पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १८ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ७३ बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् । न हन्यादानृशंस्यार्थमपि शत्रु परंतप ॥ २७ ॥ आत वा यदि वा दृप्तः परेषां शरणागतः ॥,अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना ॥२८ स चेद्भयाद्वा मोहाद्वा कामाद्वाऽपि न रक्षति । खया शक्त्या यथासत्वं तत्पापं लोकगर्हितम् ।।२९॥ विनष्टः पश्यतस्तंस्यारक्षिणः शरणागतः । आदाय सुकृतं तस्य सर्वे गच्छेदरक्षितः ॥ ३० ॥ मवहितमनाः शृणु ॥ २६ ॥ अथ कण्डुगाथायां | त्यर्थः । दृप्तस्तु विलम्बाविलम्बावनादृत्य फलसिद्धि- चतुःश्लोक्यामाद्यश्लोकेन पूर्णप्रपत्त्यसिद्धावपि गत्य- | मात्रसक्तः । अस्यां वेलायां विनयस्वापराधभयशून्यो न्तरशन्यतयाऽऽत्मनिक्षेपाभिप्रायव्यञ्जकशरणागति- | वा । मुमुक्षुपक्षे संसारजुगुष्सानुसंधानेन सद्य एव शकलतुल्याजलबन्धादिमात्रविधानमपि हानिं नन- | देहनिवृत्तिकाम आर्तः । दृप्तः शरीरावसाने मुक्ति येत् तत्करणमनुग्रहावहमित्याह-बद्धाञ्जलिपुटमिति । | कामः । यद्वा आकिंचन्यानन्यगतित्वपुरस्सरं प्रपन्न अनुकूल्बुद्धिवाग्वृत्त्यभावेष्यजलिमात्रमेवालं।‘‘अज- | आर्तः। स्तोभहेलनादिरूपेण शरणागतोस्मीति ब्रुवन् लिः परमा मुद्रा क्षिप्रं देवप्रसादिनी ’ इति स्वतञ्च दृप्तः परेषां शरणागतः स्वव्यतिरिक्तशरणागतः स्याप्याशु दयाजननी मुद्रा खल्वियं । दीनं एवमज- | यद्वा परेषामिति निर्धारणे षष्ठी । परेषां मध्ये शर लिबन्धमात्रं विनापि कार्पण्यद्योतनावस्थानमेवातं ।। णागतोरिः वैरे हृदि विद्यमानेपि शरणागतिश- याचन्तं अजल्याद्यभावेपि कार्पण्यद्योतनेष्यहृद्यप्रा- | ब्दमात्रमभिदधानः पुरुषः कृतासना निश्चितसंन- धुनैवालं। शरणागतं । अजलिबन्धादित्रयेष्यविद्य- | स्केन । धर्मशास्त्रविश्वासशालिनेत्यर्थः । प्राणान्परि- माने रक्षकनिवासस्थलाभिगमनमेवालं । पूर्वं स्वरक्षा- त्यज्य रक्षितव्यः । अस्थिरान्प्राणान्परित्यज्य स्थिरं भरनिक्षेपरूपशरणागतिशकलान्युक्त्वा शरणागत- | शरणागतरक्षणं कर्तव्यं । कृतामनेति विशेषणेन मिति पूर्णप्रपत्तिरुक्तेतिवा स्यात् । अपि शठं साक्षा- | विदुषोतिक्रमे दण्डभूयस्त्वमुक्तं । शरणागतरक्षणशा च्छत्रुमपि । न हन्यात् । अयं शास्त्रार्थ ऐहि- | त्रस्य निरवकाशत्वात् । सर्वथैवात्मानं गोपायेदिति काभ्युदयार्था वा परलोकार्था वा प्रत्यवायपरिहारार्थं | शास्त्रस्य सावकाशत्वात्तव्यतिरिक्तविषयेष्यवस्थाप्य वेत्युक्ते सति तेभ्यः प्राक्प्रयोजनान्तरमाह--आनृ- | मितिभावः ॥ । २८॥ एवं शरणागतरक्षणधमें चो शंस्यार्थमिति । अघातुकत्वसिद्ध्यर्थमित्यर्थः । नृशं- | दनामभिधाय तदरक्षणे प्रत्यवायमाह--सचेदिति ॥ सोयमिति लोकापवादपरिहारार्थमितियावत् । यद्वा | भयात् तद्रक्षणे तच्छत्रुसकाशात् तस्माद्वा । किरात आनृशंस्यं सकलधर्मसारभूतो दयागुणः तद्रक्षणा- | न्यायेन स्वस्यापि भयमुत्प्रेक्ष्य ततोहेतोः। मोहात् शा- थैवा । यथोक्तं सीतया–‘ आनृशंस्यं परो धर्मस्त्वत्त | त्रार्थापरिज्ञानात् । कामात् स्वच्छन्दवृत्तिस्वाभाव्यात् एव मया श्रुतः ’ इति । परंतपेति कण्डुरपि कंचि- | तच्छत्रुसकाशात्किचिदाभापेक्षणाद्वा । स्खयाशक्त्या द्राजानं प्रत्युक्तवानितिगम्यते । परंतप। । शरणागते | स्वकीयेन केनचित्सामर्यप्रकारेण । स्वसहायसंपाद: किं पौरुषप्रकटनेन प्रत्यर्थिषु खलु तत्कर्तव्यमितिभावः । नस्वकीयद्रव्यदानादिना शरीरस्यागपर्यन्तेनोपायक ।२७ । पूर्वं न हन्यादिति स्वेन क्रियमाणं हननमात्रं । लापेनेत्यर्थः । यथासत्त्वं सत्वमनतिक्रम्य । शक्तौ प्रतिषिद्धे । अत्र स्वेतरक्रियमाणशरणागतपीडायामपि | सत्यामपि येन केनचिच्छलेन शक्तिवचनामकृत्वा । शरणागते आर्तत्वदृप्तत्वविभागानालोचनेन प्राणा- | तत् अरक्षणं । पापप्रत्यवायहेतुः । अनेन निरयहे- निहत्वा तद्रक्षणं कार्यमित्याह--आर्ता वेति । आर्तः | तुत्वमुक्तं । न केवलं परलोकबाधकं । इह लोकेपि स्वाभिमतसंभवे विलम्बाक्षमतीव्रसंवेगवान्वा । शर- | सर्वजनगर्हितमित्याह-लोकगर्हितमिति ॥ २९ ॥ णागमनवेलायामपि स्वापराधनिमित्तभयादिमान्वे | न केवलमैहिकानर्थहेतुत्वमात्रं पूर्वसंचितसकलसुकृत- ऽऽदर्तब्येत्यनेनसूचयति ॥ २६ ॥ शि७ शत्रुमपि आनृशंस्यार्थं अतिनूरत्वनिवृत्यर्थमपिनहन्यात् । ‘‘मशकाथोंधूमः” इत्याद विवार्थशब्दस्यनिवृत्यर्थकर्वप्रसिद्धे । अतएवास्यार्थस्यप्रतिषेधोवक्तव्यइतिवार्तिकेअर्थशब्दस्यतथात्वंकैयटादिभिर्याख्यातं । किंच आनृशंस्यार्थे खस्मिन्कूरतासंसर्गाभवार्थमित्यर्थः ॥ २७ ॥ ति० यःशरणागतोऽरक्षितोविनष्टःस्यात् सपश्यतस्तस्यरक्षिणः रक्षा [ पा०] १ ङ. झ. ट. शरपुंगतः २ ग. च. तस्यरक्षितुः क , छ. झ. जे. स्तस्यरक्षिणः वा• रा. १८७