पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ७१ सुदुष्टो वाऽप्यदुष्टो वा किमेष रजनीचरः । सूक्ष्ममष्यहितं कर्तुं मैमाशक्तः कथंचन ॥ २२ ॥ पिशाचान्दानवान्पक्षान्पृथिव्यां चैव राक्षसान् । अङ्गुल्यग्रेण तान्हन्यामिच्छन्हरिगणेश्वर ॥ २३॥ श्रूयते हि कपोतेन शत्रुः शरणमागतः। अर्चितश्च यथान्यायं वैश्च मांसैर्निमश्रितः ॥ २४ ॥ स हि तं प्रतिजग्राह भार्याहर्तारमागतम् ॥ कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः॥ २५ ॥ निवार्य शरणागतरक्षणरूपस्य स्वव्रतस्य । धर्मशास्र- | एतेनाप्यनुष्टितत्वे किमु वक्तव्यमस्माकं । कपोतेन सिद्धत्वात्तस्यापरित्याज्यतां प्रतिपादयति-सुग्रीवस्य | एकेनासहायेन कृतं किमुत ससहायैरस्माभिः। शत्रुः स्त्वित्यादिना । विमृश्य मयि प्रेमातिशयेनैवमुक्तमिति | कपोतस्य मृगयुः स्वयं भार्यापहारी वैरी। बिभीषण विचार्य ॥ २१ ॥ सुग्रीवस्य भयं निवर्तयति–सुदुष्ट स्वस्माकं नतथा । तथाप्यरक्षणे किमस्मत्पौरुषेण । इति । स एष रजनीचरः सुदुष्टो वा अदुष्टो वा । शरणमागतः कपोताध्युषितह्मस्थलं यदृच्छयाप्राप्तः। भवतु किं करिष्यति । तदेव विवृणोति-सूक्ष्ममिति।‘‘ सोजतुिं शिरसा बह्वा वाक्यमाह वनस्पतिम् । सूक्ष्ममपीत्यनेन साक्षान्मयि मदाश्रितेषु मत्संबन्धि- । शरणं हि गतोस्म्यद्य वैवतामिहवासिनीं य इति । संबन्धिष्वपि न शक्त इति भावः ।। २२ ।। कथं न स्वावासवनस्पतिदेवतां प्रत्युक्तवान् नतुकपोतं । विभी शक्त इत्याकाङ्कायां स्वशक्ति दर्शयति-पिशाचानिति ॥ | षणस्तु राघवं शरणं गत इति अस्मत्कूटस्थरघुराक्षस पृथिव्यां विद्यमानानितिशेषः । त्वं तावत्सकलैः | संवादोक्तशरणागतराक्षसरक्षणं पुरस्कृत्य मांप्राप्तः । स्वबलैः सह तिष्ठ अहमेक एव पर्याप्तइत्यभिप्राये- | यद्वा शरणं । “ शाखिनः पक्षिणां गृहं ” इत्युक्त णाह-हरिगणेश्वरेति । अङ्गुल्यग्रेण शस्त्रास्त्रादिप्र- | रीत्या वनस्पतिरूपं गृहं प्राप्तः । न तु शरणागतिं सङ्गान्येनअङ्गुल्यन्तरनिरपेक्षेण एकस्यामप्यङ्गुल्या- | चक्रे शरणं गृहरक्षित्रोः इत्यमरः अचेतश्च मंशान्तरव्यापारवर्जितेन । तत्रापि हस्तपादादिविशे- | लुब्धकत्वात्सहजशत्रुत्वात् भार्यापहर्तृत्वाच्चापन्नोष्य षविवक्षान्येन अग्रमात्रेण । हन्यां हन्तुंशक्तः । सावित्युपेक्षणस्य तद्वधोपायान्वेषणस्य च कर्तव्यत्वे नकेवलं लङ्कामात्रनिवासिनो राक्षसान् किन्तु | प्राप्नेप्यतिथैिववैनमत्वा