पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १८] श्रीमद्भरिन्द्राजीयव्यांल्यासमलंकृतम् । १७५ आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया । विभीषणो वा सुग्रीव यदि वा रावणः खयम् ॥ ३४ ॥ रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः । प्रत्यभाषत काकुत्स्थं सौहार्दनं प्रचोदितः ॥ ३५ ॥ किमत्र चित्रं धर्मज्ञ लोकनाथ सुखाचह । यचमार्यं प्रभाषेथाः सस्ववान्सत्पथे स्थितः ॥ ३६॥ मम चाप्यन्तरात्माऽयं शुद्धं वेत्ति विभीषणम् । अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः ॥ ३७ ॥ ददामि । ॐ पशुर्मनुष्यः पक्षी वा ये च वैष्णवसं- | विपरीतप्रवृत्तान् पूर्वसुहृदो नानाप्रकारैरनुनीय यदि श्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदं “ | वा रावणः स्वयमिति वदतो रामचन्द्रस्य कोयं सौहा इत्युक्तेः ॥३३॥ एवमुक्ते सव्यसंभवदुत्तरं प्रशान्तमे- | तिशय इति विस्मयेन प्रेरित इत्यर्थः ।। ३५ । एवं मान्यतया प्रसन्नमुखं विभीषणाभिमुखं सुग्रीवमा- | विस्मयातिशयाद्वक्तुमुपक्रान्तो रामस्य स्वाभाविका लोक्य तमेव तदानयने नियुङ्क-आनयैनमिति ।। | न्कल्याणगुणौघानालोच्य सहजधर्मत्वादेतद्रामे नाश्श्च- निवेदयतेति सपरिवारान्युष्मान् । पुरुषकारतया | यैकरमित्याह--किमिति । धर्मज्ञ । धर्मसूक्ष्मतत्त्व वृतवन्तमेनं यूयमेवानयत । तथा सत्येतावत्पर्यन्तम- | ज्ञस्य तव धर्मानुष्ठानं किमाश्चर्यं । लोकनाथ । भूय- स्वीकारकृतदुःखमस्य निवर्तेत । हरिश्रेष्ठ तस्य दुःख- वर्गसंरक्षणं स्वामिनः किं चित्रं । सुखावह । स्वय निवृत्तये त्वमेव गत्वानयसि चेन्मयि स्नेहवद्यो | मवाप्तसमस्तकामत्वेन परप्रयोजनैकपरायणस्य सर्व हरिभ्यः श्रेष्ठं भवन्तमतिक्रम्य किमहं स्वीकरोमि। | सुखकारिणस्तव शरणागतेषु समाश्रितेष्वस्मासु सुख दत्तमस्याभयं मया । अस्य स्वबन्धुत्यागपूर्वकं स्वनि- | कारित्वे कोवा विस्मयः । आर्यं समीचीनं । सत्त्र कर्षकीर्तनपुरःसरं चागतस्य मया मित्रभावेनैवाल- वान् प्रशस्ताध्यवसायवान् । “ द्रव्यानुव्यवसायेषु मिति मन्यमानेन अभयं दत्तं । शरणशब्दश्रवणकाल | सत्त्वमस्त्री तु जन्तुषु ’ इत्यमरः। दृढव्रतस्य व्रतप• एवेति शेषः। कथमानयेयमित्याकुलितं समाधत्ते- | रिपालनंकिमद्भुतं । यद्वा सत्व बलं सशक्तेस्तत्र विभीषणो वेत्यादिना । विभीषणो वा । “ विभीष- | समाश्रितभयनिवारणं किमाश्चर्यं । सत्पथे स्थितः । णस्तु धर्मात्मा ” इति विभीषणस्वीकारो धर्मवत्स्वी- | धर्मसंस्थापनार्थमेवावतीर्णस्य शरणागतरक्षणरूपवि कारतया नोत्कर्षाय । रावणस्य नृशंसस्येति रावण- शेषधर्मानुष्ठानं नाश्चर्यमित्यर्थः । प्रपन्नसंरक्षणे धर्म स्वीकारएवोत्कर्षःस्यादिति । विभीषणस्वीकारे तत्प- | ज्ञत्वादिष्वन्यतम एव गुणः पर्याप्तः । किमुत सर्वेपि रिकराश्चत्वार एवरक्षिताःस्युः । रावणस्वीकारेतु समुदिता इतिभावः ॥ ३६ ॥ किमस्मत्प्रशंसनेन लकस्थाः सर्वेपि रक्षिताःस्युरितिमर्हद्भिाभः । सुग्रीव। | त्वन्मनःप्रवृत्तौ खलु विभीषणो ग्राह्यः स्यात्तत्राह - अस्माकमागतोतिशयो युष्माकं तुल्यः खलु । ‘एकं | ममेति । मम । ‘‘ वध्यतामेष तीत्रेण दण्डेन दुःखं सुखं च नौर् इत्युक्तेः यदि वा रावणः इत्युक्तवतोपि । न केवलमस्मिन्नर्थे मन्तःकरणप्रवृ स्वयं यत्संबन्धेन विभीषणेप्यतिशङ्का स एवास्तु त्तिरेकमेव प्रमाणं । प्रमाणान्तराण्यपि सन्तीत्याह स्वयं । सीतामपुरस्कृत्य स्वयमागतो रावणो वास्तु । अनुमानादिति । अनुमानात् त्वया हनुमता चोक्तयु यद्वा स्वयं अयं यदि विभीषणो न भवति किंतु क्तिकदम्बात् । भावात् भावबोधकान्मुखप्रसादादि कामरूपी रावण एव बिभीषणभूमिकां परिगृह्य यद्य - | लिङ्गात् । सर्वतः सर्वत्र । अन्तर्बहिश्चेत्यर्थः । यद्वा गतः तथाष्यस्याभयं मया दत्तं । त्वमपि रावणोयं अनुमानात् हृदयप्रकाशकमुखविकासादिलिङ्गात् । न तु विभीषण इति विज्ञापनायापि पुनर्ना भावात् आर्तध्वनिप्रकाशितमृदुस्वभावात् । चशब्देन गच्छेः । किंत्वानयैवेत्यर्थः । अथ सुग्रीवः कचिदप्यसंभावितं रामस्य शरणागते स्वस्मिश्च सौहा | वध्यतामपीत्युक्तावस्थायां न त्यजेयमिति कालेप्येक तिशयमालोच्य विस्मयपरवश आह--रामस्येति । रूपत्वं समुचीयते । सुपरीक्षितः संशयविपर्ययराहि- सौहार्देन प्रचोदितः । सर्वानपि दोषाननालोच्य | त्येन परीक्षितः । अन्तरात्मा अन्तःकरणं । चापीति ११ नाय शरणंगताय । तेननतत्रपरीक्षापेक्षेतिसूचयति ॥ ३३ ॥ ति० लोकनाथानांराज्ञांशिखामणे ॥ ३६ ॥ [ पा० ] १ झ. सौहार्देनाभिपूरितः. २ ङ. च. झ. ट. नाथशिखामणे.