पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १९ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम्। ७७ स तु रामस्य धर्मात्मा निपपात विभीषणः । पदयोः शरणान्वेषी चतुर्भिः सह राक्षसैः ॥ २॥ अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः । धर्मयुक्तं च युक्तं च सांप्रतं संप्रहर्षणम् ॥ ३ ॥ अनुजो रावणस्याहं तेन चप्यवमानितः । भवन्तं सर्वभूतानां शरण्यं शरणागतः ॥४ ॥ परित्यक्ता मया लङ्का मित्राणि च धनानि वै ॥ भवेद्तं मे राज्यं च जीवितं च सुखानि च ॥५॥ सातिशयजनितप्रज्ञातिशयस्य फलमिदानींनिधृत्तमिति । रणवरणः विभीषणः रामस्य स्वस्मिन्पक्षपाता भावः । भूमिं समवलोकयन् । अन्तरङ्गसचिवसमू- | तिशयद्योतकाभिरामाकारस्य पादयोः स्तनन्धयस्य हसंमर्दनिरवकाशेपि रामपुरोदेशे सचिवैरेव सयूथ्य- | मातृस्तनवत् श्रीपादावेव स्वस्य भोग्यभूताविति तामापन्नस्य विभीषणस्य स्वपरिषन्मध्ये दत्तं भूतकाळा- | पपात । अन्यैरागत्य सम्यग्यो प्रशिथिलानवयवान् वकाशं सम्यक्पश्यन् । खावनीं पपातेति प्राथमि- जयित्वा यथोत्थाप्येत तथा पपात । चतुर्भिः सह उच्यते प्रणामाद्ययोग्यस्थानमाकाशं | राक्षसैः करचरणाद्यवयववतत्परत जैरित्यर्थः परित्यज्य पाणिपादशिरःप्रभृतिभिरष्टाद्वैभूमिं प्राप्त- | तत्रानुकूल्यसंकल्पप्रातिकूल्यवर्जनवत्वमुक्तं । धर्मा वानित्यर्थः । नन्वपेक्षितमभयं दत्तमेव पुनः किमर्थं | मेति महाविश्वासः शरणान्वेषीति गोप्तृत्ववरणं प्रणनामेत्यत्राह--हृष्ट इति । रामस्य स्वरूपरूपगुणा- | पपातेत्यात्मनिक्षेप इति साङ्गशरणागतिः कृता नुभवजनितहर्षविवशीकृतशरीर एव प्रणतः नतु | भवति ॥ २ ॥ एवं कायिकी शरणागतिरुक्ता । अथ किमपि प्रयोजनमुद्दिश्येत्यर्थः । भक्तैरनुचरैः सहेति। वाचिकीं दर्शयति--अब्रवीदिति । तदा पादपतन- राघवं शरणं गतः। निवेदयत मां’’इति विभीषण समये । तत्र सुग्रीवादीनां सर्वेषामैकमत्यवति सद्- स्यैकस्यैवोपायानुष्ठानश्रवणेपि तदनुबन्धिनां तद्भक्ति- सि । रामं पूर्वं सुग्रीवादिपुरुषकारभूतान् प्रति संप्रति वशादेव रामपरिचरणं समानमित्युच्यते । उक्तं हि | शरण्यमेव धर्मयुक्तं शरणागत्यङ्गानुकूलसङ्कल्पादिध पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव | र्मयुक्तं । युक्तं समर्थकारुणिकशरण्यविषयतया यो- ते प्रयास्यन्ति तद्विष्णोः परमं पदं” इति ।। १ ॥ पूर्व | ग्यं । सांप्रतं संप्रहर्षणं । पूर्व राघवं शरणं गत वाचिका प्रपत्तिः कृता संप्रति कायिकशरणागतिं । इत्युक्तिदशायां सुग्रीवादीनां श्रुतिकटुकं जातं । प्रयुक्ते—स त्विति । स तु पूर्वस्माद्विलक्षणः ।संशय- | इदानीं सर्वसंप्रहर्षणं ॥ ३ ॥ अनुज इति पूर्व विपर्ययनिवृत्त्या अनुकूलत्वनिर्णयविषय इत्यर्थः । ध- | निवेदयतेत्यत्र पुरुषकारभूतान्प्रत्युक्तं । इदानीं सा- सर्वावस्थास्वप्यप्रच्युतशरणागतिधर्मनिष्ठा- | क्षाच्छरण्यं प्रतीति नपुनरुक्तिः पूर्वार्धेन स्वदोष वान्। “वध्यतामिति । शङ्कयतामिति । न त्यजेयमिति। | ख्यापनादाकिंचन्यमुक्तं । सर्वभूतानां शरण्ये रावण आनंपैनमिति अस्माभिस्तुल्यो भवत्विति चोक्तासु स्यापि शरणं भवामीति कृतसङ्कल्पं । भवन्तंज्ञानश- सर्वावस्थास्वप्यविचारेणैकरूपचित्त इत्यर्थः । अनेन | तयादिपरिपूर्ण ॥ ४ । अनन्तरं प्राप्यान्तरनिरस- विभीषणस्य महविश्वास उक्तः । शरणान्वेषी कृतश- 'नपूर्वकं त्वमेव प्राप्यइत्याह-—परित्यक्तेति । लङ्का लाभोजातइतप्रीतमनाः रामस्यपादयोः। अनेन नकेवलमयमंबरचर ऐहिकफलावलंबी । किंतुभोक्षज्ञानानन्दाद्यर्थाचेतिसूचयति । यथोक्तंबृहदारण्यकोपनिषद्भाष्ययोः । ‘‘ सुवरितिप्रतिष्ठे वैएतेप्रतिष्ठे द्वेएतेअक्षरे । ” « खिल्यानन्दःसमुद्दिष्टो वरिति ज्ञानमु च्यते । मोक्षदानेन तद्दानामुचरस्य पदद्वयम् । दक्षिणध्वेति सव्यश्च ” इति । अथ अवतरणानन्तरं । चतुर्भिःसचिवैःसह सहितः । यः निपपाता नितरांपान्ति जगदिति निपाः ब्रह्माद्याः । तान्पातिस्वभावेन नफलाशयेति निपपाता। । तंरामंप्रति विभीषणोऽब्रवीदिति श्लोकद्वयस्यैकान्वयः अथवा स्वयंपादयोर्निपपात । खामिवात्स्खस्यप्रथमतःप्रणामः अथ अनन्तरं । सवि भीषणः चतुर्भिःसचिवैःसहनिपपात । अथवा खात्पपातेतिपूर्वे । अनन्तरं रामस्यसमीपतइतिशेषः। अथ तदनन्तरंचतुर्भाराक्ष सैःसहरामस्यपादयोर्निपपात । एतं विशेषं तुशब्दउद्वोधयति ॥ अथ विभीषणस्यरामपाद निपतनानन्तरं । सरावणः चतुर्भारा क्षसैः कुंभकर्णमहापावेंन्द्रजिस्प्रहस्तैःसहनिपपातेतिमध्ये एष्यन्नयेनकविवचनंवा । चतुर्भिरभिहितैःसहेतरराक्षसंघीरामप्रणिपात- स्तन्निपातहेतुरितिभावः ॥ १–२ ॥ स० भवन्तं सर्वभूतानांशरण्यं। अनेनाप्रजस्यमहाद्रोहेण सहवासायोग्यता स्खस्यश्रीरामे भगवदवतारतामतिंचसूचयति ॥।४॥ स० मित्राणि पूर्वमित्रवदनुकृतानि । परित्यक्तानीतिलिङ्गवचनव्यत्यासेनवा यस्यांमित्राणि [ पा० ] १ ङ, झ. ठ. पादयोर्निपपाताथ. २ ख. ग. ङ, च. ज.--ट, चम्यवमानितः ३ ङ, झ. ट. भवद्भन्नहिमेराख्यं .