पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः

श्रीमद्वाल्मीकिरामायणम् ।

श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् ।

युद्धकाण्डम् ६

श्रीरामचन्द्राय नमः ।।
प्रथमः सर्गः ॥ १ ॥

हनुमन्मुखादवगतसीतावृत्तान्तेनश्रीरामेण हनुमन्तंप्रतिप्रशंसनपूर्वकं तत्कृतसीतान्वेषणाद्युपकारप्रत्युपकारतयासर्वस्व दानप्रतिनिधिभूतस्वात्मप्रदानरूपपरिष्वङ्गकरणम् ॥१॥ तथा सुग्रीवसंनिधौहनुमन्तंप्रति सागरस्यदुस्तरतयासीतान्वेषणादि प्रयासस्यनिष्फलत्वोत्तया सागरतरणोपायामधिगमेनपरिचिन्तनम् ॥ २ ॥

श्रुत्वा हनुमतो वाक्यं यथावदंभिभाषितम् ।। रामः भीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ।। १ ।।
कृतं हनुमता कार्य सुमहदुवि दुर्लभम् ॥ मनसाऽपि यदन्येन न शक्यं धरणीतले ।। २ ।।
न हि तं परिपश्यामि यस्तरेत मैहार्णवम् । अन्यत्र गरुडाद्वायोरन्यत्र च हनूमतः ॥ ३ ॥


श्रीरामचन्द्राय नमः ॥ आचार्य शठकोपदेशिकवरं षितं उक्तं । उत्तरं प्रियश्रवणोत्तरकालाई ॥ १ ॥ प्राचार्येपारंपरीमप्यानम्य सनारदं कुशलवाचार्य अथ * प्रत्यक्षे गुरवः स्तुत्या: परोक्षे मित्रबान्धवा । मुनीनां वरम् । पूर्वाचार्यकृता विलोक्य बहुधा कर्मान्ते दासभृत्याश्च न कदाचन पुत्रकाः ? इति व्याख्याः सतां प्रीतये कुर्वे संप्रति युद्धकाण्डविवृतिं वचनात्कर्मान्ते दासं स्तौति-कृतमित्यादिना । अत्र श्रीमत्किरीटाभिधाम् । उक्तं पुरुषकारभूताया महदित्यनेन सागरतरणमुच्यते । सुमहदित्यनेन लक्ष्म्याः कृत्यं सुन्दरकाण्ड । अथोपायकृत्यं वतुं लङ्काप्रवेश: । दुर्लभमित्यनेन लङ्काधर्षणं । मनसापि षष्ठः काण्ड आरभ्यते । तत्र स्वामिना कृतकार्ये न शक्यमित्यनेन पुनर्निर्गम : । प्रथमं सागर एव न मृत्य एवं वर्तितव्यमित्यमुमर्थमुपदेष्टं सुग्रीवादीना- ततुं शक्यः । तीत्र्वापि तं लङ्का न प्रवेष्टं । प्रविश्यापि मुत्साहं वर्धयन् समाहृतसीतावृत्तान्तं हनुमन्तं रामः न धर्षयितुं । धर्षयित्वापि न ततो निर्गन्तुमिति भाव सत्करोति प्रथमे सर्गे-श्रुत्वेति । अत्र गायत्र्यक्षरं ॥ २ ॥ महत्त्वमुपपादयति--न हीति । गरुडवायू मारः । यथावत् यथावस्थितप्रकारेण । अभिभा- मिलित्वा तरेतां । अयं त्वेक एवातरदित्यर्थः ।। ३ ।।


श्रीरामाय नमः ॥ स० मारुतेरीरितंश्रुखाराघवःश्लाघापूर्वकमन्यत्तस्मैदातुमचक्षाणःखात्मानमेवददावित्याह-श्रुत्वेत्यादिना । हनुमतोयथावत्सम्यगभिभाषितं वचनं । अवाक्यं निश्शब्दंयथाभवतितथाश्रुत्वा उत्तरं प्रत्युत्तररूपं तत्कालोचिततयोत्तमं मब्रवीत् ॥ १ ॥ स० सुमहतांमहात्मनांदेवानां या भूः खर्गादिरूपंस्थानं । तस्यामपिदुर्लभं असाध्यं । यत्कार्य सीतासंद रूपं । ततू धरणीतलेहनुमताकृतं । अन्येन हनुमतोभिन्नेन । नशक्यं कर्तुमितिशेषः ॥ २ ॥ तरेत तरेत् । अन्यत्र अन्यं [ पा० ] १ क.-घ. ज. दनुभाषितं. २ ख. घ, दुष्करं, ३ ङ. झ. ट. महोदधिं