पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तस्मात्क्षिप्रं सहासाभिस्तुल्यो भवतु राघव ॥ विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः ॥ ३८॥ ततस्तु सुग्रीववचो निशम्य तद्धरीश्वरेणाभिहितं नरेश्वरः॥ विभीषणेनाशु जगाम संगमं पतत्रिराजेन यथा पुरंदरः ॥ ३९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टादशः सर्गः॥ १८॥ एकोनविंशः सर्गः ॥ १९ ॥ विभीषणेन मन्निभिःसहगगनादवतीर्यं श्रीरामचरणप्रणामपूर्वकं तंप्रति स्ववृत्तान्तनिवेदनेनसहस्वशरणागति निवेदनम् ॥ १ ॥ विभीषणेन रामचोदनयातंप्रतिरावणकुंभकर्णादिपराक्रमनिवेदनपूर्वकं यथाशक्तियुद्धसाहाय्यकरणप्रतिज्ञानम् ॥ २ ॥ रामेण विभीषणपरिष्वङ्गपूर्वकंतस्य लक्ष्मणकरेणळकराज्येऽभिषेचनम् ॥ ३ ॥ हनुमत्सुग्रीवाभ्यांसगरतरणोपायंपृष्टेनविभी षणेन तौप्रति रामेणसमुदंप्रतिशरणागतिकरणोक्तिः ॥ ४ ॥ रामेण लक्ष्मणसुग्रीवद्यनुमत्यासमुद्रोपासनाय तत्तीरेसमास्तृ तकुशोपरिशयनम् ॥ ५ ॥ राघवेणाभये दत्ते सनतो रावणानुजः । विभीषणो महाप्राज्ञो भूमिं संमवलोकयन् ॥ खात्पपातावनीं हृष्टो भक्तैरनुचरैः सह ॥ १॥ रामान्तःकरणसमुच्चयार्थः ॥ ३७ ॥ पूर्वमानयैनमिति | दिवाक्यरूपविरोधिनिरसनपूर्वकं श्रीविभीषणस्वीकारं नियुक्तमनुतिष्ठति-तस्मादिति ॥ क्षिप्रं पूर्वमज्ञान- प्रतिश्रुत्य कथंचित्सुग्रीवादिवाक्यजनितं विलम्बमवि- वशान्मया पापमाचरितं । तत्त्वविचरे त्वयं क्षण- | षह्य त्वरया रक्षितुं स्वयमेव तेन संगत इत्याह मात्रं विलम्बानी इतिभावः । तुल्यो भवतु । विभीषणेनाशु जगाम संगममिति । आशु त्वरितं । निवेदयत मामिति भ्यर्थितानां | आश्रितसंश्लेषे स्वयं त्वरातिशयवानितिभावः । पुरं नृशंसानामस्माकं पुरुषकारत्वं संपादयितुमेव | दरो यथा पतत्रिराजेन संगमं स्वलाभममन्यत तथा तवायं प्रयासश्व सिद्धः। इतःपरमस्माभिः पुरुषका । ऽयमपीति दृष्टान्ताभिप्रायः । यद्वा सुग्रीवस्य बुद्धिः रख्यापारः क्रियत इत्यर्थः । एवं विभीषणस्य पुरुषा- । पुनर्विपरीता चेत्कार्यहानिरिति शीघ्र जगाम ।। ३९ ॥ र्थमर्थयित्वा तत्सख्यरूपं स्वेषां पुरुषार्थमर्थयते-वि- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे भीषण इति । महाप्राज्ञः फलसाधनोपयोगिज्ञानवान्। नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टादशः न केवलं ममैव सर्वेषामिदं फलं समानमिति दर्शयितुं सर्गः ॥ १८ ॥ नः सखित्वमित्युक्तं ।। ३८ । एवं सुहृत्तरसुग्रीवाभ्यः नुज्ञानानन्तरं शरण्यस्य शरणागतसंगमविशेषं दर्श | एवं शरणस्य शरणागतसंगमरूपफलमुक्त्वा शर- यति-तत इति । सुग्रीववचो निशम्य ततो हरीश्व- | णागतस्य शरण्यसेवाख्यपुरुषार्थलाभमाह-राघवेणे रेणामिहितं विभीषणेन जगामेत्यन्वयः। अभि- | त्यादि सार्धश्लोक एकान्वयः । अभये स्वापेक्षिते सर्व- सगम हितं हे विभीषण राघवस्तवाभयं दत्तवान् राघवसु- भूताभये दत्ते । सन्नतः ।‘‘गुणैस्यमुपागतः’ इति पयाहीत्येवं सुग्रीवोक्तं । नरेश्वरः संगमं जगामेति न्यायेन पूर्वश्रुतेभ्योट्यधिकानां रामकल्याणगुणानां संगमोपि कर्तुरीप्सिततमत्वकथनेन रामस्यायं लाभ | साक्षात्कारेण सम्यक्प्रीताङ्गः। महाप्राज्ञः । निर इति गम्यते । न त्यजेयं कथंचनेत्यादिभिः सुग्रीवा- । पायोपायपरिग्रहेण परमपुरुषार्थलाभाद्वेदशास्त्राभ्या स० तुल्यः दास्येनेतिशेषः । यद्वा भ्रातृहननमुखेनराज्यप्राप्त्यासमोभवतु । ‘आत्मनिगुरावेकेष’’ इत्यादेर्बहुवचनं ॥३८॥ स० हरीश्वरेणहनुमताभिहितंविभीषणेनसंगमंसख्यंजगाम मनसेतिशेषः । पतत्रिराजेन गरुडेन । पुरंदरोयथाअमृतहरणकाले सख्यंजगामतद्वत् ॥ ३९ ॥ इत्यष्टादशःसर्गाः ॥ १८ ॥ स० सन्नतः प्रवणः। सखभावत्वात्सत्सुनतइतिा । भूमिंसमवलोकयत् । अवतरणायेतिभावः ॥ १ ॥ महा स७ हृष्टः पा० ॥ १ ङ. झ. समवलोकयत.