पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः॥ लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ॥ १८ ॥ रावणस्यानुजो भ्राता विभीषण इति श्रुतः ॥ चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः ॥ १९ ॥ मत्रे व्यूहे नये चारे युक्तो भवितुमर्हसि । वानराणां च भद्रं ते परेषां च परंतप ॥ २० ॥ अन्तर्धानगता ते राक्षसाः कामरूपिणः । ॥ शूराश्च निकृतिज्ञाश्च तेषं जातु न विश्वसेत् ॥ २१ ॥ प्रणिधी राक्षसेन्द्रस्य रावणस्य भवेदयम् । अनुप्रविश्य सोसास्र भेदं कुर्यात्र संशयः ॥ २२ ॥ ण्यायेति । शरणे रक्षणे साधुः शरण्यः । “तत्र | विभीषणं। रावणवन्नाहं प्रतिकूलः किंतु विभीषणस्तु साधुः’ इति यत्प्रत्ययः। शरणं भवितुमर्हः शरण्य | धर्मामेत्यनुकूल एव । उपस्थितं अतिहीनस्याप्युपगमन इतिनिरुक्तिः । अनालोचितकुलविद्यावृत्तादि विशेषा- | मेव हि रामाङ्गीकारे बीजमितिभावः ॥ १७ ॥ शेषलोकशरण्यायेत्यर्थः । अतःसंचितविविधापराधस्य | अथ सुग्रीवो रामप्रेमातिशयजनिताव्यामोहात् । रावणस्यापि युष्माकमिवात्रांशोस्ति किमुत तत्संबन्धि- | तिस्नेहः पापशी ” इति न्यायेन तस्य सर्वशक्तित्व नः। परंतु रुच्यभावादेव स स्वांशं न लब्धवान् । मपि विस्मृत्य शरणागतवत्सलो रामः शरणागतिश मम त्वाभिमुख्येनागतस्य दुरपनोदशलाभ इतिभावः। | ब्दश्रवणमात्रेण ढहृदयमेनं परिगृीयात् । ततः अत्र शरण्यङ्गभूतं सुलभत्वपरत्वरूपं गुणद्वयं प्राधा- | कूरहृदयोयं रामे किमिव पापमाचरेदित्यस्थानभयश- न्येन दर्शयति--राघवाय महात्मन इति । सुलभत्वे- काव्याकुलितः शीतुं रामसमीपं गत्वा स्वसमानहृदयं प्यनिष्टानां लोष्टानां उत्कर्षप्यमुलभानां मेरुप्रभृतीनां | लक्ष्मणमपि सहयीकृत्य विभीषणो निग्राह्य इति चानुपादेयत्वादुभयमप्यपेक्षितं । ‘यत्तद निर्देश्यं'" | विज्ञापयामासेत्याह-एतदिति । तुशब्देन पूर्वोक्त इत्यादिवेदान्तगोचरस्य परब्रह्मणःसकलमनुजतिर्यङ्गय- | विशेष उच्यते । लघुविक्रमः शीघ्रगमनः । संरब्धं नसाक्षात्कारक्षममनुजावतारात् केयमन्या सौलभ्य | प्रेमभरात्त्वरितोदिताक्षरं ।। १८-१९। मत्रः कार्या काष्ठेतिभावः। महमने । एवमवतारेप्यजहत्स्वभा- | कार्यविचारः। व्यूहः सेनास्कन्दनिवेशः । नयः वि वतया निखिळहेयप्रत्यनीकत्वे सति ज्ञानशक्त्याद्यन- | चार्य निश्चितानामुपायानां स्वस्वविषयेप्रयोगः । चा न्तकल्याणगुणैकतानाय निवेद्यत । अत्र प्रत्यक्षस्य | रः गूढ़प्रेषणं । वानराणां