पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः ॥ राक्षसोभ्येति पश्यध्वमस्मान्हन्तुं न संशयः ॥ ७ ॥ सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः । सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् ॥ ८ ॥ शीघ्र व्यादिश नो राजन्वधायैषां दुरात्मनाम् । निपतन्तु हताश्चैते धरण्यामंल्पतेजसः॥ ९ ॥ तेषां संभाषमाणानामन्योन्यं स विभीषणः ॥ उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत ॥ १० ॥ उवाच च महाप्राज्ञः खरेण महता महान् ॥ सुग्रीवं तांश्च संप्रेक्ष्य सैवान्वानरयूथपान् ॥ ११ ॥ इति झटिति मनसा निश्चित्य सचिवादीन्प्रति निर्णी- | न्यभाषणमनादृत्य प्रहरणोद्यतानामपि तेषामाभिमु तसह--चिन्तयित्वेति । चिन्ताया निर्णयान्तत्वाद| ख्येनाजगाम । आगत्यापि निर्विशङ्कः सन् सर्वेषामा झ चिन्तयित्वेतिनिर्णयघाची ।नायं चारो नापि दूतः | मानं प्रकाशयन्नाकाशे एव स्थितवानित्यर्थः। अत्र अपितु बाधक एवेति निश्चित्य ॥ ६ ॥ स्वनिर्णीतार्थ- | खस्थो व्यतिष्ठतेति द्विःप्रयोगो निर्भयत्वेन निष्कम्पा- साह-एष इति । एषः बाधकतैकान्तक्रौर्यसंपन्नः। | वस्थानसूचनार्थः ॥ १० ॥ अथ पुरुषकारलेशमन्पे : सर्वायुधोपेतः। मनःस्थितीौर्यानुकूलहिंसापरिकरसं- क्ष्य सर्वानपि प्रतिबन्धिनो निवार्य मां रक्षिष्यतीति पूर्णः। अनुकूलस्य प्रतिकूलतानिश्चयवत् रामविषयप्र- | महाविश्वासशाल्यपि विभीषणः सहसा रामं शरणं मंन्धतया एकायुधस्य बहुत्वनिश्चयः एकायुधग्रह नोपजगाम। किंतु दूरत एवस्थितः प्रातिकूल्यप्रवृत्तानेव णचातुर्यदर्शनेन सर्वायुधग्रहणेष्वपि नैपुण्यं ज्ञायत | सुग्रीवादीन्पुरुषकारभूतान्कृत्वोवाचेत्याह-ऽवाचचे इति वा तथोक्तं । स्वामिपीडने ब्रह्मास्त्रसदृशशरणाग- ति ॥ उवाच च चकारेण स्वीकारे स्वगमनमेव पर्याप्त तिरेतस्य हस्ते विद्यत इतिवा । उत्पपात गदापाणिरि- | वचनमप्युक्तवान् । पत्र्यामभिगमाश्चेत्यागमनमपि भा त्यत्रं सर्वायुधोपलक्षणमित्यन्ये । राक्षसः सर्पजाति- | रायेति मन्यमानस्य तदुपरि वाक्यं क्षते क्षारवत्। महा- रितिवत् क्रौर्यातिशयोक्तिः । पश्यध्वं पश्यत । अ- | प्राज्ञ इत्यनेनान्तरङ्गपुरुषकारेणैव कृपालुरपि राजा श स्मान्हन्तुं । अस्मासुः कस्यचिद्धनने हि शेषं जीविष्यति | रणमुपगन्तव्य इतिपरिज्ञानं वानराणां मप्रतिकूलसंर मूलभूतरामहनने सर्घविनाश इति बहुवचनार्थः म्भोपि नमद्वेषकृतः किंतु रामभक्तिप्रकर्षकारितः वानराश्च सुग्रीववाक्यानुसारेणोद्योगं चक्रुरित्याह — | अतोगुणएवायमिति जानन्यदि रामपरिचारका एते सुग्रीवस्येत्यादिश्लोकद्वयेन । अल्पतेजस इति । अस्म- | नाङ्गीकुर्युः किं रामङ्गीकारेण। अतो रामाीकारादप्ये- द्वलस्य गजकंबलप्राया इत्यर्थः ॥