पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् ।

[युद्धकाण्डम् ६प्रथम]


यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ।। समुद्रपारगमने हरीणां किमिवोत्तरम् ॥ १९ ॥ इत्युक्त्वा शोकसंभ्रान्तो रामः शत्रुनिबर्हणः । हनुमन्तं महाबाहुस्ततो ध्यानमुपागमत् ।। २०

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रथमः सर्गः ॥ १


द्वितीयः सर्गः ॥ २ ॥

सुग्रीवेणरामंप्रति समाश्वासनपूर्वकंमध्येसमुद्रं सेतुबन्धनिर्धारणपूर्वकंतदुपायचिन्तनप्रार्थना ॥ १ ॥ तथातंप्रति वानर पराक्रमादिप्रशंसनपूर्वकं शुभशकुननिवेदनेनशत्रुजयनिर्धारणोक्तिः ॥ २ तं तु शोकपरियूनं रामं दशरथात्मजम् ॥ उवाच वचनं श्रीमान्सुग्रीवः शोकनाशनम् ॥ १ किं त्वं संतप्यसे वीरै यथाऽन्यः प्राकृतस्तथा ॥ मैवं भूस्त्यज संतापं कृतघ्र इव सौहृदम् ॥ २ संतापस्य च ते स्थानं न हि पश्यामि राघव । प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः ॥ ३ मतिमाञ्छास्त्रवित्प्राज्ञः पण्डितश्चासि राघव ॥ त्यजेमां पापिकां बुद्धिं कृतात्मेवार्थदूषणीम् ॥ ४


प्रत्यय:। महाम्भसः अगाधजलस्य । समाहिताः सम्गता:॥ | नर्ह । रामं । श्रीमान् शुचिता त्यागिता शैौयै १८ । सर्वथेति श्लोकोक्तं विवृणोति समानसुखदुःखता । अनुरागश्च दाक्षिण्यं सत्यता च यदीति । वैदेह्या वृत्तान्त: गदितो यद्यपि गदित |सुहृदुणाः' इति कामन्दकोक्तरीत्या मित्रगुणसंपन्न एव । हरीणां समुद्रपारगमने उत्तरं किं उत्तरकालो- | इत्यर्थः । शोकनाशनं रामहृदयान्तर्गतशोफनिवर्तन चितं साधकं किं। न किमपीत्यर्थः । इवशब्दो वाक्या- | क्षमं । वचनमुवाच ॥ १ ॥ प्राकृतः क्षुद्रः । मैवं भूः लंकारे ॥ १९ ॥ ध्यानमुपागमत् सागरतरणोपाय प्राकृत इव मा भूः ॥ २ ॥ निमित्ताभावमुपपादयति चिन्तामकरोदित्यर्थः । शत्रुनिबर्हणमहाबाहुपदाभ्यां संतापस्यचेति । चोवधारणे । संतापस्य स्थानमेव सागरशोषणादिकमेवोपायमचिन्तयदिति द्योत्यते॥२०॥ |निमित्तमेव । नपश्यामि । एतावत्पर्यन्तं सीतानुपल इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे |म्भनरूपं निमित्तमासीत् इदानीं तु नास्तीत्यर्थ रन्नकिरीटाख्याने युद्धकाण्डव्याख्याने स्थान अवकाशः । अवकाशे स्थितौ स्थानं इत्यमरः । प्रवृत्तौ सीतावृत्तान्ते । * वार्ता प्रवृत्ति त्तान्तः ?' इत्यमरः ॥ ३ ॥ त्वदुणपर्यालोचनायामपि एवं शोकसंभ्रान्तं राममवलोक्य समदुःखतया न शोकावकाश इत्याह-मतिमानित्यादिना तच्छोकमसहमानः सुग्रीव आपद्यन्मार्गगमने | मतिमान् आगामिगोचरज्ञानवान् । शास्रवेत्। कार्यकालात्ययेषु च । अष्टोपि हितान्वेषी बूया प्रज्ञास्यास्तीति प्राज्ञ त्कल्याणभाषितं” इति नीतिशास्रमनुस्मरन् शोकनि- | भ्यश्च ' इत्यण्प्रत्यय ऊहापोहज्ञ इत्यर्थः । पण्डा" बारकंवचनमुवाचेत्याह-तंत्विति । तुशब्दः पूर्व निर्णयात्मकं ज्ञानं सास्य संजातेति पण्डितः । स्माद्वैलक्षण्यपरः । तंतुशोकपरियूनं राम:प्रीतिसमा- |परिच्छेतेत्यर्थः । पापिकां पापयुक्तां । अनुत्सा युक्तइति श्रीतियुक्तत्वदशायामेव शोकपरिशूनं शोक- |रिणीमितियावत् । इमां बुद्धिं त्यज । कृतात्मा य परितप्त । दशरथालजं महाराजपुत्रत्वेनशोकलेशा- । अर्थदूषणीं मोक्षरूपपुरुषार्थनिवर्तिकां बु


शि० अशोकसंभ्रान्तः वास्तवशोकसंभ्रान्तिरहितः । रामः हनूमन्तमित्युक्खा ध्यानं सीताप्राप्युपायविषयकचिन्तां । उपागमत् प्राप्तोत् ॥ २० ॥ इतिप्रथमःसर्गः ॥ १ ती० अर्थदूषणीं अपवर्गदूषणीं। बुद्धिमिव विषयेघूपादेयखबुद्धिमिव । यद्वा अर्थदूषणीं प्रयोजनहानिकरी । पापिकां भात्मिकां कलुषितांबुद्धिंत्यजेत्यर्थः । ति० पण्डितः विचारपूर्वसिद्धान्तप्रतिष्ठापनंसमर्थः । स० प्राज्ञः प्रकृष्टा कार्यकारि [पा०] १ ड. झ. ट. खयातप्यसे. २ ख. नाथ. ३ ड. झ. ट. प्राकृतां


( {