पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ अंन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतनिशाचर । असिन्मुहूर्ते नभस्वां तु धिकुलपांसनम् ॥ १६ ॥ इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः१७ अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः । अन्तरिक्षगतः श्रीमान्भ्रातरं राक्षसाधिपम् ॥१८॥ स त्वं भ्राताऽसि मे राजन्ब्रूहि मां यद्यदिच्छसि ॥ १९ ॥ ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः । इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव ॥ २० ॥ सुनीतं हितकामेन वाक्यमुक्तं दशानन ॥ न हन्त्यकृतात्मानः कालस्य वशमागताः ॥ २१ ॥ सुलभाः पुरुषा राजन्सततं प्रियवादिनः। अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।। २२ ॥ बद्धं कालय पाशेन सर्वभूतापहारिणा ॥ न नश्यन्तऍपेक्षेयं प्रदीप्तं शरणं यथा ॥ २३ ॥ दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः ॥ न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः ॥ २४ ॥ शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे । कालाभिपन्नाः सीदन्ति यथा वेलुकसेतवः ॥ २५ ॥ तन्मर्षयतु यच्चोक्तं गुरुत्वाद्धितमिच्छता । आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् ॥ २६ ॥ सायीत्याह-यथेति । शरदि सिञ्चतां वर्षतां । | उच्यते । प्रतिकूलनिवृत्तिपूर्वकानुकूलरामविषयाभिमु- मेघानां संबन्धी अम्बुसंछेदः अम्बुसेचनं । यथा न | ख्यश्रीसमेत इत्यर्थः । १८ । स त्वमित्यर्धमेकं भवति तथानार्येषु सौहृदं । शरन्मेघवर्षणवदनार्थेषु । वाक्यं । स त्वं परुषवादी त्वं । भ्रातासि प्रतिवक्तु- सौहृदमनुपकारकमित्यर्थः ।। १५ ॥ एवं सामान्येन मनहसि । अतो यद्यदिच्छसि तद्वद ॥१९॥ तर्हि विनिन्द्य साक्षादपि निन्दति–अन्य इति । अन्यः किमर्थमुद्धतोसि प्रतिवचनाभावात् क्षमापि क्रियतां अनुजादन्यः । एवंविधं अतिपरुषं । एतत् पूर्वोक्तं । तत्राह--ज्येष्ठ इति । ज्येष्ठस्त्वं पितृसमः मान्यः । वाक्यं ब्रूयात् वदेच्चेत् । अस्मिन्मुहूर्तस्मिन्क्षणएव। किंतु धर्मपथे न स्थितोसि । अतस्त्वदुक्तमनृतं परुषं नभवेत् विनश्येत् । नाशयेयमितियावत् । त्वां तु | न क्षमामि न क्षमे ॥ । २० ॥ स्ववाक्याश्रवणे निमित्तं भ्रात्राभासं । धिक् त्यक्ष्यामीत्यर्थः । कुलपांसनं सामान्यतो दर्शयति--सुनीतमिति ॥ २१ ॥ प्रिय- राक्षसकुळवडकरं ॥ १६ ॥ न्यायवाद्यपि इति पूर्वो- | वादिन इत्युपलक्षणं प्रियश्रोतारश्च ॥ २२ ॥ तञ्च क्तरीत्या । परुषमुक्तस्सन् उत्पपात संतप्तसिकतामयं- | तारं प्रति किमर्थं वदसि तत्राह-बद्धमिति । सर्व- भूमिस्थितइव उद्गतः ॥ १७ ॥ एवमाकाशे उपतन्नपि भूतापहारिणा निर्दयेनेत्यर्थः। नोपेक्षेयं नोपेक्षेय । पुनस्तस्मिन्ननुतापेना मसमुद्भवेत्समीची मतिरिति शरण गृहं ॥ २३-२४ ॥ शौर्यबलानशालिनो मे हितोपदेशे प्रावर्ततेत्याह--अब्रवीदिति । अन्तरिक्ष- | कुतो विपशील्यत्राह-शूरा इति । कालाभिपन्नाः गतः श्रीमान् । ‘‘परित्यक्ता मया लङ्का मित्राणि च | मृत्युगृहीताः । सीदन्ति शीर्यन्ति । वालुकाः सिकता धनानि च" इति समुत्थितस्य का नाम श्रीः।। २५ ॥ मर्षयतु । भवानितिशेषः ॥ २६ ॥ आपाततउपकुर्वन्तइवप्रतीयमानाअपिवस्तुनोपकुर्वन्तीत्यर्थः ॥ १५॥ ति० परुषंवाक्यं पूर्वोक्तं । लङ्कावस्थानप्येतैस्सहनाशस्य दुर्वारत्वात्ज्येष्ठोप्यसौ ‘‘ उत्पथंप्रतिपन्नस्यकार्याकार्यमजानतः गुरोरप्यवलिप्तस्यपरित्यागोविधीयते” इतिशास्रबलासर्वथापरित्या ज्यएवेत्यालोच्यतत्सभांहिखाखमुपपातचतुर्भिर्मन्त्रिभिः ॥ १७ ॥ रामानु० अत्रश्रीशब्देनसोपाधिकप्रतिकूलसंबन्धपरित्याग- पूर्वकनिरुपाधिकस्वामिसंबन्धावलंबनरूपाश्रीरुच्यते ॥ १८ ॥ ति७ अथसभासदांज्येष्ठत्यागेनाधमोयमितिशङ्कानिवृत्त्यर्थमाह-स- त्वंभ्रातेइत्यादि। ज्येष्ठखादिगुणकोपिनधर्मपथेस्थितः परदारापहरणादिरूपानेकाधर्मशालिवात् । ५ पतितैःसहसंव्यवहारोनवि द्यते ’ इतिस्मृतेः । पतितमाचार्यज्ञातिवाङ्गहुँनगच्छेत् । नचास्मादुपयुजीत । यदृच्छासंनिपातेउपसंगृह्यतूष्णींव्रजेत् ” इति स्मृतेश्चाग्रजस्यापितेइदंपरुषवाक्यंनक्षमामि । अतःपरमिहस्थित्वेतिशेषः ॥ १९-२० ॥ ति० यदुक्तमश्रियमिवहितं तद्भवान् न्मर्षयतु क्षमतां. । भयाविनासुखीभवेतिव्यङ्गयोक्तिः ॥ २६ ॥ पा० ] १ घ, छ, छ. झ. अ. ट. योनस्खेवं. क. योन्यश्चैवं. २ ख. छ. झ. ट. पांसन. ३ छ, छ. झ. अ. क्षमाम्यग्र जस्यते. क. क्षमाम्यप्रततव ४ ङ. झ. मुपेक्षेखां• ५ क. ख . सैकतमंभसि.