पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ अष्टाशः सगैः ॥ १८ ॥ रामेणसुग्रीवंप्रति विभीषणस्यमित्रभावेनप्रासस्वरूपहेतुना त्यागानर्हत्वोक्तौ सुग्रीवेणतंप्रतिसप्रणामंत स्मिन्दोषोझावनेन तन्निप्रहप्रार्थना ॥ १ ॥ रामेणतंप्रति विभीषणस्य निदषस्वसमर्थनपूर्वकं शरणागतरक्षणस्यावश्यकर्तव्यत्वे कपोतोपाख्यान- स्यदृष्टान्तीकरणेन सह कण्डुमुनिवचनस्यप्रमाणीकरणेन शत्रुर्वेपिशरणागतरक्षणस्यस्खव्रतवोक्त्या तस्माअभयप्रदानोक्तिपूर्वकं तद्वानयनचोदना ॥ २ ॥ अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह ॥ प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् ॥ १ ॥ ममापि तु विचक्षाऽस्ति काचित्प्रति विभीषणम् ।। श्रोतुमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः ॥२॥ मित्रभावेन संप्राप्तं न त्यजेयं कथंचन । दोषो यद्यपि तस्य स्यात्सतामेतंदगर्हितम् ॥ ३ ॥ •2 राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने | हेतुनिर्देशः। मित्रभावेन वास्तवमित्रत्वाभावेपि मित्र युद्धकाण्डव्याख्याने सप्तदशः सगैः ॥ १७ ॥ त्वाभिनयमात्रेणापीत्यर्थः। मित्रभावः शरणागतत्वं । राघवं शरणं गतः शरण्यं शरणं गत इति पूर्वोत्तरत्र एवं सुग्रीवादिभिः स्वस्वमते प्रतिपादिते स्वाभि- | च तस्यैव कथनात् । अन्यत्रापि—‘विदितः स हि मतमपि रामो वक्तुं प्रारभते--अथेति । । वायुसुतस्य | धर्मज्ञः शरणागतवत्सळ:” इति शरणागतिशब्देनो वचनमिति शेषः । प्रसन्नात्मा सुग्रीवादिवाक्यैः पक्रम्य ‘‘ तेन मैत्री भवतु ते यदि जीवितुमिच्छसि। कलुषीकृते मनसि सति हनुमद्वाक्येन प्रसन्नमनाः । इति मैत्रीशब्देन परिसमापनात् । यद्वा । मित्रशब्दः दुर्धर्षः पूर्वपक्षीरक्षोभ्यः । तत्रहेतुमाह-श्रुतवानिति । | स्वाभिप्रायेण शरणागते गौरवारोपाद्युज्यते । न त्यजेयं वसिष्ठादिभ्यः श्रुतकपोतकण्डूपाख्यानादिमान् त्यक्तुं न शक्नोमि । सर्वशक्तेरपि मम शरणागतशब्द आमनिस्थितं चित्तावस्थितं ॥ १ ॥ सर्वमतप्रतिक्षे- | आविणःपरित्यागे शक्तिसंभावनामपिन पश्यामी- परूपेण स्ववाक्येन किमेते व्याकुलितमनसो भवेयु- | व्यर्थः । कथंचन दृष्टादृष्टानर्थशतानुबन्धित्वे तत्परि रिति शङ्कया रामःसचिवानुपच्छन्दयति—ममा- | ग्रहस्य सुहृदामनभिमतत्वे मत्प्राणपरित्यागे प्रस्तुतेपी पीति । तुशब्दः पक्षान्तरवद्धनुमत्पक्षमपि व्याव- | त्यर्थः । दोषो यद्यपि तस्य स्यात् । यद्यपि सुग्रीवा- र्तयति । ममापि विभीषणंप्रति काचिद्युष्मत्पकैः दिभिरुक्ता दोषा नास्मिन्सन्ति । सन्तु वाततोपि सह परिगणनायोग्या विवक्षा अस्ति । अतः तत्सर्वं | भूयांसः । अथाप्यशक्यमहं कथं करोमीत्यर्थः । मद्विवक्षितं वा तु साध्यरूपं सर्वमर्थजातं । श्रेयसि | स्याच्छब्दः दुष्टोपि शरणागतशब्दप्रयोक्ता मया परि स्थितैः अस्मच्छेयोनिरतैः । भवद्भिः युष्माभिः । गृहीत इति मम महद्यशो भवेदित्येवमर्थे। अदुष्टपरि- श्रोतुमिच्छामि । भवद्भिः श्रुत्वा परीक्षणं कार्यमिति- | ग्रहे गुणो मन्दः । दुष्टपरिग्रहे तु मम शरणागत ममेच्छास्तीत्यर्थः ॥ २ ॥ एवं सचिवाननुगुणीकृत्य | रक्षणधर्म उत्तेजितोभवतीतिभावः । करुणयादुष्ट स्वस्वभावकथनव्याजेन स्वविवक्षितुं सहेतुकं दर्श- | परिग्रहे शिष्टगस्यादित्यत्राह-सतामेतदिति । यति-मित्रभावेनेति । मतान्तरेषु सदोषत्वान्न | एतदुष्टस्यापि शरणागतस्यसंग्रहणं । सतां शिष्टानां । परिग्राह्य इति हेतुसाध्ये अपि दुष्टे । मारुतिमतेतु | अगर्हितं गर्हितादन्यत्। पूजितमित्यर्थः । पूजितत्वं परिग्राह्यत्वरूपे साध्येसमीचीनेपि निर्दोषत्वादिति | च कपोतोपाख्यानादिभिः प्रपञ्चयिष्यते । एवंच हेतुरसमीचीनः। किंतु शरणागतोहमितिवाक्यप्रयो- | शास्त्रेषु दोषाणां परित्यागहेतुत्वोक्तिः शरणागतव्य क्तृत्वमेव तत्र मुख्यहेतुरित्यभिप्रायेण मित्रभावेनेति । तिरिक्तविषयेति विषयव्यवस्थाऽभिप्रेता । अतएव निष्कंपप्रवृत्तावर्यहेतुः । राज्यं रावणसाम्राज्यं । ज्येष्ठमारणकनिष्ठाभिषेचनयोःसुग्रीवनिदर्शनेननिधियरावणमारणखस्थापनार्थ- मयमायातइतिनाचातुरीतस्येतिभावः ॥ ६५ ॥ इतिसप्तदशःसर्गः ॥ १७ ॥ स० अयंहनुमदुकप्रकारेणानिदषएवयद्यपि , । यदितस्यदोषः त्यागहेतुःस्यात् तर्हि तस्यैवदोषःवधरूपःस्यात् नास्माकंकश्चन। [ पा० ॥ १ छ, झ, ठ, ममापिच२ ग• घ. मेतद्विगर्हितं.