पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। १९ रावणो नाम दुर्धत्तो राक्षसो राक्षसेश्वरः । तस्याहमनुजो भ्राता विभीषण इति श्रुतः ॥ १२॥ तेन सीता जनस्थानावृता हत्वा जटायुषम् ॥ रुद्धा च विवशा दीना राक्षसीभिः सुरक्षिता ॥१३॥ तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदीयम् । साधु नियत्यतां सीता रामायेति पुनः पुनः । स च न प्रतिजग्राह रावणः कालचोदितः ॥ उच्यमानं हितं वाक्यं विपरीत इवौषधम् ॥ १५ ॥ सोऽहं परुषितस्तेन दासवच्चावमानितः। त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥ १६ ॥ सर्वलोकशरण्याय राघवाय महात्मने । निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् । क्षया महानियुक्तिः । यथोक्तं लक्ष्मीत–‘आकि- | विशेषतस्तेनापकृतमित्याह-तेनेति ॥१३॥ अस्त्वेवं धन्यैकशरणाः केचिद्भाग्याधिकाः पुनः । मामेव | ततः किमित्यत्राह--तमिति ।। हेतुभिर्वाक्यैः हेतुप्र शरणं प्राप्य मामेवान्ते समभृते " इति ।। ११ ॥ | तिपादकैर्वाक्यैः। न्यदर्शयं अबोधयं । बोधितमेवार्थ- अत्र प्रथमं स्वदोषान्पुरस्करोति-रावण इति ॥ | माह-साध्विति । निर्यात्यतां प्रत्ययैतां ।। १४ ।। ‘रावणंलोकरावणं” इति न्यायेन रावयतीति व्युत्प- विपरीतः मुमूर्द्धः ॥ १५ ॥ एवमीश्वरस्य निहंतुकक- तिसंभवान्नामैव तैरमित्यर्थः । न केवलं नामैव क्रूरं | रुणाकृतेन रावणावमानेन प्रयोजनान्तरवैमुख्यं जातं । व्यापारोपि नृशंस इत्याह—दुर्धत्त इति । जातिरपि | ततश्च परमपुरुषार्थभूतरामप्राप्यर्थं राममेव शरणमु तथाविधेत्याह-राक्षसइति । केवलं स्वयमेवळूरः | पगतोस्मीत्याह-सोहमिति । अत्र पुत्रान्दारानिति, कूरानेकपरिकरसमवेतश्वेत्याह-राक्षसेश्वर इति । ‘‘परित्यक्ता मया लझा मित्राणि च धनानि च” इति रावणस्यैवंविधवे तव किमायातमित्यत्राह--तस्याह- वक्ष्यमाणानां लङ्काराज्ञ्यादीनामुपलक्षणं । अत्र फला मिति । यद्यहमग्रजः स्यां तर्हितदाज्ञाननुवर्तत्वेन | न्तरानिर्देशाद्राक्षसानां वधे साह्यमित्यादिवचनस्य धनवत्तदोपैर्न लिप्येयं । अनुजस्वेन तन्मनीषिताः | स्वेनैव वक्ष्यमाणत्वाच्च रामपरिचरणस्यैव फलवपक्षो सर्वे दोषास्तदाज्ञया मया कृता इतिभावः ॥ १२ ॥ युक्तः ॥ १६ ॥ एवं शरण्यस्य विज्ञाप्यमर्थमुक्त्वा राघवस्य तु प्रियापहरनिरोधादिभिः समाश्रितहननाच्च | तद्विज्ञापनाय पुरुषकारभूताम्प्रार्थयते-सर्वलोकशरं- ८-८९ ॥ ती० राक्षसेश्वरइत्यनेन भृत्यसंबन्धप्रयुक्तदोषवत्त्वमुच्यते । तस्याहमनुजोभ्रातेत्यनेन स्खस्यरावणसंबन्धनिबन्धन- दोषवस्वमुक्तंभवति । अनेन ‘‘ उपायेनैव सिध्यन्तिह्यपायाविविधास्तथा ” इतिगर्वहानिस्तदैन्यंकार्पण्यमुच्यतइत्युत गर्वहा निलक्ष गंकार्पण्यरूपमट्टीप्रदर्शितं ॥ १२ ॥ तनि० पूव तदोषाःप्रायश्चित्तनिवर्याः। नक्षमामीत्युक्तभागवतापचारोप्यस्तीत्याह--तेनेति । तेन उक्तसकलदोषवता । हृता ‘‘ अनन्याराघवेणाहं ’ “ लान्मत्स्याविवोद्धृतौ ” इत्याद्युक्तरीत्यारामविश्लेषानर्ह । हृता सीतागर्भवासादिक्लेशाभावेनपरमपद दजहत्स्वभावतयाऽत्यन्तसौकुमार्या । जनस्थानात् पुष्पापचयादिभोगानामेकान्तस्थानतयो अयोध्यातउत्कृष्टत्वेनसंमतात् । जटायुषंहखा । “ ममप्राणाहि ’ इत्युक्तरीत्याऽत्यन्ताभिमतंजटायुषमवधीतं । यदि सीतयासंह जटायुषमपिकारागारेनिवेशितवान् तदामोचनंस्यात् । तथा न कृतं । खस्यसपरिवारस्यविनाशार्थमेवं कृतवान् । रुद्धच प्रमादाद्धरणे पिपश्चात्तापेनपुनर्नत्यता। किंतूच्छासनिःश्वसासंचारस्थलेरुद्धा । विवशा न्यस्तपाणिपादाचलनेनरामविश्लेषदुःखेन आश्वासकान्तं राभावेनचस्खबलहानिंप्रकाशयन्तीस्थिता । रामभोगपरंपरयाहृष्टामेतादृशवस्थांकृतवान् । राक्षसीभिःसुरक्षिता विकृतभयङ्करवेषव चोभिःएकाक्ष्येककर्णप्रभृतिभिः आश्वासकनवव्याकरणपण्डितस्यापियथानप्रवेशस्तथारक्षिता ॥ १३ ॥ तनि० सीताहरणसम- कालमेवागमनंममोचितं । तथाऽकृवातस्यहितंचर्तुविलंबितोऽहमेवपापीयानित्याह-अहमिति । तं उतद्रोहयुक्तं । अहं पापि पुंज्ञाखापि हितवक्ता । विविधैः सामादिभिर्वाक्यैःपूर्णायैः। हेतुभिः खरवधादिभिर्विदैः। अबोधयं सुप्तमिवप्राबोधयं । बोधित- मर्थमाह-साधुनिर्यात्यतांसीतेति । निर्यातनं प्रतिदानं । साधु अनुत पाकिञ्चन्यादिप्रदर्शनेन । सीतारामाय तदीयएवचतुनित मैदतेपिखकीयंदत्तमितिमन्वानाय । पुनःपुनः तस्येच्छाभावेपिमद्वचःकुर्याद्देतिप्रत्याशयाप्रलपितं ॥ ती० निर्यास्यतां प्रत्यप्र्यतां। अनेन ‘ चराचराणिभूतानिसर्वाणिभगवद्वपुः । ततस्तदनुकूल्यमेकर्तव्यमितिनिश्चयः इत्युक्तमनुकूल्यसंकल्परूपमङ्कप्रदर्शित ॥ १४ ॥ ती० दसवच्चावमानितः अनेनईश्वरस्यनिहंतुककरुणापरिपाकभूतेनैवरावणावमानेनप्रयोजनान्तरवैमुख्यंजातं। ततश्च परमपुरुषार्थरूपरामप्राप्स्यराममेवशरणमुपगतोस्मीत्याह--त्यक्त्वेति । त्यक्त्वा पुत्रांश्चदारांश्चेत्यनेन प्रातिकूल्यवर्जनरूपमर्जीप्रदे र्शितं । राघवंशरणंगतइत्यनेनात्मनिक्षेपरूपमर्कप्रदर्शितं ॥ १६ ॥ ती० सर्वलोकशरण्याय अधिकारिभेदमन्तरेणसुरनरवानरतिर्यु [ पा० ] १ ख. वाक्यैर्बहुभिर्वा १