पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ सवेन वीर्येण पराक्रमेण शौर्येण धैर्येण च तेजसा च ॥ एकः कुलेसिन्पुरुषो विमुक्तो विभीषणस्तात कनिष्ठ एषः॥ ३॥ किं नाम तौ राक्षस राजपुत्रावसाकमेकेन हि राक्षसेन ॥ सुप्राकृतेनापि मतौ निहन्तुं शक्यौ कुतो भीषयसे स्म भीरो ॥ ४ ॥ त्रिलोकनाथो ननु देवराजः शक्रतो मया भूमितले निविष्टः । भयैर्दिताथापि दिशः प्रपनः सर्वे तथा देवगणाः समग्राः ॥ ५ ॥ ऐरावतो बिंखरमुन्नदन्स निपातितो भूमितले मया तु ॥ विकृष्य दन्तौ तु मया प्रसह्य वित्रासिता देवगणाः समग्राः ॥ ६ ॥ सोहं सुराणामपि दर्पहन्ता दैत्योत्तमानामपि शोफंदाता ॥ कथं नरेन्द्रात्मजयोर्ने शक्तो मनुष्ययोः प्राकृतयोः सुवीर्यः॥७॥ अथेन्द्रकल्पस्य दुरासदस्य महौजसस्तद्वचनं निशम्य । ततो महर्थं वचनं बभाषे विभीषणः शस्त्रभृतां वरिष्ठः ॥ ८॥ न तात मन्त्रे तव निश्चयोस्ति बालस्त्वमद्याप्यविपकबुद्धिः॥ तस्सावया ह्यात्मविनाशनाय वचोर्थहीनं बहु विप्रलप्तम् ॥ ९ ॥ यो जातः सोपि ईदृशं न वदेत् । न कुर्यात् ईदृग्वच- | अतः भीरो कुतोस्मान् भीषयसे स्वयंभीतोऽस्मान् नार्थं नानुतिष्ठेत् । ईदृग्वचनं वक्तृश्रोत्रोरुभयोरपि | भीषयसे । नास्माकंकिंचिद्भयमितिभावः ॥ ४ ॥ निन्दनीयं ।यद्वा हे तात कनिष्ठ। ते वाक्यं किं नाम । | भयाभावे पूर्ववृत्तं संवादयति-त्रिलोकेति । नन्वि- जुगुप्सितमित्यर्थः जुगुप्सितत्वमेवाह-अस्मिन्निति। यामश्रणे । त्रिलोकनाथ इवैढूर्यमुक्तं । देवराजइति न कुर्यात् नचिन्तयेत् । अत्र करोतिश्चिन्ताक्रियायां | सैन्यसामग्री दर्शिता । मया हेतुना । भूमितले नि वर्तते मुख्यस्य करणार्थस्यासंभवात् सर्वधात्वर्थेषु विष्टः स्थितः। निवेशितइत्यर्थइत्यन्ये ।। ५ । उन्नदन् करोत्यर्थस्य संभवाच ॥ २॥ एतद्वाक्यमेतत्स्वभावस्य | उदुष्यन्। विकृष्य उत्पाट्य। ताभ्यां सर्वे देवगणाः सदृशमित्याह-सत्त्वेनेति । सत्त्वेन बलेन । वीर्येण | वित्रासिताः हेतुभेदेन देवानां भयान्तरमत्रोक्तमिति प्रभावेन । वीर्यं बले प्रभावे च ” इत्यमरः। परा- | न पुनरुक्तिः ॥ ६ ॥ स्ववृत्तप्रदर्शनफलमाह-सोह क्रमेण उद्योगेन । “शौर्योद्योगौ पराक्रमौ' इत्यमरः । मिति । मनुष्ययोरिति देवासुरव्यावृत्तिः । प्राकृत- शौर्येण साहसिक्येन। धैर्येण स्थैर्येण। तेजसा गर्वेण। योरिति इन्द्रव्यावृत्तिः। नरेन्द्रासजयोरिति बाल्यो पराभिभवासहनेनेतियावत्।३। एवं रावणं प्रत्युक्त्वा | क्तिः । कथं न शक्तोस्मि अतः कुतो भीषयसे इति विभीषणं निर्भर्सयति–किंनामेत्यादिना । राक्ष- | पूर्वेणान्वयः ॥ ७ ॥ इन्द्रकल्पस्येत्यादिविशेषणत्रयेण सेति हीनसंबोधनमाप्रहकृत्यं । तौ राजपुत्रौ किं नाम । पूर्वोक्तस्य यथार्थत्वमुक्तं । शस्त्रभृतां वरिष्ठ इत्यनेना न किंचिदपि । अतिदुर्बळावित्यर्थः । कुत इत्यत्राह-भीरुत्वमुक्तं । महार्थमित्यनेन वक्ष्यमाणार्थस्येन्द्रजिता अस्माकमेकेनेति । अस्माकं मध्ये सुप्राकृतेन अतिछंद्रे- | दुर्जेयत्वमुक्तं । ८ । न तातेति अनेन निकृष्टवयस्त्व णापि । एकेन राक्षसेन एतौ निहन्तुं शक्यौ हि ।मुक्तं । बालत्वेपि कस्यचित्सुमतिः संभवति सापि स० कुतइतिद्वितीयान्ताकुशब्दात्तसिः। ॐ लङ्कभूमिं । एतौ प्राप्तौ तौमानुषराजपुत्रौनिहन्तुंशक्यौ । किंनाम भीषयसेस्मकुतो भीषयसे । एतौकिंनाम किंपदार्थं । अलक्ष्यतयैवमुक्तिः ॥४ ॥ ति० भूमितलेनिविष्टः खगप्रच्याव्यभूमौबन्दीकृयस्थापितः । स० त्रिलोकनाथइति । विशेषणसमासोऽयं। लोकानांनाथोलोकनाथः। त्रयाणांलोकनाथव्रिलोकनाथः । सप्तघटिकाभोजनमि तिवद्वा । भयार्पिताः भयमर्पितंयेषुते भयायैवार्पिताइतिा । सर्वाङ्गणभयाइतिा । दिशःप्रपन्नाः। यदेडशीदशात्रिदशेश्वरत्रि दशानां काकथारघुनाथपोतयोरितिभावः ॥ ५॥ स० माययेन्द्रजयेपि वास्तवतत्सामर्थाभावादिन्द्रकल्पस्येत्युक्तिः ॥ ८ ॥ [ पा० ] १ छ, झ मानुषराजपुत्रौ २ झ–ट. भयार्पिताः, ३ डल झन् ट, निखनं. ४ ग. ङ, झ. शोककर्ता.