पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १८ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ६९ अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः ॥ व्यसनेषु प्रहतारस्तस्मादयमिहागतः ॥ १० ॥ अपापास्तत्कुलीनाश्च मानयन्ति खकान्हितान् । एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ॥ ११॥ यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च ॥ तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु । न वयं तत्कुलीनाश्च राज्यकाङ्की च राक्षसः ॥ १२ ॥ पण्डिता हि भविष्यन्ति तसाद्राद्यो विभीषणः ॥ १३ ॥ अव्यग्राश्च प्रहृष्टाश्च न भविष्यन्ति संगताः । प्रणादश्च महानेष ततोस्य भयमागतम् । इति भेदं गमिष्यन्ति तस्माद्द्यो विभीषणः॥ १४ ॥ तदेवार्थस्वरूपमाह-अमित्रा इति । तत्कुलीनाः | न वयं तत्कुलीनाः राक्षसराज्यानर्हः । अस्माकं ज्ञातयः। प्रातिदेश्याः समनन्तरदेशाधिपाश्च । व्यसनेषु | तद्राज्ये आकाङ्काभावात् । मम रावणस्येव तस्मिन्न- समुपस्थितेषु प्रहर्तारः अमित्राः शत्रवःकीर्तिताः ।| रित्वशङ्काप्रसक्तिर्नास्ति । अतो नास्मांस्त्यक्ष्यतीति तस्माद्यसनप्रहर्तृज्ञातित्वात् ।१०।। व्यसनिनं रावणं | भावः । किंच राक्षसो विभीषणस्तु राज्यकाझी परित्यज्यागमने कारणान्तरमस्तीत्याह-अपापा इति । अस्मन्मुखेन रावणं घातयति । अतः स्वकार्यविघात- अपापास्तत्कुलीना नरेन्द्राः । हितान् हितपरान् । भयादपिनास्माकमपकारं करोतीत्यर्थः । १२ । ननु स्वकान् ज्ञातीन् मानयन्त्येव । तेषामपि नरेन्द्राणां मूर्वा राक्षसाः कथमेवं विमृश्यकारिण इत्याशङ्कय शोभनो गुणवानेष ज्ञातिः प्रायः शङ्कनीयः । लोके । नायं नियम इत्याह-पण्डिता इति । अर्धमेकं पापभूयिष्ठतया शोभनोपि प्रायेण शङ्कनीयः । वाक्यं । राक्षसा अपीत्यर्थः ॥ १३ ॥ पुनरप्यस्य पापिनस्तु नरेन्द्रस्य तादृशो ज्ञातिः शङ्कनीय इति । रावणेन विरुध्यागमनमेव प्रतिपादयन् परिग्राह्यत्वं किमु वक्तव्यम् । अतोयं रावणेन शङ्कितस्तेन सह | निगमयति--अव्यग्रा इति सार्धश्लोकेन । । ते ज्ञातयः विरुध्यैवागत इत्यर्थः ।। ११ ॥ एवं रावणपरित्यागे | अव्यग्राः प्रहृष्टाश्च सन्तः कदाचिदप्यन्योन्यसंगताः हेतुमुक्त्वा स्खापरित्यागे हेतुं वक्तुं प्रतिजानीते- | न भविष्यन्ति न भवन्तीति । अनेनैव हेतुना ज्ञात यस्त्विति । अरिबलस्य विभीषणस्य । दोषः को नाम | योवसरे भेदं गमिष्यन्ति गच्छन्ति । अस्य च भीत स भवेत्तस्येत्यादिनोक्तः । तत्र विषये । यथाशास्त्रं | स्यैव महान् प्रणादः श्रूयते । अतो बलीयसो रावणात् नीतिशास्त्रमनतिक्रम्य इदमुत्तरं—न वयमिति अस्य भयमागतं तेन च भयेनामत्राणार्थमागत इति तिहोवाच ॥ ७ ॥ ति० तदर्थरूपंप्रतिपादयितुंतदुपयुक्तांलोकस्थितिमाह--अमित्राइति । राज्ञांअमित्राः शत्रवः। द्विधाकी fर्तताः । तत्कुलीनाज्ञातयः प्रातिदेश्याः आसन्नदेशवासिनवेति । तेद्विविधाअपि खांवरोधिज्ञातेःस्वविरोधिनः आसन्नदेशवर्तिः नश्च। व्यसनेषु आध्यात्मिकादित्रिप्रकारकडेषु । तस्यप्रहर्तारोभवन्तीतिप्रसिद्धं । अकिंततइत्यत्राह---तस्मादिति । नानाप्रक रखपीडाप्रवृत्तज्ञातिभयाखत्राणार्थमिहागतः । यद्वा तमात् व्यसनप्रहर्तृज्ञातित्वात् । व्यसनिनंरावणंप्रहर्तुमयं विभीषणइहागतइ त्यर्थः । शि० तत्कुलीनाः स्खकुलप्रसूताः । प्रातिदेश्याः तत्समीपदेशवासिनश्च । अमित्राः समयविशेषेशत्रवःकीर्तिता। । अत: एव व्यसनेषु दुःखसमयेषु । प्रहर्तारोभवन्ति । तस्मात् ज्ञातिरूपरिपुभग्रात् अयमिहागतः ।एतेनभ्रातृनिष्ठीति विषयवेयश्चय मिहागच्छेत् तदास्मिन्कृतनवदिदोषसंभावनासंभवेत् । अयंतुपापाचरणशीलः स्वबन्धुनास्वविपरीताचरणवत्तयाऽयंनिस्सारित इतिनदोषवानितिसूचितं ॥ १० ॥ ती० प्रवादधमहानेषइतिपाठेतु ज्ञातिभ्योभयागमनेअपवादश्च * घोराःस्वार्थप्रयुक्ताश्चज्ञात योनोभयावहाः ” इतिहस्तिगीतादिरूपोलोकप्रवादोस्तीत्यर्थः । ति० उक्तहत्वनुवादपूर्वग्रायत्वमुपसंहरति-अव्यग्राइ।त साधेन । तेज्ञातयः अव्यग्राः अनाकुलाः । निश्चयवन्तइतियावत् । प्रहृष्टाः अन्योन्यं संतुष्टश्च । सौभ्रात्रात्संगताः परस्परमिलिताभविष्यन्ती तिसर्वलोकप्रसिद्धं । तेभ्योन्येत विपरीताइतिप्रागुक्तरीत्यापापमूलराज्यलोभदिनाभेदंग मिष्यन्ति। ततोऽनन्तरं।अस्य ज्ञातिवर्गस्य । एषः लोकप्रसिद्धः । प्रणादः युद्धरूपकोलाहलः । भवति । अन्योन्यस्यान्योन्यतोभयंचागतभवतीतिलक स्थितिर्यतः तस्मादयमेता- वकालमनपगतसौभ्रात्रोपिकेनचिन्निमित्तेनाद्यप्राप्तवैरःशरणमगतोग्राह्यएवेतिकतकव्याख्या। तीर्थस्तु नैषतस्येतिपठित्वा अस्य भीतयेव एषमहान्प्रणादःश्रूयते । अतस्ततोबलवतोरावणादस्यविभीषणस्यभयमागतामित्यास्मत्राण।र्थभागतःपरिग्राव्यएवेत्यर्थः । [ पा० ] १ क ग. घ. प्रतुष्टास्तेन . झ. ट. प्रहृष्टाश्चते.