पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ १) इत्युक्तं । यद्वा पुरुषकारसान्निध्यमनेनोच्यते । अनेन व्यतोयं परो धर्म एवेति कृतघ्न्नशङ्का दूरोत्सारिता । श्लोकेन भगवद्विमुखानां देशस्य त्याज्यत्वं तत्संबन्धि- । नाप्ययं राज्यकाझ्या रामंशरणमुपजगाम तदपेक्षया देशस्य परमप्राप्यत्वं चोक्तं । यद्वा “ सा काशीति | अदर्शनात् । तथाहि शरणागतिसमये ’’ त्यक्त्वा न चाकशीति ” इत्याद्युक्तरीत्या भगवदंशस्यापि भा- पुत्रांश्च दारांश्च राघवं शरणं गतः ” इत्यन्यविषयवै गवताभिमानाभावे परित्याज्यत्वालक्ष्मणसान्निध्यमु- | राग्यस्य तेन कण्ठरवेणोक्तत्वात् । पश्चाद्रामाय विज्ञ- क्तं । ननु विश्रवःपितामहवरप्रदानविभवविदितनि- | पने क्रियमाणे ४५ परित्यक्ता मया लङ्का मित्राणि च खिलधर्मवृन्देन ‘‘ विभीषणस्तु धर्मात्मा न तु राक्ष- | धनानि च । भवद्गतं मे राज्यं च जीवितं च सुखानि सचेष्टितः ” इति तत्र तत्र धार्मिकतया प्रशंसितेन | च ” इति सर्वविधपुरुषार्थत्वेन त्वामेवाहमुपेयिवा विभीषणेन ४ ज्येष्ठो भ्राता पितृसमः क इति पितृ- | नितिकथनाच्च । ५८ अहं हत्वा दशग्रीवं सप्रहस्तं स- वदनुवतेनयों ज्येष्ठभ्राता बाल्याप्रभृति परिपोषकश्च | बान्धवं । राजानं त्वां करिष्यामि सत्यमेतद्रवीमि सत्रावणः सपदि सन्निहिते शत्रौ क्षुद्बुद्धिनेव दूरं | ते " इत्यनाकाङ्क्षितराजत्वकरणोक्तिः कूलंकषराम कथं परित्यक्तः । त्यजतु नाम कथंचित् । अथापि न | प्रीतिसागरपरीवहरूपानुषङ्गिकभोगप्रदानपरा । य युक्तमभिगन्तुं तस्य प्रहर्तारं । अभिगच्छतु नाम नो थाहुआयुरारोग्यमर्थाश्च भोगांश्चैवानुषङ्गिकान् चितमस्यस्थानमभिलषितु । अभिलषतु नाम नौपयि- | ददति ध्यायतां नित्यमपवर्गप्रदो हरिः इति कमस्यवधोपायंनिर्देष्टुं । अत्र केचित् । रावणस्य निर- | अतो यदुक्तं हनुमता /* राज्यं प्रार्थयमानस्तु बुद्धिपू वधिकदोषदूषितत्वात् “गुरोरप्यवलिप्तस्य कार्याकार्य- | र्वमिहागतः इति । यच्च रामेणोक्तं “ राज्यकाझी मजानतः । उत्पथं प्रतिपन्नस्य परित्यागो विधीयते’’ | विभीषणः ' इति तत्सर्वं रामभत्तयाविलाशयस्य इति स्मरणाद्विभीषणेन त्यक्तो रावण इत्याहुः। त्रय्य- | सुग्रीवस्य व्यामोहप्रशमनाय नीतिशास्त्रोक्तराजवृत्ता न्तगुरवस्तु-‘ पितामहवरप्रसादेन लब्धविज्ञानत्वा- | न्तप्रदर्शनमात्रपरमिति मन्तव्यम् । हनुमद्रामवाक्य- द्रामं सर्ववेदान्तवेद्य सर्वलोकेश्वरभूतं