पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगैः १७ ] श्रीमद्रोविन्दराजीयध्याख्यासमलंकृतम् । ६ ३ यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम् ॥ गुणान्वाऽपि बहूञ्ज्ञात्वा संग्रहः क्रियतां नृप ॥४२॥ शरभस्त्वथ निश्चित्य साध्यं वचनमब्रवीत् । क्षिप्रमस्मिन्नरव्याघ्र चारः प्रति विधीयताम् ॥ ४३ ॥ प्रणिधाय हि चारेण यथावत्स्रक्ष्मबुद्धिना ॥ परीक्ष्य च ततः काय यथान्याय्यं परिग्रहः॥४४॥ जाम्बवांस्त्वथ संप्रेक्ष्य शास्त्रपुत्रा विचक्षणः। वाक्यं विज्ञापयामास गुणवदोषवर्जितम् ॥ ४५ ॥ बद्धवैराच्च पापाच राक्षसेन्द्राद्विभीषणः । अदेशकाले संप्राप्तः सर्वथा शङ्कयतामयम् ॥ ४६ ॥ ततो मैन्दस्तु संप्रेक्ष्य नयापनयकोविदः ॥ वाक्यं वचनसंपनो बभाषे हेतुमत्तरम् ॥ ४७ ॥ वैचनं नाम तस्यैष रावणस्य विभीषणः । पृच्छयतां मधुरेणायं शनैर्नरवरेश्वर ॥ ४८ ॥ भावमय तु विज्ञाय ततस्तत्त्वं करिष्यसि ॥ यदि दुर्थो न दुष्टो वा बुद्धिपूर्वं नरर्षभ ॥ ४९ ॥ अथ संस्कारसंपन्नो हनूमान्सचिवोत्तमः ॥ उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु ॥ ५० ॥ न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम् । अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन् ॥ ५१ ॥ न वादनपि सङ्कर्षानधिक्यान्न च कामतः। वक्ष्यामि वचनं राजन्यथार्थ रामगौरवात् ॥ ५२ ॥ दोषतः दोपनिश्चयेन तु विसर्जयेत् ॥ ४१ ॥ ननु | अकाले स्वामिपरित्यागानहंकाले ॥ ४६ ॥ सर्वथा सर्वामना गुणी दोषी वा दुर्लभः अतः कथं संग्रह- शङ्कयत्वेपि सुकरोपायेन गुणदोषपरीक्षया अकरणे स्यागव्यवस्थितिरित्यत्राह--यदीति । तस्मिन् विभी- | सुखोपनतमित्रहानिः स्यादिति मैन्दो मतान्तरमाह पृणे । महान्दोषो यदि स्यात् तद् असौ अविशङ्कितं | तत इति । हेतुमत्तरं अतिशयेन हेतुयुक्तं ॥ ४७ ।। अविशॐ त्यज्यतां । बहून्गुणान् ज्ञात्वा संग्रहः | मधुरेण वचसा रावणस्य वचनमयं विभीषणः शनैः क्रियतां वा । स्वल्पदोषवत्त्वेपि बहुगुणो ग्राह्यः । पृच्छयतामिति संबन्धः । पृच्छयंतामित्यत्र अज्ञातपु- स्वल्पगुणबत्त्वेपि बहुदोषस्याध्य इति भावः।४२॥ | रुपमुखेनेति शेषः। उत्तरत्र तथैव हनुमताऽनुवादात् विनियोगं विना गुणदोपपरिज्ञानं न संभवति सहसा || ४८ ॥ भावमिति । एवंविधपरीक्षणेनास्य तत्त्वतो विनियोगे च मत्रहानिः स्यादिति पूर्वास्वरसाच्छरभ | भावं विज्ञाय यदि दुष्टः तदा तदनुरूपं अदुष्टश्चेत्तद् आह-शरभस्त्विति ।तुशब्दः पूर्वस्माद्वैलक्षण्यपरः।| नुरूपं च बुद्धिपूर्वं परीक्षापूर्वकं करिष्यसीत्यर्थः।४९ ॥ साध्यं साध्यार्थकं । अनेनाङ्गदपक्षस्यासाध्यार्थत्वं । एवं सुग्रीवेणेदानीं वध्यत्वं प्रतिपादितं । अङ्गदादिभिस्तु द्योतितं । अस्मिन् विभीषणविषये । प्रतिविधीयतां गुणदोषपरीक्षापूर्वकं परिग्रहपरित्यागौ सिद्धान्तितौ । प्रेष्यतां ॥ ४३ ॥ प्रणिधाय चारंप्रेषयित्वा । सूक्ष्म - | अथ सचिवोत्तमो हनुमान् सुग्रीवमतं राजमतत्वाद्- बुद्धिनाचारेण यथावन्नीतिशास्त्रोक्तरीत्या परीक्ष्य ततो | त्यन्ताविचारमूलत्वाच्चोपेक्ष्य अङ्गदादिमतमेकैकानुवा- यथांन्याय्यं न्यायादनपेतं न्याय्यं । निर्णीतार्थमन- | दपूर्वकं दूषयित्वा इदानीमेव दोषाभावस्य निर्णेतुं तिक्रम्य । परिग्रहः विभीषणपरिग्रहः । कार्यः ।४४। । | शक्यत्वात् सहसैव परिग्राह्य इति सिद्धान्तयति सर्ग- नियोगेन चारेण वा नायं परीक्ष्यः अविस्रम्भहेतूनां | शेषेण–अथेति । संस्कारसंपन्नः शास्राभ्यासहढ बहूनां संभवादिति जाम्बवान्पक्षान्तरमुपक्षिपति– तरसंस्कारयुक्तः । लघु अविस्तृतं ॥ ५० ॥ भवत . जाम्बवानिति । गुणवत् युक्तिमत् । दोषवर्जितं | उपदेशार्थं न मम प्रवृत्तिः भवतः सर्वप्रकारोत्कृष्टत्वात् अनपायमितिपूवोंक्तमतद्वयव्यावृत्तिः ॥ ४५ ॥ बद्ध- | केनाप्याकारेणातिशयितस्य कस्यचिदभावादित्याह वैरात् दृढवैरात् । पापात् पापकर्मणः । अदेशे दूरत- | न भवन्तमिति ॥ ५१ ॥ वादात् तंर्ककौशलात् । यासांप्रतिकभयाभावेन आगमनप्रयोजनरहिते । | संघर्षात् सचिवेषु स्पर्धवशात् । आधिक्यात् अहं ति० अदेशकाले खामिसंदेशं विहायरिपुदेशआगमनेनानुचितदेशप्राप्तवं । स्वामिनःसंकटकाले तत्प्रहाणानौचित्यादनुचितकाल प्राप्तः । अतः शङ्कयतां । सर्वथाशङ्काविषयत्वेनत्यागाईएवायमितिभावः । ती० अदेशे शत्रुसमीपदेशे । अकाले रात्रौ । यद्वा अकाले खामिपरित्यागानर्हकाले ॥ ४६ ॥ [ पं० ] १ च, छ, ज. सुगुणान्दुर्गुणान्ः २ ग• वीरोवचनं. क, ख.ङ.झ. ट. सार्थवचनं. ३ ङ. झ. ट. अनुजोनामतस्यैष. ९