पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ श्रीमद्वाल्मीकिरामांयणम् । [ युद्धकाण्डम् ६ यदुक्तं कपिराजेन रावणावरजं प्रति । वाक्यं हेतुमदर्थे च भवद्भिरपि तच्छुतम् ॥ ३२ ।। सुहृदा ह्यर्थकृच्छेषु युक्तं बुद्धिमता सता सैमथुनापि संदेष्टुं शाश्वतीं भूतिमिच्छता ॥ ३३ ॥ इत्येवं परिपृष्टास्ते खं खं मतमतन्द्रिताः ॥ सोपैचारं तदा राममॅचुर्हितचिकीर्षवः ॥ ३४ ॥ अज्ञातं नास्ति ते किंचित्रिषु लोकेषु राघव ॥ आत्मानं वैचयजानन्पृच्छस्यमान्सुहृत्तया ॥ ३५ त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः परीक्ष्यकारी स्मृतिमान्निसृष्टात्मा सुहृत्सु च ॥३६॥ तस्मादेकैकशस्ताववन्तु सचिवास्तव ॥ हेतुतो मतिसंपन्नाः समर्थाश्च ऍनः पुनः ॥ ३७ ॥ इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः ॥ विभीषणपरीक्षार्थमुवाच वचनं वैरिः॥ ३८ शत्रोः सकाशात्संप्राप्तः सर्वथा औद्य एव हि । विवासयोग्यः सहसा न कर्तव्यो विभीषणः ॥३९॥ छादयित्वाऽऽत्मभावं हि चरन्ति शठबुद्धयः प्रहरन्ति च रम्भेषु सोर्नर्थः सुमहान्भवेत् ॥ ४० ॥ अर्थानथ विनिश्चित्य व्यवसायं ४जेत ह । गुणतः संग्रहं कुर्यादोषतस्तु विंधैर्जयेत् ॥ ४१ स्येति ॥ ३१ रामः सुग्रीववंचनोपळालनपूर्वकम सत्यव्रतः शरणागतरक्षणव्रतस्य सापराधरावणादि न्यानपि सचिवान् स्वं स्वं मतं पृच्छति-यदुक्तमि- | ष्वपि विफलीकर्तुमशक्यत्वात् । परीक्ष्यकारी सर्वज्ञः त्यादिश्लोकद्वयेन । हेतुमत् युक्तियुक्तं । अर्थं अर्थः सन्नपि सम्यग्धेतुभिर्विमृश्याचरणशीलः सुहृत्सु प्रयोजनं तस्मादनपेतं ३२ न ठेकेन सुहृदोप- | निसृष्टामा सुहृत्परतत्रीकृतामस्वरूपः पूर्वश्लोके दिष्टे सत्यन्यैस्तूष्णीं स्थातव्यं अपि तु बुद्धिमता | सुहृत्त्वमात्रमुक्तं अत्र तु सुहृत्परतत्रत्वमितिभेदः समर्थेन । शाश्वतीं भूतिमिच्छता श्रेयस्कामेन । सुहृदा ३६ ॥ तस्मात् भवत उक्तगुणत्वात् । तावत् क्रमे सुहृदन्तरेणापि । अर्थकृच्छेषु कार्यसङ्कटेषु । उपदेष्टुं | ण । हेतुतः युक्तिभिः । ब्रुवन्तु ॥ ३७ ॥ सुग्रीवान युक्तमेव । अतो यूयमपि वदतेत्यर्थः ३३-३४ न्तरमङ्गदस्य युवराजतयाप्रधानत्वात् प्रथममङ्गदोज सोपचारप्रशंसावाक्यमेवाह--अज्ञातमिति अत्र | गादेत्याह-इत्युक्तइति । विभीषणपरीक्षार्थं तदुपा सर्वज्ञ इत्युक्ते प्रायिकस्वशङ्का स्यादिति तन्निवृत्त्यर्थं | यप्रतिपादकमिति शेषः ३८ असौ शरणागतोषेि यतिरेकोक्तिः । त्रिषु लोकेषु कृतकमकृतकं कृतका- | शत्रोः सकाशात्प्राप्तत्वादनुकूलो नेति शङ्कय एव ओमानं सुहृत्तया सूचयन्नस्मान् | अतः सहसा परीक्षामन्तरेण विश्वासयोग्यो न कर्तव्यः पृच्छसीत्यन्वयः अयं वानराणां सुहृदितीमां कीर्तेि | किंतु परीक्ष्य प्रवेष्टव्य इति सुग्रीववचनाद्विशेषः लोके ख्यापयिंतुं तवायं प्रश्न इत्यर्थः पूजयन्निति ३९॥ विश्वासकरणे अनिष्टमाह-छादयित्वेति पाठे तु अस्मान् प्रत्येकं मनयन्नस्मान् पृच्छसीत्यर्थः शठबुद्धयः कुटिलबुद्धयः। आत्मभावं स्वाभिप्रायं । प्रत्येकं माननाभिप्रायेणैवामनमित्येकवचनप्रयोगः छादयित्वा स्वाभिप्रायसूचकेङ्गितादिकमपि' स्थगयि यद्वा आत्मानं आत्मस्वभावं जानन् राजनीतिमिति | त्वेत्यर्थः चरन्ति यावद्रन्ध्रलाभं स्वैरसंचारं कुर्व यावत् । पूजयन् पालयन् । यद्वा । सुहृत्तया शोभनन्ति । रन्ड्रेषु अनबधानेषु सत्सु । प्रहरन्ति हिंस हृद्यतया हेतुना । आदानं स्वं । पूजयन् । कार्यवि- | न्ति ४० त्यागोपादानोपयुक्तं परीक्षाप्रकार चारेषु अस्मदपेक्षया स्वयमेव शोभनहृदय इति स्वप्र- | माह--अर्थानर्थाविति अर्थानर्था गुणदोषौ भावमभिव्यञ्जयितुमितिभावः अस्मन्मतानि पूर्वप- विनिश्चित्य कस्मिश्चिरकर्मणि नियोगेन निश्चित्य क्षीकृत्य स्वमतमेवसिद्धान्तयितुमितिभावः ३५ व्यवसायं त्यागसंग्रहोचिताध्यवसायं भजत । तत्र स्वपूजनार्थमस्मान्पृच्छसीत्यत्र हेतुमाह-वमिति गुणतः गुणनेश्चयेन संग्रहं अङ्गीकारं कुर्यात् । ॥ ३० ॥ ति० तथैएव शङ्कयएव । विश्वसनीयः विश्वासप्रयुक्तव्यवहारार्हः। सहसानकर्तव्यः अपितु शनैरित्यर्थः ३९ ॥ [ पा० ] १ ड. झ. सुहृदामर्थ. क. सुहृदातिच. छ. ज. सुहृदार्थ२ ड. झ. ट. समर्थेनोप. ३ च. ब. सोपचारं मिदंचाक्यं ४ ङ. झ. थ. ट. मूचुःप्रिय. ५ क. -ट. पूजयत्राम ६ ख, घ, ङ. च. झ. अ. ट. पुनस्तथा. ७ क. महत. ८ क. ख. घ. -ट. तक्थं एव. ग. त्याज्य एव. ९ च. झ. ज, ट. विश्वास नीयः १० क. सोनटैस्तत्कृतोभवेत. ११ क. ध. च, झ. ट. भजेदिह. १२ क, ख. घ. -ट, विसर्जयेत्.