पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् ।

[युद्धकाण्डम् ६


देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ॥ अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् ॥ ४ ॥ [ यो वीर्यबलसंपन्नो द्विषद्भिरनिवारितः ]। प्रविष्टः सत्वमाश्रित्य श्वसन्को नाम निष्क्रमेत् ॥ ५ ॥ को विशेत्सुदुराधर्ष राक्षसैश्च सुरक्षिताम् ॥ यो वीर्यबलसंपन्नो न समः स्याद्धनूमतः ॥ ६ ॥ भृत्यकार्य हनुमता सुग्रीवस्य कृतं -मूहूत् ।। खयं विधाय खबलं सदृशं वेिक्रमस्य च ॥ ७ ॥ यो हि भृत्यो नियुक्तः सन्भत्र कर्मणि दुष्करे ॥ कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् ॥ ८ ॥ नियुक्तो यः परं कार्यं न कुर्यान्नृपतेः प्रियम् ॥ भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम् ॥ ९ ॥ नियुक्तो नृपतेः कार्यं न कुर्याद्यः समाहितः ॥ भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ॥ १० ॥ तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता । न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः ॥ ११ ॥ अहं च रघुवंशश्च लक्ष्मणश्च महाबलः । वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ॥ १२ ॥


सुमहत् मनसापि न शक्यमित्येतड्यमप्युपपादयति | कायै न कुर्यान्नृपतेः प्रियम् । भृत्योऽभृत्यस्समर्थोपि देवदानवेत्यादिना सार्धश्लोकेन तमाहुमध्यमं नरं इति पाठान्तरं । तत्र त्वयमथे आश्रित्य श्वसन् जीवन् । निष्क्रमेत् निष्क्रामेत् । लङ्कां | यस्तु भृत्यस्समर्थोपि परं कायै नकुर्यात् उक्तमात्रमेव प्रविश्य खबलेन पुनर्निर्गच्छन् हनुमतोऽन्यःकोपि | कुर्यात्स भृत्योऽभृत्यः उक्तानुष्ठानात् भृत्यः अधिकाक नास्तीत्यर्थः ।। ४-५ । दुर्लभत्वमुपपादयति-को | रणाद्भृत्यः । ततस्तं मध्यममाहुरिति ॥ ९ ॥ समा विशेदिति ॥ ६ । न केवलं स्वामिनियुक्तकार्यकरणेन |हितः कार्यान्तराव्यग्रः । युक्तः समर्थश्च यो भृत्यो भृत्यकार्य निव्यूढमनेन किन्त्वनियुक्तप्रकृतकार्यानुकू- | नियुक्तोपि नृपतेः कार्य नृपतेः उक्तमात्रमपि कार्य । लकार्यान्तरकरणेनापि महत्कार्य संसाधितमित्याह- | सम्यङ्ग कुर्यात् तं पुरुषाधमं अधमभृत्यं । आहुः भृत्येति. ॥ विक्रमः अतिशक्तिः । * विक्रमस्त्वतिश - |।। १० । उत्तेषु त्रिविधभृत्येघूत्तमभृत्योयमित्याह क्तिता ? इत्यमरः । विक्रमस्य सदृशं स्वबलं अशोक- | तदिति । तत् उत्तमभृत्यलक्षणलक्षितत्वात् । नियु वनिकाभङ्गादिकं पौरुषं. । स्वयं आत्मना स्वामिनि- | ज्यतेस्मिन्निति नियोगः कार्यं तस्मिन्नियुक्तन. उत्तम योगं विना । विधाय सुग्रीवस्य भृत्यकार्य भृत्येन | भृत्येन कृत्यं कर्तव्यं कार्य हनुमता कृतं । किंचाला कर्तव्यं । महत् अधिकं कृतमित्यर्थः ।। ७ । हनुमत | स्वयं लघुतां न नीतः । राक्षसैरपराजितत्वात् । उत्तमभृत्यत्वं दर्शयितुमुत्तममध्यमाधमभृत्यानां क्रमेण |सुग्रीवश्चापि तोषितः उक्तकार्यातिरिक्तकार्यकरणात् । लक्षणमाह-यो हीत्यादिना । यो भृत्यः भत्र |॥ ११ ॥ न केवलं सुग्रीवतोषणं धर्मप स्वामिना । दुष्करे कर्मणि नियुक्तः तत् कृत्वा । चास्माकमासीदित्याह-अहमितेि । धर्मतः धर्मे । अनुरागेण स्वामिभक्त्यतिशयेन । तदपेक्षितमनियु- |सप्तम्यर्थे तसिः। धर्मतःपरिरक्षिता:धर्मे स्थापिताः । क्तमपि कार्यं कुर्यात् । तं पुरुषोत्तमं उत्तमभृत्यं । |धर्मेस्थापनं चात्राधर्मान्मोचनं । यदि हनुमता सीता आहुः ।। ८ । भत्र नियुक्तः यो भृत्यः युक्तः उत्सा- न दृश्येत तदाहं तावदात्मानं जह्यां । ततो लक्ष्मणा हयुक्तः समर्थश्च । नृपतेः स्वामिन कार्य स्वामिनिर्दिष्टादधिकं कार्यं । न कुर्यात् । तं |भावः । यद्वा वैदेहीदर्शनरूपेण धर्मेण उपकारेण स मध्यमं नरं मध्यमभृत्यं । आहुः । “ धृत्यस्तु यः परं । वयं परिरक्षिताः निरपवादाः कृताः स्मेति भूव


॥ ३ ॥ स० देवदानवयक्षाणामितिकर्तरिषष्ठी ॥ ४ ॥ ती० योवीर्यबलसंपन्नोपि हनुमतःसमोनस्यातू सकोवालङ्कांविशे न्वयः ॥ स० नकेवलंप्रविष्टस्यनिष्क्रमणदुर्घटं प्रवेशोपिनशक्यइत्याह-कइति । यश्चवीर्यबलेनसंपन्नइतिप्रसिद्धोभवेत् सोि मतोनसमः । योहनूमान् नोस्माकं । वीर्यबलसंपदूपस्तस्यहनूमतइतिवा ॥ ६ ॥ रामानु० कुर्यात्तदनुरागेणेतिपाठः । धातू नेकार्थखादत्रानुरागशब्दोनुबन्धवचनः । तदनुबन्धेन प्रकृतकार्यानुबन्धेन । अनियुक्तमपिकार्ये यःकुर्यादित्यर्थः । “भृत्यस्तु । रंकार्यकुर्यात्' इत्यधिककार्याकर्तुर्मध्यमभृत्यखाभिधानादेवंव्याख्यातं । तदनसूयुर्यइतिपाठेयच्छब्दोतिरिच्यते ॥८॥ ति० अंशु [ पा० ] १ इदमधे च. छ. पाठयोर्टश्यते. २ क. ग, ट. जीवन्कोनाम, ३ च. छ, एवं. ४ ख. तदनुसारेण. वात्