शीतनिवारणायाभिमानीयं स्थानान्तरनिवासिनोपीतिविवक्षया पृथिव्यांचैवेति | पूजितः । वयंतु " तीमेण दण्डेन सचिवैः वध्यतामेष निर्देशः । न केवलमेकजातीयानामेव लक्ष्यत्वं किन्तु | सह ” इत्यनुबन्धिपर्यन्तं सम्यगर्चयामः । यथा सर्वेषामपीत्यभिप्रायेणाह-तानिति । तहेि लङ्कामा- | न्यायं । यावत्क्षुन्निवृत्ति सन्मित्रागम इव समप्राक् त्रनिवासिनो राक्षसान्किमिति न इंसीत्यत्राह-इ- | रेणान्तर्विषादलेशं विन आदृतः । यद्वा प्रियवचना च्छन्निति । इच्छाभावादेव तद्वधभावः । न त्वश- | दिभिः वञ्चनांविनेत्यर्थः । स्वैश्च मांसैर्निमश्रितः। क्त्येतिभावः । २३ । एवमस्मादपकारशङ्का नास्ती- । बहिः कतिचिदाहारानानीय स्वकीयद्रव्यान्तराणि त्युक्त्वा भवतुवाऽयमपकारी तस्मादेवापकारान्मम | कतिपयानि शरीरैकदेशान्वा दत्त्वा नोपचचार । प्राणा गच्छन्तु वा। अथापि नायंनिग्राह्यः नापिपरि- | किन्त्वजैरामत्वेनाभिमन्यमानैः प्रागैरप्यायं धर्मसार त्याज्यः । किन्त्ववश्यं रक्ष्यएवेति कपोतोपाख्यानेन | धनमित्यादरणीयैः शरीरमांसैः शरभङ्ग इव । “ इ प्रतिपादयति--धूयतेहीति ।। हीतिप्रसिद्धेयमाख्यायि- |मेकं महत्तपः च इति मत्वा बहूबहूय पतति स्म । केत्यर्थः। कपोतेन धर्माधिकारशून्येन तिर्यङआत्रेण। निमन्त्रितः भोजनार्थंनियोजितः ॥ २४ ॥ उक्तमे शरणागत्यपेक्षयापश्चात्कृतसुग्रीवलक्ष्मणशरणागतेदौर्बल्यंच ‘तस्मादपिवध्यंप्रपन्नंनप्रतिप्रयच्छन्ति” इतिश्रुत्यर्थानुसारिशरणागतर- क्षणरूपस्खधर्मचपर्यालोच्येत्यर्थः ॥ २१ ॥ ति७ ममसूक्ष्ममप्यहितंकथंकथंचन कथमपिशक्तःकिं नकथमपिशक्तइत्यर्थः ॥ २२ ॥ यथैवमस्मदादिसंग्रहोव्यर्थस्तत्राह--इच्छन्निति । खस्यनिरतिशयमहिमानंतविकंब्रह्मभावंप्रकटीकर्तुमिच्छन्यदस्यां तदा तत्रैव कुय संप्रतितुभ्वभावोपेतनिजाविलासैरैशेपैरवध्यत्वमस्यमयैवदत्तमितितत्पारिपालनायखदिव्यभावंस्खशक्तयैवान्तर्धाय मानुषम यदायांस्थित्यातद्भावप्रकटनायैवसीतावियोगप्रयुक्तरोदनवद्भवादृशसहायमेलनं । वस्तुतोनखातिरिक्तसहायान्तरापेक्षामम। मनुः ष्याणांसंसारमर्यादाज्ञापनंतयवहारफलमितिभावः ॥ २३ ॥ स० सहि सोपि । अनेनापकृतोपीत्यर्थः । प्रतिजग्राह प्रतिहत- भार्यावचनश्रवणानन्तरमपिप्रीतिपूर्वकंजप्राहेति सूचयति । सहितं हितेनसहितंयथाभवतितथेतिवा । तिर्यक्समाधानंतिर्यङ्गिदर्शने- [ पा० ] १ ङ. च. झ. ट. सदुर्यो. १ क. ङ. च. झ. द. ट, ममशक्तः, ३ स, धैर्मासैरभितर्पितः