे कृतोत्साहाः प्रवेष्टमपि पावकम् ॥ ७ ॥ एषां हर्षेण जानामि तर्कश्वामिन्दृढो मम ।। ८ ॥ विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् ।। रावणं पापकर्माणं तथा त्वं कर्तुमर्हसि ।। ९ ।। सेतुरत्र यथा बध्येद्यथा पश्येम तां पुरीम् । तस्य राक्षसराजस्य तथा त्वं कुरु राघव ॥ १० ॥ दृष्ट्रा तां तु पुरीं लङ्कां त्रिकूटशिखरे स्थिताम् ॥ हतं च रावणं युद्धे दर्शनादुपधारय ॥ ११ ॥ अबद्वा सागरे सेतुं घोरे तु वरुणालये ।। लङ्का ने मर्दितुं शक्या सेन्दैरपि सुरासुरैः ॥ १२ ॥ सेतुर्बद्धः समुद्रे च यावलुङ्कासमीपतः ॥ सर्व तीर्ण च वै सैन्यं जितमित्युपधारय ।। १३ । इमे हि समरे शूरा हरयः कामरूपिणः ॥ शक्ता लङ्कां समानेतुं समुत्पाट्य सराक्षसाम् ॥ १४ ।। तदैलं विक़बा बुद्धी राजन्सैर्वार्थनाशिनी । पुरुषस्य हि लोकेस्मिञ्शोकः शौर्यापकर्षणः ॥ १५ ॥


॥ ४ । नापि सागरदुस्तरत्वं संतापनिमित्तमित्याह |एषां यूथपानां । हर्षेण मुखप्रसादानुमानेन जानामि । समुद्रमिति । न क्रमन्त इति नक्राः गजग्राहि-|एषां उत्साहमितिशेषः । अस्मिन् उत्साहे । मम दृढ मत्स्या: । महानक्रसमाकीर्ण मपि समुद्रं लङ्कयित्वा | अप्रशिथिलः । तर्कश्चास्ति । ८ । फलितमाह लङ्कामारोहयिष्यामः । सेनामिति शेषः । ते रिपुं |विक्रमेणेति । पापकर्माणं सीताहरणरूपपापकर्मयुक्तं रावणं । हनिष्यामश्च । समुद्रलङ्कनलङ्कारोहणशत्रव- | ते रिपुं रावणं हत्वा सीतां विक्रमेण यथा समानेष्ये धार्थ कार्य इत्यर्थः ।। ५ । एवं कारणा- | तथा त्वमुत्साहं कर्तुमर्हसि ।। ९ । तथा त्वं कर्तुमर्ह न सत्तापः भावाच्छोकस्य नावकाश इत्युक्तं । सत्यपि कारणे स |सीत्युक्त विशिनष्टि-सेतुरिति अत्र समुद्रे । त्याज्य इत्याह-निरुत्साहस्येति । शोकपर्याकुला-|सेतुर्यथा बध्येत यथा तां पुरीं पश्येम तथा त्वं कुरु । त्मनः शोकव्याकुलमनसः । अतएव निरुत्साहस्य । | तथोपायं चिन्तयेत्यर्थः ।। १० । दर्शनमात्रेण किं सर्वार्थाः सर्वप्रयोजनानि । व्यवसीदन्ति नश्यन्ति । (सेत्स्यति तत्राह-दृट्रेति ॥ तां पुरीं दृष्टा दर्शनादेव सः शोकं व्यसनं चाप्रेोति । शोकादनुत्साह । | हेतोः रावणं हतमवधारय ।। ११ । सेतुर्बध्य इति अनुत्साहादैन्यं । दैन्यादर्थनाशः । अर्थनाशाञ्चाप- | कोयं निर्बन्ध इत्याशङ्कया(वश्यकत्व)न्यथा अशक्यत्व त्प्राप्यत इत्यर्थः । तस्माच्छोकस्त्याज्य इति भावः | मन्वयव्यतिरेकाभ्यामाह-अबद्धेत्यादिश्लोकद्वयेन । ॥ ६ । नापि सहायानुपपत्तिश्शोकनिमित्तमित्याह - | अबद्धा सागर इत्यादि स्पष्टं । लङ्कासमीपतः लङ्कास इम इति । पराक्रमशालिनः । समर्थाः उपाय.|मीपे । यावत् यावत्काले । सेतुर्बद्धो भवति ताव शशूराः कुशलाः । नः अस्माकं संबन्धिनः । सर्वे इमे हरि-|त्काले । सर्व सैन्यं तीर्ण जितं चेत्युपधारय । यूथपाः त्वत्प्रियार्थे पावकमपि प्रवेष्टुं कृतोत्साहाः । | कर्तरि निष्ठा ।। १२-१३ ॥ तरणमात्रेण जयित्वे किमुतान्यत्कर्तुमिति भावः ।। ७ । कुत एषामुत्साह-| हेतुमाह-इमे हीति ।१४। उपसंहरति-तदिति । स्त्वयावगत इत्याह-एषामिति अर्धमेकं वाक्यं ॥ ! तत् उक्तरीत्या शोकनिमित्तासंभवात् । विकुबा शोक


आज्ञा यस्यसतथा। पण्डितः आगमजज्ञानोवा ॥४॥ रामानु० शोकाक्रान्तस्यतवदर्शनेनममाप्युत्तरकर्तव्यंनस्फुरति । तस्माच्छोंकं परित्यज । यथाममोत्साहोभवेत्तथायत्रंकुर्वितिभावः ॥ स० यथारिपुंहवासीतां विक्रमेण पराक्रमेण । वेर्गरुडस्यक्रमइवक्रमस्तने समानेष्ये । तथेत्युत्साहंकर्तुमर्हसि । यथाऽहंसमानेष्ये तथाखमुत्साहंममप्रोत्साहनंकर्तुमर्हसीतिवा ॥ ९ ॥ ती० तीर्णजितमिति कर्तरिनिष्ठा। अत्रावधारणचकाराभ्यांराक्षससैन्यकृतविन्नबाहुल्येसत्यपि अप्रतिहतंतरिष्यतिजेष्यतिचेत्युक्तंभवति ॥ १३ ॥ ति० तत् [पा०] १ क. ग. रावणं. २ ड. झ. ट. सर्वतो. ख. छ. ज. सर्वेते. ३ घ. सेतुमत्रयथाबद्भा. ४ ड. च. छ. झ. टं देवधारय. ५ क. च. म. नासादितुं. ६ ड. मेसैन्यं. . धार्यतां. ८ झ. ट. झ. ट. ७ ख. ग. छतथाहिसमरेवीराः, ९ झ म, तदलंविकृबांबुद्धिंराजन्सर्वार्थनाशनीं. १० ख. ग. च. छ. ज. न्सर्वविनाशिनी