पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १८] श्रीमद्रोविन्दराजीयव्यांच्यासमलक्कृतम् । ६७ दोषाधिक्येनवधार्हस्यापि शरणागतस्यरक्षणमेवकार्य |यनेन मानसवाचिककायिकरूपपूर्णप्रपदनमुच्यते । मितिधृतिराह--तस्मादपिवध्यं प्रपन्नं न प्रतिप्रयच्छ | न त्यजेयं त्यक्त न शक्नोमि । सर्वशक्तेरपि मम शर- न्तीति । आचार्ययोजना । मित्रस्य स्नेहिनो भावो । णागतशब्दश्राविणः परित्यागे शक्तिसंभावनामपि न मित्रत्वं । तेन आशालेशमात्रेण अद्वेषमाभिमुख्यः पश्यामीत्यर्थः संप्राप्तं न त्यजेयं, शरणागतस मात्रंवाऽस्मदङ्गीकारे प्रयोजकं न तु पूर्णभक्तिरिति । स्यमालिनीयं वृषशैलेशकृषीवलं धिनोति य इत्युक्त भावः । तथोक्त —‘त्वामामनन्ति कवयः करुणामृता- | रीत्या रक्षापेक्षां प्रतीक्षमाणोहं कथं संप्राप्तं त्यजेयं । उधे ज्ञानक्रियाभजनलभ्यमलभ्यमन्यैः। एतेषु केन | न त्यजेयं तसंबन्धेन रावणविषयाकारापेक्षी कथं वरदोतरकोसलस्थाः पूर्वं सर्वमभजन्त हि जन्त- | तमेव त्यजेयं । अतएवहि घण्टाकर्णपक्षपातेन तदनु वस्त्व स इति । यद्वा मित्रभावेन मित्रक्रियया । । जस्यापि मुक्तिं ददौ । अतएव च मालाकारविषयप- भावो लोळस्वभावयोः। जन्त्वभिप्रायचेष्टासु भूतौ | क्षपातेन युष्मत्सन्ततिजातानां दीर्घमायुर्भवि विद्वत्पदार्थयोः । क्रियायामात्मनि इति नानार्थ- | ष्यति ’ इत्युक्तवान् । न त्यजेयं । आगमनमात्रेण रत्नमाला । मित्रभावनयेतियावत् । अहृदयशरणो | श्लाघनीये त्यागसंभावना कुतः। संभावनायां लिङ्क । तयेत्यर्थः । तदप्युक्तं—« शरणवरणवागियं योदिता | त्यागसंभावनायां खलु साधनोद्योगः । तस्य त्यागे न भवति बत सापि धीपूर्विका ” इति । शरणागत- | स्वसत्ताचे साधनोद्योगः स्यात् । सैव न निर्वहति भावेनेति वक्तव्ये मित्रभावेनेत्युक्तिः स्वाश्रयणाय क- | कथमुद्योगः तत्स्वीकाराभावे स्वसत्ता न सिद्ध्यति तिचित्पदानि कुर्वत्यपि स्वसदृशवद्धिकारिणभगवतो- चेत् तस्वीकारेऽस्मत्सत्ता न सिद्ध्यतीत्यस्मत्यागः भिप्रायेण । देव्यापि शरणागतिमभिदधत्या « तेन | स्यात् स कथमुपपद्यत इति चेत्तत्राह-कथंचन । मैत्री भवतु ते यदि जीवितुमिच्छसि ’ इत्युक्तं अप्यहं जीवितं जह्यां ’ इत्युक्तरीत्या नवप्रसववा- यद्वा मित्रभावेन मित्रत्वेन हेतुना सुहृदं सवे त्सल्येन वत्सला गौः पूर्ववत्सानिव युष्मानपि भूतानां इत्युक्तरीत्या अस्मदीयसहजसौहदैपुर त्यक्ष्यामि न