पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् ९५ १२ sh. अशक्यः सहसा राजन्भावो वेत्तुं परस्य वै अन्तःखभावंगीतंस्तत्रैपुण्यं पश्यता भृशम् ॥ ६ न त्वस्य चुचतो जातु लक्ष्यते दुष्टभावता प्रसनं वदनं चापि तस्मान्मे नास्ति संशयः ॥ ६१ अशङ्कितमतिः खस्थो न शठः परिसर्पति । न चास्य दुष्ट वाकापि तस्मान्नास्तीह संशयः ॥ ६२॥ आकार इछाद्यमानोषि न शक्यो विनिगूहितुम् । बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥ ६३॥ देशकालोपपनं च कार्यं कार्यविदां वर । खफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् ॥६४॥ उद्योगं तबू संप्रेक्ष्य मिथ्यावृत्तं च रावणस् । वालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम् । राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतः ।। ६५ एतावत्तु पुरस्कृत्य युज्यते तत्रं संग्रहः यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति। त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर ॥ ६६ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तदशः सर्गः ॥ १७ ॥ , उद्दिश्य । सहसा विविधां शङ्कां प्राप्नुयात् । तथा प्रियङ्करी ॥ ६२ ॥ ननु परमवचकंपुरुषो भावं सति सुखागतं स्वस्मिन्दोषराहित्येन विश्वासोपगतमपि | निगूह्यति कथंतेनविश्वासइत्यत्राह-आकारइति मित्रं मिथ्या पृष्टं सत् तेन प्रज्ञेन हेतुना । प्रदुष्येत आकारः मुखविकारः ॥ ६३ ॥ एवं दोषाभावमुक्त्वा दुष्टं भवेदित्यर्थः ५९ ॥ क्कचिन्निष्प्रयोजनश्चायमु- गुणमुचितज्ञत्वरूपंदर्शयितुं नीतिमर्यादां दर्शयति पाय इत्याह—अशक्य इति ॥ भृशं अत्यर्थ । स्वस्मि- देशेति । देशकालोपपन्नं देशकालाभ्यां युक्तं । प्रयो नैपुण्यं पश्यतापि मिथ्या प्रष्ट्र अन्तःस्वभावैः अन्त- | गेण उचितपुरुषप्रयोगेण अभिसंहितं युक्तं । र्हितस्वाभिप्रायैः। परस्य गीतैः भाषितैः। पराभिप्रायः उचितेषु देशकालपुरुषेषु प्रयुक्तमित्यर्थः काय सहसा शातुमशक्य इत्यर्थः छद्मना प्रष्टुबूढ़मभि- | क्रिया। स्खफलं स्खोचितफलं। क्षिप्रं अप्रतिबन्धु। कुरुते प्रय शत्वा ‘अहृदयवाचामहृदया एव प्रतिवाचो | कर्तरीति शेषः ६४ एतेनाप्येवमेवकाये प्रयुक्त भवन्ति” इति न्यायेन परेणापि स्वाभिप्रायानाविष्कर- | मित्याशयेनाह-उद्योगमितिसार्धश्लोक एकान्वयः णादितिभावः एवं पूर्वोक्तेषु पक्षेषु दोषानु ६५ । फलितमाह-एतावदिति सार्धश्लोकेन ।। द्व्य संप्रत्यासना परीक्ष्य कक्षीकृतं पक्षमुपक्षिपति स्खवचनं निगमयति-यथाशक्तीति यथाशक्ति न त्वित्यादिना । ब्रुवतः बहुव्याहरतोस्य ।। ६१ बुद्धिशक्तिमनतिक्रम्य । आर्जवं निर्दोषत्वं । मद्वाक्यं एवमस्येङ्गिताकाराभ्यामदुष्टत्वमुक्त्वा चेष्टाभाषणा- | श्रुत्वा यत्कर्तव्यमकर्तव्यं वा तस्य सर्वस्य त्वं तु भ्यां च तद्दर्शयति-अशङ्कितेति ॥ शठः गूढ़वि- | त्वमेव । प्रमाणे प्रमातेत्यर्थः ।६६। इति श्रीगोविन्द ति० किंचतस्यशत्रुत्वेतदभिप्रायश्वरैरपिदुर्जेयइत्याह—अशक्यमिति । परस्यशत्रोर्भावधारेण सहसा द्राक् । प्रश्नमात्रेणवेतू ज्ञातुं । अशक्यएव। अशातेनपृष्टउत्तरस्यैवादानात् । शत्रुप्रहितत्वेनज्ञातेप्रत्युतदण्डस्यापिप्रसङ्गात् नन्वेवंजगतिचारप्रेषणनैष्फ ल्यप्रसङ्गइतिचेन्न बहुकालंतस्रस्थितौतद्वचनैस्तव्यबहरैस्तप्रसङ्गहर्षामर्षादिभिश्चतस्यशत्रुमित्रवशानायतप्रेषणसंभवात् । यदेव मतःअन्तरेणेति अन्तरेणस्खरैर्भिनैनैपुण्यंपश्यतांभृशं इतिप्राचीनःपाठः अन्तरेण व्यवहारमध्ये । भित्रैस्वरैः विलक्षणस्खरैः कण्ठध्वनिभिः नैपुण्यं । सदसदन्यतरत्वनिश्चयं । पश्यतां कुरुतां । भवानितिशेषः तत्रबाष्पकण्ठत्वेभीत्यापूर्व परासंगतकथनेचासन् अन्यथासनितिनिधीयतामित्याशयः ति ननुखयैवप्रथमंपरीक्ष्यतामिति चेन्मयापरीक्षितए वेत्याह--नत्वस्येति । दुष्टभावता वचनचेष्टादिभिर्जुष्टान्तःकरणता। नलक्ष्यते । प्रसन्नवदनताच दृश्यते ॥ ६१ स० प्रयोगेण प्रकृष्टयोगेनोपायेनदेवरूपेणाभिसं हितं संबद्ध । यद्वा प्रयोगोनुष्ठानं स्वात्मानमेव सफलंकुरुतइतिा । क्षिप्रंप्रयोगेणाभिसंहितं अदीर्घसमीक्षयाकृतं कर्तारं सफलं सविशरणं । नष्टमितियावत् । देशकालोपपन्नंचका’सफलंकुरुते विभीषणकाएँचदेशकालोपप न्नमितिसफलमेवेतिभावः ६४ स० तवोद्योगं रावणमारणविषयं । मिथ्यादृत्तं असदाचारं । वालिनः रावणादपिबलिनः [ पा° ] १ इ. झ. ट. अन्तरेणस्खरैर्भिनेनैपुण्यंपश्यतां. २ क. प्रसन्नमदनषि• ३ ख. ग. ङ, झ. अ. ट• दुष्टवागति. ४ झ. -ठ. सफलं. ५ क.-ङ. झ. ड.ट. वालिनंचहतं. ६ घ.ङ.छ. झ. ट, विद्यतेतस्य. ७ ग च. न, तस्य, क, ख. ज. वस्य. वा, रा. १८६