पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १७ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ५७ ५) तं मेरुशिखराकारं दीप्तमिव शतह्रदाम् ॥ गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः। २ ॥ [ से हि मेघाचलप्रख्यो मैहेन्द्रसमविक्रमः । सैवायुधधरो वीरो दिव्याभरणभूषितः ॥ ३ ॥ ये चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः । तेऽपि सर्वायुधोपेता भूषणैश्चापि भूषिताः ]॥ ४ ॥ तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः वनरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् ॥ ५ चिन्तयित्वा मुहूर्ते तु वानरांस्तानुवाच ह ॥ हनुमप्रमुखान्सर्वानिदं वेचनमुत्तमम् ॥ ६ ॥ % राममेव अग्रतस्ते गमिष्यामि पन्थानमकुतोभयम्।| स्थितत्वं प्रकाशमानत्वं पारतयज्ञापकत्वं। तेन रामस्य अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते " इति |ऽङ्गलाभः रावणस्य टुङ्गभङ्गश्चोच्यते । दीप्तमिव रामपरिचरणमेव फलं प्रार्थयामस स भ्रातुश्चरणौ | शतह्रदां । तेजिष्ठत्वगगनसंचाराभ्यां विद्युदृष्टान्तः । गाढं निपीड्य रघुनन्दनः इति राघवं शरणमुपा- | रामभक्ता वानरा नास्मन्प्रवेशयिष्यन्तीतिकम्पः गतश्च । तथा विभीषणोपि सोपाधिकबन्धं भ्रातरं | अप्रवेशे जीवनं न सिध्यतीति त्वरा चेत्येतद्वयं तेन परित्यज्य कैङ्कर्यापेक्षयैव सर्वविधसहजवधं रामं शरणं गम्यते । गगनस्थमिति दूरत एव ददृशुरिति भावः गत इति बोध्यम् । अतएव रामप्राध्यपेक्षया रावण । २-४ । अथ सुग्रीवो लङ्कापुरीदेशादागमनमायुध- परित्यागवेलायामन्तरिक्षगतः श्रीमानिति प्रशंसितः । | सन्नाहं च दृष्ट्वा प्रहर्तुमेवागच्छतीति विचार्य तमर्थं स तु नागवरः श्रीमान् लक्ष्मणो लक्ष्मसंपन्न इतिवत्। | वानरैः सह चिन्तयामासेत्याह-तमिति । तं अत्य तस्मान्नाधर्मशङ्का विभीषणे । ननु यद्येवं तार्ह ‘‘ययो ताभिनिवेशेन शीघ्रमागतं आमपचर्म आसन वीर्यमुपाश्रित्य प्रतिष्ठा काङ्किता मया । तावुभौ मम | पञ्चत्वसद्वयापूरकमित्यर्थः । अनलशरभसंपातिप्र नाशाय प्रसुप्तौ पुरुषर्षभौ । जीवन्नपि विपन्नोस् िघसनामभिश्चतुर्भा राक्षसैर्युक्तमिति यावत् । अनला नष्टराज्यमनोरथ । प्राप्तप्रतिज्ञश्च रिपुः सकामो | दिगतसङ्यापूरण एव विभीषणस्य प्राधान्यमुक्तं । रावणःकृतः” इति नागपाशबन्धनसमये स्वस्य राज्य रामविषयप्रेमास्पदत्वं तु सुग्रीवः गगनस्थ समानं । नाशकृतनिर्वेदः कथमुपपद्यत इति चेन्न । तत्रापि दर्शनार्थी शीतुं शिर उन्नम्य दर्शनेन तात्कालिकग्रीवा प्रतिष्ठाशब्दस्य रामकैङ्कर्यपरत्वात् । नष्टराज्यमनोरथ | सौन्दर्यमृषिःस्तौति । वानरधिपः । शीघ्रमुत्थायः इत्यत्रापि राज्यशब्दो ‘ च ” ‘भवद्रुतं मे राज्यं इत्यु-स्वस्यैव रक्षकत्वेन रामविष दर्शनं वानरसेनायाअपि क्तकॅझ्यसाम्राज्यपरः । एतेन *राज्यं प्राप्स्यसे धमेकं यप्रीतेश्च राघवार्थे पराक्रान्त इत्युक्तेभ्यो वानरेभ्योपि लङ्कायां नात्र संशयः” इति सुग्रीववचनं तु तदाश- याज्ञानकृतमिति न कश्चिदोष’ इति प्राहुः । अतएव स्वस्यैव निरवधिकप्रीतिमत्ताज्ञापकत्वेन च । दुर्धर्षः चतुरशीतौ वक्ष्यति विभीषणः—‘यदज्ञप्तं महाबाहो | शरणागतस्यापि पश्चादाक्रुष्टपादत्वापादकत्वेन . अनः त्वया गुल्मनिवेशनम् । तत्तथाऽनुष्ठितं वीर त्वद्वाक्य | भिभवनीयः स्थितः । बुद्धिमान्वानरैः सह चिन्तया समनन्तरम् ’ इति । १॥ रावणसमीपादुत्पतनसमय मास । स्वयं समर्थत्वेपि तानप्यनुसृत्य चिन्तनं एव सुग्रीवादयो विभीषणमपश्यन्नित्याह--तमिति ॥ | कार्यगौरवात् । चारो वा शत्रुर्वेति चिन्तयामास । तं दवाप्नेर्निर्गत्य शीतलहदे पतितुमिवगच्छन्तं मेरु- | आगमनमुखविकासादिना निर्द्रष्टत्वनिश्चयेपि रामवि- शिखराकारं उन्नत पीवरस्वरत्नबहुलत्वादिभिर्मेरुशि- | षयप्रेमपारवश्येन चिन्तितवानितिबुद्धेः प्राशस्त्यं।५। खरतुल्यं । किंच प्रतिपक्षत्यागलाभेन स्थिरतया । विभीषणे सपरिकरे सविधस्थे मत्रविलम्बो न युक्त | | तनि० गगनस्थं रावणगोचीतोनिर्गमनसमयएवददृशुः । महीस्थाः भूमौपरिरक्षणनियुक्ताः । आकाशस्थमपिददृशुरितिजा- गरूकत्वातिरेकः यद्वा महीस्थाः तत्रतत्रवृक्षादिषु स्थितास्सर्वे तदात्वएवगगनस्थंदृष्ट्रामंपर्यवारयन् । वानराधिपाः । अत्यन्तंसा वधानतयाविद्यमानत्वाद्वानरानपिध्दषिःस्तौति-वानराधिपाइति । ददृशुः एकोदृष्ट्वाऽन्यस्मैन्दर्शितवान् । किंतुयुगपदेवसर्वेद दृशुः । अनेनन केवलंप्रतिकूलसमूहान्निर्गमनमेव विभीषणस्यप्रयोजनं किंEनुकूलकटाक्ष विषयख़लब्धमित्युक्रे ॥ २ ॥ तनि० मुहूर्त [ पा० ] १ कर ख, च, छ. प्रदीप्तमिवतेजसा . घ. दीप्यमानमिवश्रिया. २ इदंश्लोकद्वयं क, ख, घ, च. -ट. पाठेषु दृश्यते. ३ क. च. छ। झ. ज. ट. वज़ायुधसमप्रभः. घ. महेन्द्राचलविक्रमः ४ क, ख, घ, च, छ, ज, ट, वरायुधधरो ५ ख, च, छ, ज, ट. भूषणोत्तमभूषिताः. ६ ख, च, छ, वचनमब्रवीत्। वा. रा. १८५