पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ७५ ८ ५१ न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः॥ मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः ॥ १५॥ एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः ॥ उस्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत् ॥ १६ ॥ रावणेन प्रणिहितं तमवेमि विभीषणम् । तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥ १७ ॥ राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमिहागतः। प्रहर्तुं त्वयि विश्वस्ते घृच्छन मयि वाऽनघ ॥१८॥ लक्ष्मणे वा महाबाहो स वध्यः सचिवैः सह । रावणस्य नृशंसस्य भ्राता वेष विभीषणः ॥ १९॥ एवमुक्त्वा। रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः ॥ वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥ २० ॥ सुग्रीवस्य तु तद्वाक्यं रामः श्रुत्वा विमृश्य च ॥ ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम् ॥ २१ ॥ परिग्राह्योयमित्यर्थः । । ननु १४ दुष्टोपि ज्येष्ठोनु- पिता । न्तरं गतः तत्तुल्यपितृमानस्मत्सदृशः कश्चि वर्तनीय एवेत्याशङ्क्य यद्यप्ययं धर्मः तथापि न सर्वत्र | दस्ति किमित्यर्थः। यद्वा मद्विधाः पितुः पुत्राः सन्तुवा संभवतीत्याह--न सर्व इति ॥ ४ मद्विधा वा पितुः । मा वा भरतसमा भ्रातरस्त्वत्समाः सहृदश्च न सन्ती पुत्राः ” इति भूतार्थकथनत्वान्नासप्रशंसादोषः त्यर्थः। सुहृदो वा भवद्विधाः । वषरात्रसमये स्थितेन यथा “ कृपावानविकत्थनः ” इत्युक्तलक्षणेन धीरो- | मयाऽत्यन्तकुपितेन लक्ष्मणेन चात्यन्तं परुषमुक्तेपि अस्मासु प्रेमातिशयमेव प्रकटयन् त्वत्समः कोवास्तीति दान्तेन दुष्यन्तेन “ सतां हि संदेहपदेषु वस्तुषु प्रमा भावः। यद्वा मद्विधा वा पितुः पुत्रा न भवन्ति । नि मन्तःकरणप्रवृत्तः ” इत्युक्तं । यथा च हनुमता रतिशयपितृवात्सल्यभूतोस्मतुल्यो नास्तीत्यर्थः॥१५॥ पन्नगाशनमाकाशे पतन्तं पक्षिसेविते । वैनतेयमहं अथ सुग्रीवो नीतिमुखेन विभीषणस्य त्याज्यतां प्रति शक्तः परिगन्तुं सहस्रधा” इति । दण्डिना च काव्या पा। यितुमशक्तः परिग्रहे चाविदितभावोयं कम नात्र दरों प्रथमपरिच्छेदे । « स्खगुणाविक्रियादोषो |रामे नर्थमुत्पयिष्यतीति प्रेमशेन व्याकुलो विभीषण भूतार्थशंसिनः । अपि त्वनियमो दृष्टस्तथा त्वन्यैरु-सलक्ष्मणेन शरणागतेरेकस्याः स्वेन क्रियमाणं शर दीरणात् ” इति । यद्वा कार्थस्य भरतेति णागतिद्वयं प्रबलमभिमन्यमानः शरणागतिपूर्वकं प्रसङ्ग परिहरति--सर्व इति । तातेति सान्त्वोक्तिः । विभीषणनिग्रहं प्रार्थयते-एवमित्यादिचतुःश्लोकैः सर्वे भ्रातरः भरतोपमा न भवन्ति । कैकेयीवरभातं १६-१७॥ राक्षस इत्यादि । अत्र मयि लक्ष्मण पित्रा दत्तमपि राज्यं परित्यज्य वनं गतं मामनुसृत्य | इति स्वस्य लक्ष्मणस्य चानर्थकथनं स्वव्यसनादपि तवैव राज्यं त्वमेव गृहाण । अहं त्वदास्यं करिष्या- | स्वाश्रितव्यसनं रामस्यात्यन्तारुन्तुदमिति तत्प्रदर्श मीति वदन्भरतादन्यः कश्चिदस्ति किमिति भावः नेन विभीषणापरिग्रहसमर्थनार्थं १८-१९ ।। एवंविधप्रसक्त्यभावालक्ष्मणस्यानुपादानं । अत्र दृष्टा- । मौनमुपागमत् । प्रणयरोषादितिभावः । २० । अथ न्तमाह-मद्विधा इत्यादिना । मद्विरहमात्रेण लोका- | रामः स्वस्य सर्वशक्तित्वप्रदर्शनेन सुग्रीवस्यातिशङ्कां- इतरतुप्राग्वदेवव्याख्येयमित्याह १४ ॥ ति० ननुभरतादिध्वेतद्दोषादर्शनातृणामीदृशभेदासंभवोतआह--नसर्वइति । राज्यादीच्छयाप्राप्तसौभ्रात्रत्यागस्याभावोभरतादन्येपरमदुष्करः । तेनपितृदत्तराज्यत्यागात् । लक्ष्मणादेतुतदप्रसक्तयानतदुक्तिः । मद्विधावापुत्राः सुखलिप्सयापितृवाक्यलङ्गनरहिताः । सुहृदोवाभवद्विधाः । त्यक्वापिसर्वसौख्यंसट्टककारेणसर्वबलेनसर्वयत्नेनच मित्रकार्यसाधकसुहृत्परमदुर्लभइतिभावः । अत्रभूतार्थकथन रूपत्वान्नात्मप्रशंसादोषोभगवतः। ‘‘ स्खगुणाविकियादोषोनास्तिभू- तार्थशंसने ” इतिदण्ड्युतेः । स० भ्रातृषुसौभ्रात्रेदुर्मिलमितिनवच्छंयुक्तं । भरतेभक्तिभरितता त्वयि त्वदनुभूतैववर्ततइत्यतः काचिकएवैवंभावोभ्रात्रादिष्वित्याह--नेति । सर्वेभ्रातरोभरतोपमानभवन्ति । स लोकविलक्षणइतिभावः । लक्ष्मणस्यच खस मखेदमोदत्वेनसहैवावस्थानाद्रज्यप्राप्तेरहन्ताहेतोरभावेनचानुक्तिर्नतुसौहार्दावमर्देनेतिहृदयं । भ्रातृप्रस्तावे पितापुत्राचारोक्तिः प्रसङ्गसङ्गल्या। सवैभ्रातरोभरतपमानेत्यनेन मारिततारारमणस्यमभंकीर्तनंमन्यमानस्तंसुमुखीकर्तृसुहृदइत्याद्युक्तिवेतिज्ञेयं ॥१ स० विश्वस्तेखयिवा तथा विश्वस्तेमयिवा । खयिविश्वस्तेमयिवा मयिविश्वस्तेत्वयिवा । एतेन मन्नाशस्तवतवनाशोममसं- तापकरइतिस्वाम्यर्थस्खरैचायंनसंग्राह्यइतिभावः ॥ १८ ॥ स० लक्ष्मणेवाप्रहर्तुमागतः । वयिराजत्वान्मयिधूवट्टत्वाप्रहरणेन दुस्सहं । लक्ष्मणप्रहरणंतुत वेवममपिदुस्सहमितिभावः सचिवैः चतुर्भिः १९ ॥ ति० मौनमुपागमत् त्रिवाचनं । अतो धिकंप्रभौनवीयुक्त मित्याशयेनेतिशेषः ॥ २० ॥ ती• सुग्रीवस्यवायंभुख तद्विमृश्य । अस्यायमर्थः प्रथमतःकृतविभीषण- [ पा०] १ ख. -ट. निशाचरं. १ ड. झ. ट. विश्वस्तेमथि ३ ङ, झ. थ. ट. ससुग्रीवस्य.