पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १ ]

श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् ।


इदं तु मम दीनस्य मनो भूयः प्रकर्षति । यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् ।। १३ ।। एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः । मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः ॥ १४ ॥ इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे । हनूमन्तं महात्मानं कृतकार्यमुपागतम् ॥ १५ ॥ ध्यात्वा पुनरुवाचेदं वचनं रघुनन्दनः । हरीणामीश्वरस्यैव सुग्रीवस्योपशृण्वतः ।। १६ ।। सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम् । सागरं तु समासाद्य पुनर्नष्टं मनो मम ॥ १७ ॥ कथं नाम समुद्रस्य दुष्पारस्य महांभसः । हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः ।। १८ ।।


।। १२ ।। एवं निरतिशयानन्दकरं वचनं कथयतो | महोदारस्येत्यर्थः । देहद्वयमुपकृतवतः किमेकदेहप्रदा हनुमतः तत्सद्यशप्रत्युपकारालाभात् खिद्यते-इदं | नमुचितमितिभावः । वेण्युद्वथनसमये सीतां संरक्ष्य त्विति । प्रकर्षति व्याकुलयति संतापयति वा । | दत्त्वा अवगाह्यार्णवं स्वप्स्य इति दशायां रामदेहं च कुर्मि करोमि ।। १३ ।। स च संतापस्सर्वखदानरूपेण | सीतासंदेशवचनेनाजीवयद्धि । एवं देहद्वयंदत्तवत प्रत्युपकारेण विना न शाम्यति । तस्य सर्वस्वदानस्य |किमेकदेहदानमुचितमितिभावः ।।१४॥ प्रीतिहृष्टाङ्गः मया क्रियमाणः परिष्वङ्गएव प्रतिनिधिर्भवत्वित्याह- |प्रीत्या पुलकेितगात्र । महात्मानमित्यादिविशेषणानि एष इति । तुशब्दोवधारणे । इमं प्रत्युपकारार्ह कालं | परिष्वङ्गहेतवः।। १५ ।। एवं हनुमन्तं स्तुत्वा सागरस्य प्राप्य मया दत्तोयं परिष्वङ्ग एव सर्वस्वभूतोस्तु । |दुस्तरत्वं विचार्य विषण्णस्सन् प्रयासकृतं सीतान्वे सर्वस्वदानसदृशोस्त्विति संबन्धः । एषः स्वानुभव- |षणं निरर्थकमितिमन्वान आह-ध्यात्वेति।॥एवकारो सिद्धः । इच्छागृहीताभिमतोरुदहत्वेन स्वस्य निरवधि- | भिन्नक्रम ध्यात्वा दुस्तरं सागरं सर्ववानरवाहि कभोग्यतया स्थितः । लोके स्वस्य रस्यं हि स्वाभि |नीसहितोहं कथं संतरिष्यामीति संचिन्त्य । सुग्रीव मताय दिशतिसर्वस्वभूतः । एतळद्यतिरिक्तप्रदाने इदं | स्योपशृण्वतः सुग्रीवे उपञ्शृण्वत्येव । व्यत्ययेन न दत्तमिति न्यूनता स्यात् । एतत्प्रदाने तु सर्व दत्तं । | सप्तम्यर्थे षष्ठी ।। १६ ॥ सर्वथा सर्वप्रकारेण समुद्र एतद्विग्रहस्य सर्वाश्रयत्वात् परिष्वङ्गो हनूमतः । |तरणान्तःपुरप्रवेशादिना । सुकृतंतावत् सुषु कृतमेव । अमृताशिनो हि तृणकबलादिकं न देयं । रुन्नेहो मे | परिमार्गणं अन्वेषणं । किंतु सागरं समासाद्य परमा राजन्नित्येतद्विग्रहे प्रेमवतः स एव दातव्यः । | सागरस्य दुस्तरत्वमालोच्य । पुनर्नष्टं मनो मम । मया कालमिमं प्राप्य दत्तः । अयं किञ्चिदपि मत्तो- | सीतावृत्तान्तश्रवणेन हृष्टमपि मे मनः पुनर्नष्टं नपेक्षमाणो वर्तते । कदा मयाऽस्मै किंचिद्दत्तं | प्रकृतं विषादं पुनः प्राप्तमित्यर्थः ।। १७ । विषादमेव स्यादिति सोत्कण्ठेन मया स्थितं । संप्रत्यप्रतिषेधसम- | प्रकटयति-कथमिति ।। दुष्पारस्य दुष्प्रापतीरस्य । यलाभाद्दत्तवानस्मि । तस्य महात्मनः महास्वभावस्य । |* पार-तीर कर्मसमाप्तौ ?' इत्यस्माद्धातोः खच


भैर्मप्राप्येत्यर्थः । एतेन खाम्याज्ञापालनेनभृत्यस्यधर्मोपिसूचितः ॥ १२ ॥ ति० सर्वखभूतः भगवद्देहस्यशुद्धानन्दरूपत्वात्खालि ङ्गनरयसर्वखभूतलखंबोध्यं । आनन्दएवहिभगवतःसर्वखं । “आनन्दएवहिमाययारामादिदेहत्वेनभासते??' इतिगीताभाष्यविष्णुः सहस्रनामभाष्ययोर्भगवत्पादैःस्पष्टमेवोक्तं । ब्रह्माण्डपुराणादिषुचैवंपरिष्वङ्गद्वाराब्रह्मानन्दार्पणमेवहनुमतेकृतमितिबोधितं । तस्यह नूमतः उत्तमभृत्यस्यहनूमतः ॥ स० एतत्कालोचितमिदमित्यालोच्यदत्तवान्वानरेन्द्रायराघवेन्द्रइत्याह-एषइत्यादिना । सर्वख भूतः सहभोगहेतुत्वात्कृतोपकारसमग्रफलरूपः । एषः परिष्वङ्गः अङ्गालिङ्गनरूपः । इमंकालं एतादृशंसमयं । प्राप्य । महा त्मनः तस्यहनुमतोदत्तः । मयारमयामहात्मनोममचसर्वखभूतः एषोपि इमं अकालं सायुज्यसूचकस्यतस्येदानीमयोग्यत्वात्तत्का लभिन्नकालंप्राप्यापि मयादत्तइतिवा । तुशब्दस्तुरमामारुतयोर्विशेषद्योतकः । अनेनकृपापारवश्यंद्योत्यते । शि० इमं दानयो ग्यंकालंप्राप्यसर्वखभूतः ममसर्वधनखंप्राप्तः । एषपरिष्वङ्गः ममालिङ्गनं । महात्मनोहनूमतोदत्तोस्तु । एतेनपरिष्वङ्गातिरिक्तहनु - योगिवस्वन्तरंनास्तीतिसूचितं । तेन रामपरिष्वङ्गप्राप्तःपरमपुरुषार्थत्वंसूचितं ॥ १४ ॥ ति० समागताः मिलिता देवधाः [पा० ] १ च. छ. ज. दत्तश्चास्तु. ख. घ. दत्तश्चास्य. २ ड. झ. ट, कृतवाक्यं, ३ ख.-रघुसत्तम , ४ च. कः . -टः अ. चास्य. ५ डः चव. छ. झः ल. ट. समागता: