पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् ।

[युद्धकाण्डम् ६


यतु कार्य मनुष्येण शौण्डीर्यमवलंबता । [ तैदलंकरणायैव कर्तुर्भवति सत्वरम् ।।] अस्मिन्काले महाप्राज्ञ सत्त्वमातिष्ठ तेजसा ॥ १६ ॥ शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम् ॥ विनष्ट वा प्रनष्ट वा शोकः सर्वार्थनाशनः ॥१७॥ त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः ॥ मद्विधैः सचिवैः सार्धमरिं जेतुंमिहार्हसि ॥ १८ ॥ न हि पश्याम्यहं कंचित्रिषु लोकेषु राघव । गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ।। १९ ।। वानरेषु समासत्तं न ते कार्य विपत्स्यते । अचिराद्रक्ष्यसे सीतां तीत्व सागरमक्षयम् ॥ २० ॥ तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते । निश्रेष्ठाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति ॥२१॥ लङ्कनार्थं च घोरस्य समुद्रस्य नदीपतेः । सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय ॥ २२ ॥ [ लैड़िते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ।।] सर्व तीर्ण च मे सैन्यं जितमित्युपधारय ॥२३॥ इमे हि हरयः शूरः समरे कामरूपिणः । तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ।। २४ ।। कैथंचित्संतरिष्यामस्ते वयं वरुणालयम् । हतमित्येव तं मन्ये युद्धे सैमितिनन्दन ॥ २५ ॥


परवशा । अतएव सर्वार्थनाशिनी बुद्धिः अलं मा | ङ्क्ष्यति ॥२०॥ उपसंहरति--तदिति ॥ आलम्ब्यालं। भूत् । “ अलं भूषणपर्याप्तिशक्तिवारणवाचकं ? |नालम्बखेत्यर्थः । “ अलंखल्वोः प्रतिषेधयो: प्राचां इत्यमरः । तत्र हेतुमाह-पुरुषस्येति । शौर्यापकर्षण: | क्त्वा ? इति क्त्वाप्रत्ययः । क्रोधस्यालम्ब्यत्वे हेतुमाह शौर्यनाशन ।। १५ । न केवलं शोकत्याग: स्वत्वा- |-निश्चेष्टा इति । निश्चेष्टाः निरुद्योगाः । क्षत्रिया वलम्बनं च कार्यमित्याह--यत्विति । शौण्डीर्य | मन्दाः मन्दभाग्या : । चण्डस्य . चण्डात् । * चण्ड शैौर्य । “शौण्डी गर्वे ?’ इति धातोरौणादिके ईरन्प्र - | स्त्वत्यन्तकोपनः ?' इत्यमर । २१ । एवं सेतुबन्धेन त्यये शौण्डीरश्शूरः अस्य भावशौण्डीर्य तत्। । | सर्वार्थसिद्धेः शोको न कार्य इत्युक्त्वा सेतुबन्धी अवलम्बता अवलम्बमानेन । शौर्यप्रधानेनेत्यर्थः । |पायो विचार्यतामित्याह-लङ्कनार्थमिति । लङ्कनार्थ मनुष्येण पुरुषेण । यत्कार्य संपाद्य तत्सत्त्वं धैर्य बलं |लङ्कनहेतुं । “ अर्थः स्याद्विषये मोक्षे शब्दवाच्ये वा । तेजसा पराक्रमेण सह अस्मिन्काले आतिष्ठ |प्रयोजनेन । व्यवहारे धनुश्शास्र वस्तुहेतुनिवृत्तिषु अवलम्बस्व ।। १६ । ननु नायं शोकस्सागरतरणा- | इति वैजयन्ती ।। २२ । सेतुबन्धोपाये निणते ततः दिनिमित्तकः किंतु सीतानवलोकनादिनिमित्त इत्य-|परं सुकरमित्याह-सर्वमिति ।। २३ । उत्तेथे त्राह-शूराणामिति । विनष्ट अन्तहित । *णश | पूर्वोक्तं हेतुमनुवदति-इमे हीति ।. विधमिष्यन्ति अदर्शने ?' इति धातोर्निष्ठा ।। । पुनश्च रामं |धक्ष्यन्ति ॥ २४ ॥ मा भूत्सेतुबन्धः प्रकारान्तरेणापि १७ प्रेोत्साहयति-त्वमिति । इह इदानीं ।। १८ । न | समुद्र तीत्र्वा शत्रून् हनिष्यामीत्याह-कथंचिदिति । हि तिष्ठेत् स्थातुं नशाकुयात् ।। १९ । वानरेषु | कथंचित् केनाप्युपायेन । नन्दतीति नन्दनः । नन्द्या समासत्तं वानरमूलमित्यर्थः । न विपत्स्यते न विन- | दित्वात् ल्युः । समित्यां युद्धे नन्दन युद्धोत्सुकेतिया


तस्मात् विक्रुबां सर्वार्थनाशिनींबुद्धिमवलंब्यालं । हि यतः शौर्यापकर्षणः तन्नाशकः ॥ १५ ॥ ति० मन्दाः शत्रुविषयक्रोध हीनाः ॥ २१ ॥ ती० सर्वमित्यर्धमेकंवाक्यं । अत्रयावत्तावच्छब्दावध्याहायौं । जितमितिभावेनिष्ठा । मेसैन्यंयावत्तीर्णतावते मजितमित्युपधारय । लक्षितेतस्यतैस्सैन्यमितिकचित्पाठः । तस्यार्थः । समुद्रलक्षितेतैर्वानरैस्तस्यरावणस्यसैन्यंजितमित्युपधारये त्यर्थः ॥ २३ ॥ इतिद्वितीयःसर्गः ॥ २ ॥ [पा०] १ झ. शौटीर्यमवलंब्यतां. २ इदमर्ध ड. झ. ट. पाठेषुदृश्यते. ३ ड. झ. ट. तत्त्वं. ४ ड.च. छ. जेतुंखमई सि. झ. ट. जेतुंसमर्हसि.५ ख. च. छ. अ. आनयिष्यामितेसीतां. ६ इदमर्ध क, ड. च. छ. झ. अ. ट. पाठेषुदृश्यते. ७ ख ग. झ. त्यवधार्यतां. च. छ. त्युपधार्यतां ८ घ. शूराविक्रान्ताः. ९ ङ, झ, ट. कथंचित्परिपश्यामिलङ्कितं. क.-घ कथंचित्परिपश्यामस्तंवयं. १० ड. झ. ट. शत्रुनिबर्हण