पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ श्रीमद्वारमीकिरामायणम् [ युद्धकाण्डम् ६ ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा ॥ शृणु गथां पुरा गीतां धर्मिष्ठां सत्यवादिनीम् ॥२६॥ ९३ ९ ३ वायै दृढीकुर्वन् स्वस्य कैमुत्यमाह--स हि तमिति । नराधिपत्ये स्थितः सन् स्वजातिधर्म इति शरणागत सः कपोतः । वयमिव घर्मानुष्ठानयोग्यजातौ शर- रक्षणं किंनावलम्बते । किं पुनर्मद्विधो जनः । कपो ण्यवंशे वा नोत्पन्नः । तं जात्या स्वभावेन च क्षुद्र- | तचरितं पश्यतां मादृशां किं वक्तव्यं । मद्विधः शर मचारं पक्षिणां कालसंमित इत्यखिलपक्षिजातिवि-| णागतरक्षणाय समुच्छूितध्वजे रघुवंशे जातः रोधिनं । तस्य कपोतस्यान्तिकंप्रति यदृच्छयाभ्येत्य षष्टिर्वर्षसहस्राणि लोकस्य चरता हितम् । पाण्डु पतितं उपायान्तरशून्यं विपरीतानुष्ठानैकनिरतं अनु- रस्यातपत्रस्य छायायां जरितं मया ” इत्युक्तरीत्या तापलेशेन वा अनुकूलवादप्रसङ्गन वाऽनन्वितं प्रति- | लोकरक्षणदीक्षितस्य दशरथस्य पुत्रः वसिष्ठवि जग्राह । स्वामत्यागेनाङ्गीकृत्यावति पूर्वश्लोके श्वामित्रादि शिष्यः महायोगिना जनकेन कृतसंबन्धुः शत्रुरिति सामान्येनोक्तमर्थं तबृत्तिप्रदर्शनेन विशिन रामो विग्रहवान्धर्मः ” इति प्रसिद्धः ष्टि-भार्याहर्तारमिति । एवमेव रावण आगतश्चेद- दानां च लोकस्य कर्ता कारयिता च सः " इति स्माभिः कार्य इत्यभिप्रायः। आगतं अस्याङ्गीकाराय । सर्वलोकानुकृतधर्मानुष्ठानः अहं संप्रति शरणागत कृतमुपायानुष्ठानं कपोतावासद्मस्थळे प्रत्यागमनमा- | हिंसां कुर्या चेल्लोकः कीदृग्विधः स्यात् । मद्विधः तद्विना वनस्पतिदेवतां प्रत्युक्तं शरणशब्दं | मम वृत्तं पश्चाद्वक्ष्यते सामान्येन धर्मसेतुनृपाणा कपोतोनाऽणोत् । अत्र स हीत्यनेनैव कपोतानुवादे | मिति मादृशानां संमतत्वेन स्थितः मद्विधः मादृशः लुब्धेपि पुनः कपोतग्रहणं श्येनकपोतोपाख्यानः | शरणागतत्यागं न करोति । अव ध्यवधोन्मुखानां नायं परिगृहीतकपोतशरीरो देवो मुनिर्वा । किंन्तु रावणादीनां खल्वीदृशं कार्यं रोचते । जनः शरणा प्राकृतः कपोतं इति ज्ञापना । अयं कपोंतः प्राक्तन- | गतत्यागकृत्कीदृशोत्पतिमान्स्यात् २५ अनयोग्यो । शास्त्रानधिकारिणस्तिरश्चोनुष्ठानमनुपादेयं न च चोद् बभूव। कपोत इत्यनेन तिर्यक्त्वं शास्त्रानधिकारित्वं | नामन्तरेण प्रकृतिमात्रेण धर्मत्वं सिध्यतीत्याशङ्कय बुद्धिमान्धं च सूचितं । वानरश्रेष्ठ पुनरप्येकस्तिर्यक् कण्डुमुनिगाथया विधानं दर्शयति--ोरिति शहूँ किरातं ररक्षत्येनां कथां श्रृंणु । वानरः कश्चिब्याघ्रा कण्वस्य पुत्रेणेत्यनेन महकुलप्रसूतत्वं परमर्षिणेति तं स्वावासद्ममागतं किरातं ररक्ष । तदानीं वृक्ष- | यथार्थदर्शत्वं सत्यवादिनेति यथादृष्टार्थवादित्वं मूलस्थो व्याघ्रस्तस्मिन्वानरे सुते निषादं समीक्ष्य त्वां | चोच्यते । तेन परमाप्तत्वं दर्शितं। वेदवचनादिसिद्धे रक्षामि वानरं पातयेत्युवाच ततः पपैकनिरतः | पुरा गीतां। कण्डुकल्पितेयमिति न मन्तव्यं । अर्च किरातः स्खरक्षणकारिणं वानरं पातयामास अनन् | एव सामत्वात्पुरा विद्यमानामेवेदानीं गीयमानां न्तरं वानरं पतितं गृहीत्वा व्याघ्रः त्वां जह्यां स्वोप- | गीतां एतत्कृतत्वेपि सामध्वनिवत्समस्तपापापनोदन कारिद्रोहिणं निषादं जहीति मनुष्यमांसलुब्धत्वादु- | क्षमां । धर्मिष्ठां वेदोक्तधर्मोपमेयस्मृत्युक्तप्रतिपादिकां वाच । ततो धर्मवित्स वानरः प्राणात्ययदशा- | अनेन परमप्रयोजनत्वमुक्तं सत्यवादिनीमितिपाठे त्वादहृदयं तत्त्यागमङ्गीकृत्य व्याघ्रमुक्तस्तरुमारुह्य | अबाधितार्थप्रतिपादिनीं गाथां अनेकार्थोचितसुल स्वस्यापकर्तारं किरातं पश्चापि गत्यन्तराभावान्निज- | भाभ्यसनीयत्वाय संकुचितशब्दां श्रुणु इतः पूर्व वासद्मस्थितिहेतुना शरणागत इत्यरक्षत् । भवान्वा मेतद्रथानाकर्णनेन खलु त्वमेवमाविलात्मासि एना नशीथंभवतीतिा भार्यापहर्तृभ्रातृग्रहणेभार्यापहर्तुसत्कारकर्तृनिदर्शनमुचित मितिवादौकपोतेतिहासोबोधितोरामेणेतिीयं ‘मुनि रुवाच । धर्मनिश्चयसंयुक्तांकामार्थसहितांकथां । शृणुष्वावहितोराजन्गदतोपेमहाभुज ” इत्यारभ्य पक्षाध्याय्या शान्तिपर्वण्याप .द्धर्मोक्ताकपोतव्याधकथात्रानुसन्धेया २५ स० पिपीलिकालिपिवद्यदृच्छिकखानतश्चेष्टाधर्मेप्रमाणस्यादित्यतोमहर्षिगीतां गाथांकथयति-ऋषेरिति । रामोक्तेस्तिर्यगतिर्यगादिविषयत्वादेवमादिनिदर्शनंयुल मितिभावः ‘नहिपितुः पाण्डित्येनपुत्रःपण्डि .तोभवति ” इतिन्ययेनातत्सदृशपुत्रगीतेत्यतस्तं विशिनष्टि -परमर्षिणेति । पितुःऋषित्वं एतस्यपरमर्षिमितितीताकथा [पा० ] १ , आ. गाथापुरागीताधर्मिष्ठासस्यवादिना. .