पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् '६ सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च ॥ ततः शुभतरं वाक्यमुवाच हरिपुङ्गवः ॥ ४ ॥ सुदुष्टो वाऽप्यदुष्टो वा किमेष रजनीचरः ॥ ५॥ ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत् ॥ को नाम स भवेत्तस्य यमेष न परित्यजेत् ॥ ६ ॥ वानराधिपतेर्वाक्यं श्रुत्वा सर्वाउँदीक्ष्य च ॥ ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम् ।। इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः ॥ ७ ॥ अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च ॥ न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः॥ ८॥ अस्ति स्रक्ष्मतरं किंचिउँदत्र प्रतिभाति मे । प्रत्यक्षी लौकिकं वैऽपि विचेंते सर्वराजसु ॥ ९॥ यद्वा दोषो यद्यपि अस्मद्वधापेक्षया तस्य स्यात् तस्या- | प्राह --सुग्रीव इति । । आभाष्य अनूद्य । शुभतरं नीति- पेक्षितफलसिद्धिः स्यात् । कपोतोपाख्यानानुगुणेयं | शास्त्ररहस्यमूलत्वात्स्वामिविषयप्रेमातिशयनिबन्धन योजनेति श्रीवत्साङ्कमिश्रा आहुः। कथं तवैतन्महा | त्वाच शुभतरं । वाक्यमुवाच । अत्र लक्ष्मणमित्युक्त- मत्रिणो निन्दन्तीत्यत्राह-सतामेतदगर्हितं । एतत् | त्वादुपसंहरे सहलक्ष्मण इत्युक्तत्वाचोभयोरपि वच आश्रितदोषाङ्गीकरणं । सतां अगर्हितं अनिन्दितं । | नमुभावपिप्रति प्रतिवचनं च बोध्यम् ।। ४ । सुदुष्ट अस्मत्पक्षपातिनामस्थानभयशङ्किनां निन्दितत्वेपि | इत्यर्धमेकं वाक्यं । अस्माभिः पूर्वमुक्तैश्छिद्रान्वेषि- परमार्थदर्शिनां कपोतादीनांच न निन्दितमिति भावः । त्वादिदोपैर्युक्तो भवतु वा मा वा कृतन्नः स एष रज यद्वा एवं दुष्टापरित्यागे प्रत्यवायपरिहारो वा पुरुषा- | नीचरः । किं किमर्थ । परित्याज्यएवेत्यर्थः ॥ ५ ॥ र्थसिद्धिर्वा पापक्षयो वेति चेन्नैतदित्याह-सतामिति । | कृतघ्नतामेवाह-ईदृशमिति । यं बन्धं । एष व्यसने सद्रोटीष्वस्मद्र्हपरिहारएव फलं स्वमारणोद्योगवता प्राप्ते न परित्यजेत्स कस्तस्य भवेत् नकोपीत्यर्थः । मपि रक्षकाः कपोतादयः तेषामगर्हतं । यद्वा दुष्ट | भ्रातरं परित्यजन् सर्वानपि परित्यजेदेवेति भावः । जनपरिग्रहस्य शिष्टगर्हितत्वाच्छात्रनिन्दितत्वाच्चायु- ईदृशं व्यसनं । लङ्कादहनपुत्रवधादिकमारभ्य समु क्तमित्याशङ्कय सत्यमेतदुष्टजनत्याज्यत्ववचनं सामान् | द्रतीरनिवेशपर्यन्तं व्यसनमित्यर्थः ।। ६ । अथ न्यविषयं । तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छ- | सूक्ष्मधर्मानभिज्ञस्य सुग्रीवस्य नीतिमर्याद्यैवोत्तरं –- न्तीत्येवमादिशरणागतापरित्यागविषयविशेषशास्त्रस्य | वक्तुमारभते--वानराधिपतेरिति सार्धश्लोकः । ईष- सद्भावात् । दुष्टस्यापि शरणागतस्य संरक्षणे शिष्टग• | दुत्स्मयमानः धर्मरहस्यमिदं मम परमशक्तिं शरणाग र्हणा नास्ति प्रत्युत श्रेय एवेत्याह-सतामेतदगर्हि- | तसंरक्षणव्रतं च सम्यगपरिज्ञाय यत्किचिद्वदत्ययमि तमिति । एतत् दुष्टशरणागतपरिग्रहणं । सतां सामा- | ति मन्दस्मयंकुर्वन् ॥ ७ ॥ प्रथमं तद्वचनमुपलालय- न्यविशेषशास्त्रविदां । अगार्हतं गर्हितादन्यत् । पूज- | ति–अनधीत्येति ॥ ८ ॥ सूक्ष्मतरं किंचित् अ नीयमित्यर्थः । सर्वशक्तेः काचिदशक्ति । सर्वज्ञस्य | र्थस्वरूपमितिशेषः । तदेवार्थस्वरूपं विशिनष्टि- किंचिदज्ञानं च मित्रभावेनेति श्लोकेन दर्शितमिति । प्रत्यक्षमिति । प्रत्यक्ष दृष्टं । लौकिकं लोकसिद्धं गोविन्दयतिनः प्रत्यवदन् ।। ३ । अथ सुग्रीवो राम | यत्सर्वेष्वपि राजसु विद्यते मे प्रतिभाति च प्रकृतिमाकण्यै अतिसाहसमेतदित्यन्तं भीतभीतः | तत्सूक्ष्मतरं किंचिद्धर्मस्वरूपमस्तीतिसंबन्धः ॥ ९ ॥ यद्यपितस्यदोषःस्यात् तथापि नत्यजेयमितिवा ॥ ३ ॥ रामानु० दुष्टवदुष्टत्वयोर्मायोयमितिवदन्तंरामंप्रत्युभयथापिव्याज्यइ. तिसोपपत्तिकमह–सुदुष्टइत्यादिना । सुदुष्टोवाप्यदुष्टोवा एषरजनीचरः। किं किमर्थं । अनेनसाध्यंप्रयोजनं किमपिनास्तीत्यर्थः ॥ ५ ॥ ती० यद्वा योविभीषणः ईदृशव्यसनंप्राप्तंभ्रातरंपरित्यजेत् त्यक्तवान् । सएषः यं कमित्यर्थः । सgषविभीषणः कंनपरि त्यजेत् तस्यकोनामभवेत् एवंविधमेनंकोवापरण्यादित्यर्थः त० तस्यास्यकोनामसभवेत् यमेष संकटेनपरित्यजेत् । तस्मादस्मानपिसंकटेयक्ष्यत्येव। विश्वासघातिकृतनत्वादित्यर्थः । ६ । ति० सर्वानुदीक्ष्यसुग्रीवस्योत्तरक- याचालनसामथुसर्यहरीननुभाव्य तथालक्ष्मणमुदीक्ष्येषदुमयमानोबालवेनम हृत्तापरिज्ञानात्तवप्येत देवसंमत मितीषद्धसंकुर्वनि [ पा० ] १ ग. . झ. ट. उदीक्ष्यतु. १ ग. ड.झ. ट. यथावप्रतिभातिमा. ३ क. ङ.स. च.ट.चापि. ४ छ.झ.ट. वर्तते. तं