परेषां राक्षसानां च मञ्जा स्वागमनस्य निवेदने प्रयोजनाभावात् स्वापराधपरि- | दिषु विषये युक्तः अवहितः । भवितुमर्हसि । वान पूतैिः इहामुत्रफलभोगविरागः शरणागतिलक्षणनिर- राणां मत्रादीन्प्रयोजय । शत्रुणां मत्रादींस्तु सम्यग्जा पायोपायपरिग्रहः रामकैङ्कर्याभिलाषः तत्परिचारका- | नीहि । एवं सति तव भद्रं भविष्यतीत्यर्थः । २०॥ तर्भावश्चेत्येतेऽर्था विज्ञापनीया इत्यर्थः। क्षिप्रमित्यनेन अस्वेवं ततः किमित्याशङ्कय प्रकृतं विज्ञापयति यावच्छरण्यः स्वयमेव परिप्रहिष्यति ततः पूर्वमेव | अन्तर्धानेति । अन्तर्धानगतः अदृश्यचारिणः । विज्ञापनेन युष्माभिः सुहृत्कार्यमाचरणीयमितिभावः। निकृतिज्ञाः कपटोपायवेदिनः ॥ २१ ॥ विश्वासे वा स्थावरान्तानांसर्वेषांसमाश्रयणीयाय । राघवाय ‘‘ अन्येपिसन्त्येवनृपाःपृथिव्यांमांधातुरेतेतनयाःप्रसूताः । किंवर्थिनामार्थत दानदीक्षाकृतव्रतलाज्यमिदंकुलंतत् ” इत्यादिवचनैःप्रसिद्धवैभवेरघुवंशेऽवतीर्णाय । अनेनार्थिनांप्रार्थनावैफल्यंनास्तीतिद्योतितं । महामने परमात्मने । मां राममेवसर्वविधबन्धुत्वेननाश्रितं । क्षिप्रं । क्षिप्रमित्यनेन शीतलसुरभिसलिलंपद्माकरंदृष्टवतस्तृषितस्येव विलंबासहखद्योत्यते । निवेदयत विज्ञापयत ।‘‘ वाचाधर्ममवाप्नुहि ” इतिन्यायेनाक्लेशेनभवतांमहानुपकारःसेत्स्यतीतिभावः । सर्वलोकशरण्यायेत्यनेनश्लोकेन ‘‘ अप्रार्थितनगोपायेदितितत्प्रार्थनामतिः । गोपायिताभवत्येवंगोमुखवरणंस्मृतं ’ इत्युक्तंगो सृववरणरूपमसंप्रदर्शितं । उपस्थितं समीपंप्राप्यस्थितं । अनेन « रक्षिष्यत्यनुकूलानइत्येवंसुदृढामतिः । सविश्वासोभवेशात्रस वैदुष्कृतिनाशनः ” इत्युक्तंविश्वासरूपमङ्गुप्रदर्शितं । ननुइक्ष्वाकुवंशस्यराज्ञोरामभद्रस्यसर्वलोकशरण्यसंपरखंचविभीषणेनकथमुक्त मि तिचेदुच्यते । ‘‘ परमापद्तस्यापिधर्ममममतिर्भवेत् । ययमेजायतेबुद्धिर्येषुयेष्वाश्रमेषुच । सासाभवतुधर्मिष्ठातंर्तधर्मेचपालयेत् इतिप्रार्थितेन ब्रह्मणा ¢f धर्मिष्ठखंतथावत्सतथाचैतद्भविष्यति “ इतिदत्तवरत्वेनरामंसकलजगद्रक्षणार्थमिक्ष्वाकुवंशेऽवतीर्णपरमधर्म [ पा० ] १ क. संररुधतरं. संरब्धमिदमब्रवीदित्यनन्तरं प्रविष्टःशत्रुसैन्यंहीतिश्लोकः ग. ङ. च. ज. झ. ट. पाठेघुदृश्यते. अयंश्लोकःअस्मिन्नेवसरैराक्षसो जिह्मयाबुद्धेतिश्लोकानन्तरंविद्यतइतिन।त्रमुद्रितः. १ अयंलोकः ग. ङ. च. ज. झ. ट. पाठेषु. प्रकृत्याराक्षसेन्द्रस्येतिश्लोकानन्तरंदृश्यते३ ङ. झ. तेषां.