८-९॥। तेषामिति । तदन्तर्भाव एव ममपुरुषार्थ इति ज्ञानं च विवक्षितं । अनादरे चेयं दूष्टी । वदन्तु नामैते वानरा यत्किचि- | स्वरेण महतेति । पुरुषकारभूतानां सर्वेषां सर्वलोक- त् । सर्वज्ञः परमकारुणिकः सर्वलोकशरण्यो रामो | शरण्यस्य च स्खार्तरवश्रवणाय महस्वरप्रयोगः । राम मामवश्यं रक्षिष्यत्येवेति महाविश्वासेन तेषामन्यो- विषये चैवंविधार्तरवोच्चारणं भाग्याधिकस्यैवेति विव अल्पकालेन रावणः उत्तरकूलेअनावृतेस्थितंरामंशीभृहखा आगन्तव्यमितिप्रेषितवान् मन्त्रेणविलंबेकृतेअयमतिशेतइतिझटि तिनिश्चितवान् । तुशब्दोनिश्चयानन्तरंपूर्वावस्थापेक्षयावैलक्षण्यंद्योतयति। तानुवाच प्रेमपरवशानुचाचह । स्वामिष रिकरसमवाय प्रकारआश्चर्यकरइतिऋषिरभिनन्दतिहेति। हनुमत्प्रमुखान् गौरवकालेजांबवप्रमुखानितिवक्तव्यं। मन्त्रविचारकालेतु बुद्धिमत्त्वप्रान् धन्यद्धनुमत्प्रमुखानित्युक्तिः । सर्वान् राम विषयप्रेमातिशयःसर्वेषामविशेषइतिसर्चानित्युक्तिः। इदंवचनं । अर्थमन्तरेणापिवचन संनिवेशस्यश्रुतिप्रियखमभिनन्द तिष्ठषिः । उत्तमं सवत्तमं ॥ ६ ॥ तनि० सुग्रीवस्य साहसकृत्यनिर्वाहकस्य । वचःश्रुत्वा अनु मतिंलब्ध्वा। सालानुद्यम्यशैलांश्च शैलवृक्षतारतम्यानादरेणसहसाहस्तसुलभान्स्वीकृत्य । आदरातिशयेनप्रत्येकमुभयपरिकरच मुक्कें । रामकैकयनुकूलवृत्तेर्लक्ष्मणस्ययुगपच्छत्रचामरग्रहणवत् राक्षसहननं हिरामकैङ्कर्ये । इदंवचनं शेषवसिद्धयेसुग्रीवानुम तिमप्यनवेक्ष्यतेषांवधनिश्चयोपपादकंवचनमब्रुवन् । गुणप्रधानभावमौचित्यंवाऽनपेक्ष्यसवेंऽनुवन् । अस्खतन्त्राणामनुमतिविलंबे खतंत्रप्रहारेचपारतन्यहनिःस्यात् । सायथानभवंतितथाशीघ्रमाज्ञापय । नः वधोद्युतानस्मान् । वधोद्युत यूयं किंममानुमत्ये त्यत्राहं -राजन्निति । राजाज्ञाखल्वनुवर्तनीयेतिभावः । वधायहीखाबद्धाश्चेदत्रस्थिवाकथंचिदनर्थीकुर्युः । अतोवधायैवानुमति →या । एषांदुरात्मनामाकारेणैवदौरात्म्यंदृश्यतेखछ । निपतन्तुहताः सर्वेहताःपतन्तु यथापुनराकाशेनोत्पतन्ति तथाभूमावेवनि. पातयिष्यामइतिभावः । .युद्धे जयाजयैौपाक्षिकावित्यतआह-अल्पतेजसः । अल्पबलाः । अस्मद्वलस्यगजकबलप्रायाइतिभावः । [ पा०] १ ख. ग. ध. निपतन्तिहतायायः २ । ट. मरुपचेतनाः३.क. खः घ. च. ट. स्वस्थएवविभीषणः • •