पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ६१ १) अथवा खयमेवैष चिछद्रमासाद्य बृद्धिमान् । अनुप्रविश्य विश्वस्ते कदाचित्प्रहरेदपि ॥ २३ ॥ मंत्राटवीबलं चैव मैौलं भृत्यबलं तथा ॥ सर्वमेतद्धलं ग्रावं वर्जयित्वा द्विषद्वलम् ॥ २४ ॥ प्रकृत्या रॉक्षसेन्द्रस्य भ्राताऽमित्रस्य ते प्रभो ॥ आगतश्च रिपोः पंक्षात्कथमसिन्हि विश्वसेत् ॥२५॥ रावणेन प्रणिहितं तमवेहि विभीषणम् । तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥ २६ ॥ राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयQपागतः । प्रहर्तुं मायया च्छन्नो विश्वस्ते वयि राघव ॥२७॥ प्रविष्टः शत्रुसैन्यं हि श्रीज्ञः शत्रुरतर्कितः ।। निहन्यादन्तरं लब्ध्वा उलूक इव वायसान् ॥ २८ ॥ वध्यतामेष दण्डेन तीवेण सचिवैः सह । रावणस्य नृशंसस्य भ्राता प विभीषणः ॥ २९ ॥ एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः । चाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥३०॥ सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महायशाः । समीपस्थानुवाचेदं हनुमत्प्रमुखान्हरीन् ॥ ३१ ॥ किमयंकरिष्यतीत्याशङ्कय भेदं दण्डं वा करिष्यतीत्याह | यदा शाठ्यं दृश्यते तदऽसौ हन्यतां तत्राह--प्रविष्ट -प्रणिधिरिति । प्रणिधिः चारः । “ यथार्हवर्णः | इति । प्राज्ञ इति हेतुगर्भ विशेषणं । प्राज्ञत्वादतार्कि प्रणिधिरपसर्पश्वरः स्पशः । चारश्च गूढपुरुषः | तः अस्मज्जिघांसयाऽयमागत इति तैरविचारितः इत्यमरः। भेदं मित्रभेदं । । २२ ।। अपिः संभावनायां । अतएव तेषां सैन्यं प्रविष्टः सन् । कदाचित् अन्तरं २३ । शत्रुसकाशादागतस्यास्य परिग्रहे शत्रोर्बल- | छिद्रं लब्ध्वा हन्यादित्यर्थः । प्रविष्टोप्येकाकी की क्षयः अस्माकं बलवृद्धिश्च स्यादित्याशङ्कय द्विषद्वलव्य- | बहून्हनिष्यतीत्याशङ्कय छिद्रसहितस्य युज्यत इति तिरिक्तमेव बलं ग्राह्यमित्याह-मित्रेति । मित्रबलं | दृष्टान्तमुखेन प्रकटयति--उलूक इति । २८ ।। मित्रसंबन्धिबलं । अटवीबलं आटविकजनरूपं बलं । | ताहिं किं कर्तव्यं तत्राह-वध्यतामिति । वध्यतां मौलं परंपरागतं सैन्यं । भृत्यबलं तादात्विकश्रुतिप्र | केवलनिरसने कृते मारीचवदनर्थकारी स्यादिति भा दानोपजीवि बलं ॥ । २४ ॥ न केवलं द्विषद्वलत्वमात्रं | वः । तीव्रण दण्डेन। बालिवदेकेन बाणेन न हन्त- अन्येष्यपरिग्राह्यताहेतवः सन्तीत्याह-प्रकृत्येति । व्यः । किंतु शिरसि बति कृत्वा दीपारोपण कार्य । प्रकृत्या जायेत्यर्थः । २५ । नन्वयं शरणागतः कथं | सचिवैः सह प्रथमं तेषां शिरांसि छित्त्वा विभीषणहस्ते परित्याज्य इत्याशङ्कय शरणागतिलक्षणमायोपायेन | दत्त्वा ततोयं वध्यतां । तत्र हेतुमाह-रावणस्येत्यादि विश्वासमुत्पाद्य त्वयि प्रहर्तुं प्रवृत्तत्वान्नास्यापरिग्राह्या- ॥ २९ ॥ एवं सुग्रीवो विभीषणविषयवक्तव्यमुक्त्वा त्वमात्रं किंतु सहायैः सह वध्यत्वमित्याह-रावणेने- | अतः परमनेन यत्किचिदुक्तं चेदुत्तरं वक्ष्याम इति त्यादिश्लोकद्वयमेकं वाक्यं । प्रणिहितं प्रणिधिकर्मणा | तूष्णींस्थित इत्याह-एवमुक्त्वेति ।। ३० ॥ अथ शर- नियुक्तं । अस्य शरणागतिर्विप्रलम्भकृतेति भावः ।। णागतवत्सलो रामः सुग्रीवस्य संरम्भप्रतिक्षेपाय क्षमवतां युक्तव्यापारवतां। क्षमं हितं । “ क्षमं शक्ते | यत्किचिद्याजमपेक्षमाणो विभीषणस्य विश्वासातिरे हिते त्रिषु ’ इत्यमरः ॥ २६ ॥ प्रणिधिरप्येष नः | केण किंचिद्विलम्बेपि भावं निवेदयतेति वदतस्तस्य किं करष्यतीत्यत्राह--राक्षस इति । संदिष्टः रावणे- तदन्तर्भावापेक्षां च सम्यगालोच्य प्रतिक्षेपकमुखेनैव नेति शेषः । प्रहर्तुं संदिष्ट इति संबन्धः ।। २७ । तदानयनं कर्तुकामो हनुमदादीनुवाचेत्याह-सुग्रीव- रूपंपरमपुरुषनारायणंज्ञाखातथोक्तवानितिसर्वसमञ्जसम् ॥ १७ ॥ ति० मित्रेणाटविकेन आरण्यकेन प्रेषितंबलमित्राटविबलं । मौलं आप्तबन्धुप्रहितंबलं । मूलंचशीकृतस्वीये ” इति कोशः ॥ २४ ॥ स० तस्यबलिष्ठस्यकथंनिप्रहइत्यतआह-क्षमवतां घरेति । क्षमाःशक्ता एषांसन्तीति क्षमवन्तः तेषुवर । एतेन वसेनानायकैरस्माभिरपितन्निप्रहःसुसाध्यः किमुखयेतिसूचयति । क्षमंयुतेक्षमान्विते । वाच्यवच्छक्त हितयोःक्षमाभूमि तितिक्षयोः ” इति विश्वः एतेन तितिक्षायैक्षमशब्दमर्तकृय हखखः स्यार्षखवर्णनंपरास्तं । सतिगत्यन्तरेतस्यायुक्ताक्षमाकथनस्यकथाऽसंगतवाच ॥ २६ ॥ शि० संरब्धः ईषकोपविशिष्ट [ पा० ] १ च. छ. अ. वीर्यवान्. २ क. ख. ग. च. छ. मित्रादपिघलं. झ. मित्राट धिबलं. ३ ङ. झ. अ. मौलभृत्यबलं. ४ क. घ.-ट. राक्षसोयेष. ५ क. पाश्वत्कथं ङ. च. झ. साक्षात्कथं. ६ ङ. च. झ. ब, ट. मिहागतः. क. -घ) मुपस्थितः ७ क, ख, ग. ङ. -ट. खथिचानघ, घ. खयिमनद. ८ कक-•घ. च. ज. अ• प्राप्तः