पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

C४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एवं दोषो महानत्र प्रपंमनामीक्षणे ॥ ३१ ॥ अस्खयें चायशस्यं च बलवीर्यविनाशनम् ॥ करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम् ॥ धर्मिष्ठं च यशस्यं च खर्यं स्यात् फलोदये ॥ ३२ ॥ सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्रतं मम ॥ ३३ ॥ विनाशकमपीत्याह--विनष्ट इति । यः कश्चिद्य | स्मृतं ’ इति याज्ञवल्क्योक्तधर्मप्रमाणेषु भूयत इत्य कंचिच्छरणमागतः। तमरक्षिणस्तस्य पश्यतः रक्ष- |नेन, तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्तीत्यादिना क्रत्वेन घृते समर्थे च तस्मिन्पश्यति । तेनारक्षणेनैव | श्रुतिः। कण्डुगाथामुखेन स्मृतिः। कपोतादिना शिष्टा स्त्रशत्रुसकाशाद्विनष्टश्चेत् तस्य अरक्षकस्यसंबन्धि | चारः । प्रतिपक्षनिरसनपूर्वकबलवदुपपानेन स्वद्भि धनादिकालसंचितं सर्वे सुकृत्तमादाय गच्छति । यत्वं चेत्येवं चतुर्थं प्रमाणेषु प्रपन्नरक्षणरूपपरमधर्म ऑस्यारक्षकस्य समार्जितसकलसुकृतभूयोभवतीत्यर्थः । विषयेषु दर्शितेषु संप्रति तत्र प्रमाणं पञ्चमं दर्श 1ः ३० ॥ कण्डुवचनचतुःश्लोकीतात्पर्य संग्रहेणाह -यति--सकृदेवेति । सकृदेव एकवारमेव । उपाया- एवं दोषो महानन्न प्रपन्नानामरक्षण इत्यर्धेन | न्तरेष्वावृतिः शास्रार्थः प्रपत्तौ त्वनावृत्तिः «f सकृ ॥ ३१ ॥ विस्तरेणाह-अस्वर्यमित्यादिना । अस्वर्थे देव हि शास्त्रार्थः कृतोयं तारयेन्नरं ” इत्युक्तेः । प्रप स्वर्गाविरुद्धं । नरकहेतुभूतमित्यर्थः। अयशस्यं अकी- | नाय गत्यर्था ज्ञानार्थी इति न्यायेनात्र मानसम्प र्तिकरं । बलवीर्यविनाशनं । ययोः शारीरबलवीर्ययोः त्तिरुच्यते । तवास्मीति तु वाचिकी । उभयोरन्यत संतरेव शरणागतो न रक्षितः तयोर्विनाशकमित्यर्थः । रेण युक्तायापीत्यर्थः । यद्वा प्रपन्नायेत्युपायः कथ्यते । अत्रं अरक्षणमिति विशेष्यमनुषज्यते । एवं शरणाग | तवास्मीति च याचत इति तच्छेषवृत्तिलक्षणफलविः नरक्षणे कण्ड्वचनं प्रमाणयित्वा धर्मसंस्थापनप्रवृ- शेषप्रार्थना । एवंभूतायाधिकारिणे । संर्वभूतेभ्य इति तस्य ममैतदवश्यंपालनीयमित्याह--करिष्यामीति ॥ | & भीत्रार्थानां भयहेतुः ” इत्यपादानत्वं । भयहेतु उत्तमं लोकाहृतं । न प्रत्यवायबाहुल्यं । तया शङ्कितेभ्यः सर्वभूतेभ्यः भयभवं । करणे दृष्टादृष्टाभ्युदा बहवः सन्तीत्यपि कण्डुवच- | ददामि । अभयमेव मोक्षो नाम । अथ सोभयं नतात्पर्यमिति रामः स्वयमाह—धर्मिष्ठमिति । पाप| गतो भवति आनन्दं ब्रह्मणो विद्वान् ने बिभेति कुत- निवर्वकंधयोपेतत्वं विवक्षितं । फलहेतुर्धर्मोपेतत्वस्य | धुनेति” इति ब्रह्मविद्याफळवेन श्रवणोत् । एतत् स्वर्यमित्यनेनैव सिद्धत्वात् । फलोदये फलप्रदानका- | तवास्मीति फलविशेषयाच्चेति पक्षस्यानुकूलं । पक्षा लेसमुपस्थिते । स्वग्र्यं । स्वर्गहेतुरित्यर्थः अत्र प्रति- | नेतर त्रैवर्गिकफलानामप्येतदुपलक्षणं । स्वस्थ सकल पायगतं धर्मिष्ठत्वादिकं प्रतिपादकवचने समुपचर्यते । फलप्रदत्वात् । एतद्रतं मम व्रतवदिदं कस्यांचिदपि A ३२ ॥ एवं “ श्रुतिः स्मृतिः सदाचारः स्वस्य च | शायां परित्यागायोग्यमित्यर्थः । अत्र सर्वभूतेभ्य प्रियमार्सन । सम्यक्संकल्पजः कामोधर्ममूलमिदं । इत्यपि चतुर्थी । प्रपन्नसंबन्धिभ्योपि सर्वभूतेभ्योभयं संवृतस्य समक्षमेवतस्यरक्षिणःसर्वसुकृतमादायगच्छेत् । स० तस्यखरक्षणसमर्थस्याप्यरक्षितुःसुकृतं । उपलक्षणमेतत् । खपा पंतभेदत्वेत्यपिप्रायं ॥ ३० ॥ ति० एतदन्ताश्कण्डुगाथाः । अथरामवाक्यं-एवमिति ॥ ३१ ॥ ति० अस्खग्र्यं खर्गप्रतिब धकं । स० अस्खग्र्यं अस्खर्गप्रापकं ॥ ३२ ॥ ति० अत्रघर्तमानप्रयोगेणनित्यसत्सहजधर्मखमभयदानस्यद्योत्यते । तदेवाह एतन्ममव्रतमिति । नित्यपरिगृहीतःनित्यनिजप्रतिष्ठितोस्मद्धर्मइत्यर्थः । अत्रतात्कालिकमात्यन्तिकंचेत्युभयविधमप्यभयदानंप्र- तिशायते । तत्रात्यन्तिकंसंसारभयोपरतिरूपं । द्वितीयंत्रावणादितस्थितमृयुभयनिवृत्तिरूपं इदंचोरारिप्रहनिमित्तकाभयदा स्यार्थोपलक्षणं । नन्वेवंसर्वेश्वरस्यापितवनिमित्ताभयदातृत्वेवैषम्यनैर्गुण्यादिदोषप्रसङ्गस्तत्राह--सकृदिति । अनेनोभयविधाभ यंदांनंस्यसाधनमुपदिश्यते । सकृदेकयैववृत्त्याप्रपन्नाय। पदिनीत्यर्थः । प्रकृष्टप्रतिपत्तिमते । प्रतिपत्तौप्रकर्षश्वनिरन्तरत्वं । साच तत्त्वमस्यादिवाक्यजन्याभगवतःखात्मत्वेनप्रतिपत्तिः । अयंच “ ज्ञानीखात्मैवमेमतः ” इतिगीतोक्तः । अयमेवात्यन्तिकभय- दानपात्रं। द्वितीयाभयदानसाधनमाह ‘– तवास्मीतिचयाचते ’ इति । औपाधिकभेदमवलंब्यतवाइंसेवकस्त्वंमेखामी अहंशि प्यस्वंगुरुः अहंरक्ष्यस्त्वंरक्षकइत्येवमुपासनांकुर्वतः द्वितीयाद्धिभयंभवति ” इतिन्यायेनावश्यंप्राप्तभयस्यसर्वभूतेभ्योयथाभयं नभवतितथायतामीतिमेत्रमित्यर्थः । अतथाभूतेभ्यनुनयच्छामीतिननैर्युण्याविदोषप्रसन्नइतिभावः । स० सकृत् एकवारं प्रप