त्वाश्रितं । यद्वा कथंचन सवेदेशसवे- स्कृत्येत्यर्थः । यद्वा मित्रभावेन आनुकूल्यसंकल्पादि- कालसर्वावस्थास्वपीत्यर्थः । यद्वा कथंचन शरणाग पूर्वकमित्यर्थः । यद्वा मितात्रायतइति मित्रं । ईश्वरो- | तस्य गुणाभावेपि दोषप्राचुर्येपि तत्परिग्रहस्य सर्वान- पकारं परिच्छिद्य तत्सदृशोपकारप्रवृत्तस्य भावेनेत्यर्थः। भिमतत्वेपि दृष्टादृष्टानिष्टशतानुबन्धित्वेपि मत्प्राणप- यद्वा विश्वसनीयस्थलं मित्रं।‘‘तन्मित्रं यत्र विश्वासः | रित्यागे प्रस्तुतेपीत्यर्थः । किंच दोषो यद्यपि तस्य इत्युक्तत्वात् । विश्वासिनो भावेनेत्यर्थः । संप्राप्तं स्यात् । अस्मदभिप्रायेण दोषो नास्येव अस्थानभय “तस्याशालेशमात्रेण हीरेषाहिममातुला’ इत्युक्तरीत्या | शङ्किनो भवतोभिप्रायेण तस्य दोषोस्ति चेत्स्यात् । मम तन्निवासगमने प्राप्तेपि स्वयमेव प्राप्तं कथं | अङ्गीकारेऽव्ययमिदं । दोषभोग्यत्वरूपवात्सल्यैकस्व त्यजेयं । संप्राप्तं सम्यक्प्राप्तं । पादुके द्वारि विन्यस्य भावस्य मे आश्रितोषो टुपादेयइतिभावः। सुकुमा देववन्दनकारिन्यायेनान्यत्रचित्तप्राप्तिमन्तरेण ‘परि- रस्य राजकुमारस्य सुगन्धिमूलफुलेशवदस्य दोषभो त्यक्ता मया लङ्का मित्राणि च धनानि च ” इति | ग्यत्वं । यद्वा दोषो यद्यपि स्यात् । तस्य शरणागत विरोधिनिवृत्तिपूर्वकं प्राप्तमित्यर्थः यद्वा संप्राप्तं | स्य नदोषः यथैषीकातूलमनौ प्रोतं प्रदूयेतैवं माता पिता भ्राता निवासः शरणं सुहृद्गतिर्ना- | हास्य सर्वे पाप्मानः प्रदूयन्ते इत्युक्तरीत्या दोषो रायण इति न्यायेन मयि त्यक्तसकलविधबन्धुभ- | न लिप्येदित्याशयः। यद्वा दोषो यद्यपि स्यात् । स वमाचरन्तं । यद्वा मदन्तरङ्गानुचरपुरस्कारेण प्राप्तं तस्य हि शरणागतिरूपनिरतिशयगुणशालिनो दोषो यद्वा संप्राप्तं लकायां स्थित्वा राघवं शरणं गतोस्मी- | न त्याज्यकोटिमाटीकते सुगन्धिमूलमृलेशवत् । त्युक्तंचेत् अतन्द्रितचमूपतीत्याद्युक्तन्यायेन मम तत्र यद्वा दोषो यद्यपि तस्य दोषोस्ति चेत्तत्संबन्धी खळ गन्तव्यतायामपि तस्यागमनेन पञ्जोरुपरि गङ्गनिप- | दोषः। स तस्मादपि श्लाघ्यः स्यात् । प्रार्थनायां लिङ्क तनवदस्मस्प्रयोजनमेवकृतं । संप्राप्तं प्राप्तिरेवास्माक| अस्मामिः प्रार्थितःखलु। गुणवात्रक्षितश्चेत् गुणक्त्ताप्र- मपेक्षिता। न तु स्तुत्यर्चनध्यानप्रणामादिः। समि- | तिकरः । दोषवात्रक्षितश्चेतिशयोस्माकमिति भावः । ८८