पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १३ नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहामा। घोराः खार्थप्रयुक्तस्तु ज्ञातयो नो भयावहाः।७। उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः । कुत्राद्याज्ज्ञातिभयं सुकष्टं विदितं च नः ॥ ८ ॥ विद्यते गोषु संपन्नं विद्यते ब्राह्मणे दमः॥ विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् ॥ ९ ॥ ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः ॥ ऐश्वर्यमभिजातश्च ज्ञातीनां सूर्यवस्थितः। १० ।। यथा पुष्करपर्णेषु पतितास्तोयबिन्दवः॥ न श्लेषमुपगच्छन्ति तथाऽनार्येषु संगतम् ॥ ११ ॥ यथा मधुकरस्तषंद्रसं विन्दन्न विद्यते । तथा त्वमपि तत्रैव तथाऽनार्येषु सौहृदम् ॥ १२ ॥ [ यथ मधुकरस्तर्षात्काशपुष्पं पिबन्नपि ॥ रसमत्र न विन्देत तथाऽनार्येषु सौहृदम् ॥ १३ ॥ यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः । दूषयत्यात्मनो देहं तथाऽनार्येषु सौहृदम् ॥ १४ ॥ यथा शरदि मेघानां सिञ्चतामपि गर्जताम् । न भवत्यम्बुसंक्लेदस्तथाऽनार्येषु सौहृदम् ॥ १५ ॥ गीतेन संवादयति-धूयन्त इत्यादिना ।। कचित्पद्म- | तद्धेतुत्वमित्यर्थः । विद्यते अस्ति । “विद सत्ताया वने । पाशहस्तान् पाशः गजग्रहणरज्जबः ते हस्तेषु | इति धातुः। दमः इन्द्रियनिग्रहः। चापल्यं चञ्च येषां ते तथोक्तान् । स्वबन्धनोद्युक्तानिति यावत् । लत्वं । ज्ञातितः ज्ञातिषु । भयं भयकरत्वं ।। ९ । नरान् ज्ञातिगजगोप्तृन् गजग्राहिपुरुषान् दृष्ट्या हस्तिभिः प्रधानं साधनमिति श्लोकोक्तं निदर्शयति--तत इति । गीताः पठिताः । लोकाः श्रूयन्ते । वक्तृपरम्परया | अहं लोकसङ्ग्तः ऐश्वर्य अभिजातः प्राप्तः। रिपूणां तान् श्लोकान् । गदतः बदतः । मम मत्तः। श्रुणु | मूर्यवस्थितश्चेतियत् इदं ततः ज्ञातीनामसहिष्णुत्वात् । ६ । तानेव त्रीञ्श्लोकानुपादत्ते-नाग्निरित्यादि- | तव नेष्टं ॥ १० ॥ चिरं सह वसति विभीषणे कथम ना ॥ नः अस्माकं । अग्निः आश्रयाशोपि न भयावहः।| कार्यमाशङ्कस इत्यपेक्षायामनार्यस्य चिरसंवासो अन्यानि लोकविलक्षणानि अग्नितोपि क्षणान्नाशक | ऽप्रयोजक इत्याह-यथेति । पुष्करपर्णेषु पद्मपत्रेषु 'राणि । शत्राणि आयुधानि च। न भयावहानि । पतितास्तोयबिन्दवः यथा श्लेषं ऐक्यं । नोपगच्छन्ति पाशाः मरणादप्यतिदुस्सहपारवश्यक्लेशकराश्च न | तथा अनार्येषु दुष्टेषु विषये । संगतं संबन्धः । श्लेषं भयावहः । किंतु घोराः निर्दयाः। स्वार्थप्रयुक्ताः | स्नेहबन्धं । नोपयातीत्यर्थः । ११ । त्वदुपजीविन- स्वप्रयोजनपराः । ज्ञातयः भयावहः। अश्यादिभ्यो- | स्त्वयि कथं स्नेहबन्धाभाव इत्यत्राह--यथेति । यथा प्यधिकं ज्ञातिभ्यो भयमित्यर्थः ।। ७ । उक्तं ज्ञाति- | मधुकरः तर्षात् अभिलाषात् । रसं मकरन्दं । विन्दन् भयातिरेकं सयुक्तिकमुपपादयति-उपायमिति ॥ | पिबन् । तत्र रसाधरे पुष्पे । न विद्यते न तिष्ठति । अस्माकं ग्रहणे एते ज्ञातिरूपा हस्तिनः । उपायं । रसप्रदानोपकारंजानन् तत्र न स्निह्यतीत्यर्थः। त्वमपि वक्ष्यन्ति । अत्रोपायकथने संशयो नास्ति ।अतः कृत्स्ना- | तथा मधुकरइव । अनार्येषु दुर्जनेषु । सौहृदं तथा दश्यादिभयात् ज्ञातिभयं सुकष्टं । प्रकृष्टं भयमित्यर्थः । हि । उपजीव्यविषये न जायतइत्यर्थान्तरन्यासः इदमस्माभिः विदितं ज्ञातं च ॥ ८॥ स्निग्धेषु ज्ञातिषु || १२–-१३ ॥ तथापि कृतस्नेहः कुतोपलभ्यते कुतो भयसंभावनेत्याशङ्कयाह—विद्यत इति । गोसं | तत्राह-यथेति । अनार्येषु सौहृदं गजननवतैरेव पत्स्याद्युपादानं दृष्टान्तार्थे । गोषु संपन्नं संपत्तिः । दुष्यत इत्यर्थः ।। १४ । दृष्टोपि स्नेहो न फलपर्येव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैवषडेतेआततायिनः ॐ ॥ ५ ॥ रामानु० सौम्येत्याक्षेपोक्तिः ॥ १० ॥ ति० काशपुष्पंषिब तोपिरसालाभः तथाऽनार्येषुसौहृदंकुर्वतःफलालाभइतिभावः ॥ १३ ॥ ति० यथागर्जतांसिञ्चतामपिमेघानांसंबन्धे पृथिव्याअंबु संक्लेदः अंबुव्याप्तता । नभवति तथा अनार्येषुसौहृदं निष्फलमितिभावः । यद्वा वर्षासुगर्जतांसिञ्चतामपिमेघानांशरदिनांबुसंक्लेदः तथाऽनार्येषुसौहृदं अल्पकालस्थायीत्यर्थः । ती० शरदिसिध्वतां जललवान्मुञ्चतांमेघानांयथाद्भवोनभवति । मेघाइवानद्याः [ प% ] १ क. -ङ, छ.अ. रिपूणांमूर्धनिस्थितः २ ङ. झ. ट. मभिगच्छन्ति ३ क -डै. छ. -अ. सौहृदं. ४ ॐ छ, झ. तिष्ठति. घः ज. सज्जते. ५ अयंलोकः क. ग. ङ. छ, झ. अ. ट. पाठेघश्यते. ६ ख. शारदमेघानां