पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ अर्थानर्थनिमित्तं हि यदुक्तं सँचिवैस्तव ॥ तत्र दोषं प्रपश्यामि क्रिया न ह्यपपद्यते ॥ ५३ ॥ ऋते नियोगात्सामर्थमवबोर्डं न शक्यते । सहसा विनियोगो हि दोषवन्प्रतिभाति मा ॥५४॥ चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव ॥ अर्थस्यासंभवात्तत्र कारणं नोपपद्यते ॥ ५५॥ अदेशकाले संप्राप्त इत्ययं यद्विभीषणः । विवक्षा तत्र मेऽस्तीयं तां निबोध यथामति ॥ स एष देशः कालश्च भवतीति यथातथा ॥ ५६ ॥ पुरुषात्पुरुषं प्राप्य तथा दोषंगुणावपि ॥ दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि । ऍक्तमागमनं तस्य सदृशं तस्य बुद्धितः ॥ ५७ ॥ अज्ञात रूपैः पुरुपैः स राजन्पृच्छयतामिति । यदुक्तमत्र मे प्रेक्षा काचिदस्ति समीक्षिता ॥ ५८ ॥ पृच्छयमानो विशदीत सहसा बृद्धिमान्वचः । तत्र मित्रं प्रदुष्येत मिथ्या पृष्टं सुखगतम् ॥ ५९॥ मतिमान् वाग्मीचेत्याधिक्याभिमानात् । कामंतः स्खरै : | थदिरूपस्य विषयस्याभावाच्चरसंचारणं न घटतइत्य भाषणेच्छातः। विभीषणपक्षपाताद्वा । तर्हि किमर्थं | र्थः ॥ ५५ ॥ अदेशकाले संप्राप्त इत्यस्य जाम्बव- प्रवृत्तिस्तत्राह-ौरवादिति । मयि त्वत्कृतात्संमाना- | न्मतस्यासारत्वात्तन्निराकरणेन सर्वं निराकृतप्रायमिति त् ॥ ५२ ॥ पूर्वोक्तेषु चतुर्षी मतेषु प्रथममङ्गद्मतं । तत्स्वरूपासिद्धया दूषयति-अदेशेति सार्धश्लोकए: दूषयति-अर्थानर्थेति ।। अर्थानर्थयोर्निमित्तं निर्णयो- कान्वयः । अयं विभीषणः । अदेशकाले संप्राप्तइति । पायः। सचिवैः अङ्गदेन तादात्विकसंरम्भपरिहाराय । यत् । तत्र तद्विषये । यथातथा याथातथ्येन । स एष नामानुक्तिर्बहुवचनं च । यदुक्तं तत्र दोषं प्रपश्यामि। | देशः कालश्च भवतीति मे यथामति इयं विवक्षास्ति कुतः क्रिया एवंप्रकारेण क्रिया । नोपपद्यतेहि ॥५३| तां निबोधेत्यन्वयः ।५६।। विवक्षितमेव सोपपत्तिकं अनुपपत्तिमेव दर्शयति--तत इति । नियोगात् विशदयति-पुरुषादित्यादिसार्धश्लोकेन । पुरुषात् राजकार्येषु नियोगात् । त्रस्ते विना । `अन्यारादि- | अधमपुरुषाद्रावणात् । पुरुषं उत्तमपुरुषं भवन्तं । तरर्ते~~ इत्यादिना पञ्चमी । सामथ्र्यं साधुत्वं । | प्राप्य मनसा विमृश्य । तथा दोषगुणावपि युवयो सहसा विनियोगः गुणदोषपरीक्षामन्तरेण कुत्रचि- | र्विमृश्य । तथा । रावणे दौरात्म्यं राक्षसकुलविनाश• न्महति राजकार्ये विनियोजनं । मा मां प्रति । दोष- | हेतुभूतसीतापहरणतत्प्रत्यर्पणानपेक्षित्वांदिकं । त्वयि वान् भाति । तथाच सत्यां गुणदोषपरीक्षायां नियो- | विक्रमं खरदूषणप्रमुखराक्षसवधादिकं वालिवधपूर्वक गः । नियोगे सति गुणदोषपरीक्षणमित्यन्योन्याश्रयः। | सुग्रीवराज्यप्रदानं अतिदुस्तरसमुद्रतरणोद्योगं च । अतोनुपपन्नमङ्गदमतमितिभावः ॥ ५४ ॥ अथ शर- | दृष्। तस्य बुद्धितः बुद्धेः सदृशं तस्य आगमनं युक्त- भमतं प्रयोजनाभावेन खण्डयति–चारेति । अत्रे- | मिति संबन्धः। यदा प्रतिकूले दोषदर्शनमनुकूले तिशब्दोध्याहर्तव्यः। चारप्रणिहितं चारप्रणिधानं । गुणज्ञानं च स एव देशः कालश्चभवति । इदं तथ्य युक्तमिति तव सचिवैर्यदुक्तं शरभेण यदुक्तमित्यर्थः । मिति भावः ॥ ५७ ॥ मैन्दमतं प्रतिक्षिपतिश्लोकत्र तत्र तस्मिन्मते । अर्थस्य चारप्रयोजनस्य । दूरतिरो- येण–अज्ञातेति ॥ अज्ञातरूपैः अपरिचितस्वरूपस्व हितदर्शनादेरसंभवात् चारप्रणिधानलक्षणं। कारणं | भावैः । समीक्षिता सम्यक्परीक्षिता। प्रेक्षा युक्ति उपायः। न युज्यत इत्यर्थः । अत्यासन्ने स्वचक्षुर्विषये । रूपा बुद्धिः ॥ ५८ ॥ कचिहुणवत्यपि मित्रे दोषह- सम्यक्परिदृश्यमाने व्यवधानरहिते नभस्स्थलावस्था- ष्टिहेतुत्वेनानैकान्तोयं गुणदोषनिर्णयोपाय इत्याह यिनि चास्मिन् पररन्ध्रादितत्त्वदर्शनलक्षणचारप्रयो- | पृच्छयमान इति ॥ बुद्धिमानपि पुमान् अपरिचितैः जनाभावाद्यमुपायो न युज्यत इतिभावः । चारणं | पृच्छयमानः सन् अविश्वासादेवैते पृच्छन्ति कस्मिन्व- नोपपद्यत इतिपाठेतुचारयितव्यस्यान्तःपुरसमाजती- । चयुक्ते को वानर्थः समापद्यत इति प्रतिवचनरूपंवच- [ ] १ क. सचिवैस्सह कङ. छ. झ. . ३ ङझ. ट. एषदेशश्चकालश्च४ खदोषगुणावुभौ• पा० २ . . भातिमे. . . घ. ५ छ६ , बत्र. घ• च . युतमागतमस्यापिविमृशानस्यबुद्धितः, ङझ. ट. . य, चात्र ७ ग. च. बुद्धिमान्नरः।