पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ५१ खस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना ॥ २७ ॥ [ नैनं न ते रावण कश्चिदस्ति रक्षोनिकायेषु सुहृत्सखा वा । हितोपदेशस्य स मत्रवक्ता यो वारयेषां खयमेव पापात् ॥ २८ ॥ निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशाचर । प्रीतकाला हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षोडशः सर्गः ॥ १६ ॥ - सप्तदशः सर्गः ॥ १७ मत्रिचतुष्टयेनसहगगनेऽभ्यागच्छन्तंगदापाणिंविभीषणंडष्टवतासुग्रीवेण हनुमदादीन्प्रति तमद्दर्शनपूर्वकं तदागमनस्यरा मादिहननेच्छामूलकरवोक्तिः॥१॥ सागरोत्तरतीरमागतवताविभीषणेन सुग्रीवादीन्प्रति स्ववृत्तान्तनिवेदनेनसहस्त्रागमननिदा ननिवेदनपूर्वकं श्रीरामेतन्निवेदनप्रार्थना ॥ २ ॥ सुग्रीवेणरामंप्रति तन्निवेदनपूर्वकंविभीपणेदोपनिर्धारणेन तस्यवधार्हत्वो क्तिः ॥ ३ ॥ रामेणविभीषणस्वीकरणे स्वस्वाभिप्रायनिवेदनं चोदितैरङ्गदादिभिर्विभीषणेदोपसंभावनया परीक्षामन्तराग्रहण निषेधे हनुमताऽङ्गदादिपक्षप्रतिक्षेपपूर्वकं तस्य निर्देषत्वनिर्धारणेनग्राह्यत्वोक्तिः ॥ ४ ॥ इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः । आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥ १ ॥ स्वस्तीत्यर्थं ॥ २७-२९ । इति श्रीगोविन्दराज | भ्राता भ्रातरमापनं परितत्याजेत्यपयशो यावता विरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध- | शक्यं परिमाष्ठं तावत्पर्यन्तमुक्त्वा । परुषत्वे हेतुः काण्डव्याख्याने षोडशः सर्गः ॥ १६ ॥ रावणमिति । प्रबलदुर्बलविचारमन्तरेण सर्वरावकस्य शत्रुबलोपवर्णने परुषं भवत्येव । रावणानुजः रावणा एवमष्टभिः सर्गाः - आनुकूल्यस्य संकल्पः प्रा- | नुजत्वेपि सत्वोत्तरतया कथनीयं हितमुक्तवानित्युषिः तिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोमूत्व- | स्तौति । हितकथने ज्येष्ठभावोष्यप्रयोजकः । अत वरणं तथा ।। आसनिक्षेपकार्पण्ये षट्टिधा शरणाग एवोक्तं मनुना–“पितृनध्यापयामास शिशुराङ्गिरसः तिः ” इत्युक्तेषु शरणागत्यत्रेषु प्रपित्सोर्विभीषणस्या- | कविः। पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ नुकूल्यसंकल्पप्रातिकूल्यवर्जने दर्शितं । पुनः पुनरुप | अलं हि बालमित्याहुः पितेत्येव च मत्रदं “ इति । देशादिना महाविश्वासो दर्शितः । अथ कार्पण्यप्र- | आजगाम रावणगोट्यां स्वस्य संबन्धाभवेन राम र्शनपूर्वकं शरणागतिस्वरूपं दर्शयितुमुपक्रमते-इत्यु- | गोष्टयाः स्वगृहत्वेनाजगामेत्युक्तं नतुजगामेति । क्त्वेत्यादिना ।। तत्र रावणेन तिरस्कारे सत्यस्य देश | मुहूर्तेन “ वरं हुतवहज्वालापजरान्तर्यवस्थितिः । एवास्माभिस्याज्यः। परमधार्मिकश्रीरामाश्रयस्तु कर्त- | न शौरिचिन्ताविमुखजनसंवासवैशसं “ इति न्याये व्य इति धार्मिकस्य विभीषणस्य धर्मे मतिरासीदित्यू- | नाङ्गारनिकरपरिक्षिप्तेवर्सेनिपदन्यासवत् रावणस षिः प्रस्तौति---इतीति । इत्युक्त्वा « प्रदीयत | दनावस्थित्यनर्हत्वं विगलितबन्धनरज्जोर्वत्सस्य मातु- दाशरथाय मैथिली ” इति कर्तव्यसौकर्यं ‘‘ यावन्न | रूधःस्पर्शमन्तरेण मध्यदेशादर्शनवदतिवेगागमनं चो गृहन्ति शिरांसि बाणाः ” इत्यकरणे प्रत्यवायं चो- | क्तं । यत्ररामः । रामापेक्षया तद्देशसंबन्धस्य प्राप्य क्त्वा । परुषं सस्त्रीकजनसुखावहस्य मलयमारुतस्य | त्वमुक्तं । ¢ सुभगश्चित्रकूटोसौ गिरिराजोपमो गि विरहिणि दुःखकरत्ववद्विभीषणोदितं हितं । आश्रय- | रिः। यस्मिन्वसति काकुत्स्थः कुबेर इव नन्दने दोषेण परुषं । वाक्यं हितपरिपूर्ण । उक्त्वा हितज्ञो | इतिवत् रामस्य लक्ष्मणो व्यावर्तकइति सलक्ष्मण रामानु० परीतकालाः परीतः प्रत्यासन्नः कालोमृत्युर्येषांतेतथोक्ताः । ती० यद्वा परीतः परिवृतः कालः मृत्युरिवअहिः तेनग तान्यायैषियेषांतेतथोक्ताः ॥ २९ ॥ इतिषोडशःसर्गः ॥ १६ ॥ [ पा०] १ ड. झ. ट. परान्तकालेहि. ज. परेतकल्पा हि. ५१