सर्वलोकशरण्यं | स्य विभीषणवाक्यस्य चान्योन्यविरोधप्रसङ्ग ‘‘ अ मुक्तप्राप्यं नारायणाख्यं परं ब्रह्म लोकानुजिघृक्षया न्तरङ्गबहिरङ्गयोरन्तरङ्ग बलीयः ’ इतिन्यायेन वि वतीर्णमिति निर्विचिकित्समवगच्छति । यथा मन्दो- | भीषणवाक्यस्य प्राबल्यात् । अतएव ‘‘ राजानं त्व दरीप्रभृतयः । एवं तत्त्वज्ञानसंपन्नस्य विशेषसामा- | करिष्यामि “ इति ब्रुवतो रामस्य प्रतिवचनमनुक्त्वा न्यधर्मप्राबल्यदौर्बल्यविवेकेन सामान्यधर्मपरित्यागो | परिचरणमात्रमेव विभीषणः प्रार्थयामास ‘‘ राक्षसा- विशेषधर्मपरिग्रहश्चोपपद्यते । ज्येष्ठभ्रात्रनुवर्तनंहि | नां वधे साङ लङ्कायाश्च प्रधर्षणे । करिष्यामि यथा- त्रैवर्गिकफलसाधनतयाज्येष्ठानुवर्तनद्वारा परमात्मा- | प्राणं प्रवेक्ष्यामि च वाहिनीम् » इति । तस्यानुमत्य राधने पर्यवसानस्य वक्तव्यत्वात् मोक्षपर्यवसानेपि प- | भावेपि बलाद्राज्यस्वीकार उत्तरकाण्ड उक्तः =* या रमात्मोपासनाङ्गत्वाच्च सामान्यधर्मः। रामानुवर्तनं तु | वत्प्रजा धरिष्यन्ति तावत्त्वं वै विभीषण । राक्षसेन्द्र साक्षात्परमात्मसमाराधनत्वात् यज्ञादिधर्मसाध्यत्वेन | महावीर्यं लङ्कास्थस्त्वं धरिष्यसि ॥ शापितस्त्वं सखि प्रधानत्वाच्च विशेषधर्मः । उभयोश्चाप्यविरोधे सत्यु- | त्वेन कार्यं ते मम शासनम् । प्रजाः संरक्ष धर्मेण भयमप्यनुवर्तनीयं । विरोधेतुसामान्यधर्म परित्यज्य | नोत्तरं वक्तुमर्हसि । इति । इत्थमनन्यप्रयो- विशेषधर्मानुवर्तनीयः । अतो विभीषणोपि इयन्तं |जनत्वादेवास्मै रामः कुलधनं श्रीरङ्गनाथं ददौ। धर्म कालं कृतं रावणानुवर्तनमपरित्यज्यैव मम रामानुव- | संस्थापनार्थमेवावतीर्णस्य रामस्य नियोगेनावशिष्टां तनमपि किं सिद्धयेदित्याशया तस्मै हितं पुनःपुनरुपदि- | राक्षसजातिं सन्मार्गे प्रवर्तयितुं तस्य राज्याङ्गीकरणं । देश । एवमपि तस्यासुरप्रकृतितयाऽनपनोवं रामवैर- | इदमप्याज्ञानुविधायित्वात् कैङ्कर्यकोटावन्तर्भूतमिति मितिनिश्चित्यातःपरं एतदनुवर्तने स्वात्मविनाशकं । विभीषणतात्पर्यं । अतो यथावद्विदितधर्मो लक्ष्मणोपि समविषयकं वैरं मय्यपि स्यादिति भीतःसन् ‘ वरं | “ अहं तावन्महाराजे पितृत्वं नोपछक्षये । भ्राता भर्ता हुतवहज्वाला → इत्यादिन्यायेनात्यन्तदुःसहां तत्संग- | च बन्धुश्च पिता च मम राघवः ” इति सोपाधिक तं तत्याज । विशेषधर्मे रामानुवर्तनं चाङ्गीचकारे| पितरं दशरथं परित्यज्य निरुपाधिकसकलविधबन्धं