पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १५] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४९ युक्तस्त्वयं तारयितुं समेत्य काकुत्स्थपातालमुखे पतन्सः ॥ २० ॥ इदं पुरस्यास्य सराक्षसस्य राज्ञश्च पथ्यं ससुहृजनस्य । सम्यग्घि वाक्यं खमतं ब्रवीमि नरेन्द्रपुत्राय दर्दम पत्नीम् ॥ २१ ॥ परस्य वीर्य स्खबलं च बुद्धा स्थानं क्षयं चैव तथैव वृद्धिम् ॥ तथा खपक्षेप्यनुमृश्य बुद्धा वदेत्क्षमं खामिहितं च मी ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्दशः सर्गः ॥ १४ ॥ पञ्चदशः सर्गः ॥ १५ इन्द्र जिता विभीषणभाषणाधिक्षेपेणस्वरमलाघनपूर्वकं कैमुत्येनामपराजयस्य सुशकरवोक्तिः ॥१ ॥ विभीषणेन तफ़र्ड- णपूर्वकं रामायसोपायनंसीताप्रत्यर्पणेन तत्प्रसादसंपादनचोदना ॥ २ ॥ बृहस्पतेस्तुल्यमतेर्वचस्तनिशम्य यत्तेन विभीषणस्य ॥ ततो महात्मा वचनं बभाषे तत्रेन्द्रजिनैऋतयोधमुख्यः॥ १॥ किं नाम ते तात कनिष्ठवाक्यमनर्थकं चैव सुभीतवच्च । असिन्कुले योपि भवेन जातः सोपीदृशं नैव वदेन्न कुर्यात् ॥ २ ॥ भिमुखे । “ पातालं बडबानौ च ” इति नानार्थर- | भृश्य आलोच्य । क्षमं युक्तं । स्वामिहितं च वदेत् । त्नमाला । पतन् सोयं राजा तरसा आरम्भकाल एव । परस्य क्षये स्ववृद्धौ यानं परस्यवृद्धौ स्वस्य क्षये संधिं तारयितुं भवद्भिर्हस्तप्रदानेनोत्तारयितुं युक्तः अर्हः। परस्य स्वस्य च सास्ये आसनंच स्वामिने कथयेदि- अत्र प्रच्छाद्यमानः पतन्निति प्रयोगौ वर्तमानसामी- | त्यर्थः । अत्र प्रकृते परस्य वृद्धेः रावणस्य नगरहन प्यात् । लक्ष्मणः प्रथमं ग्रहीष्यति ततो रामः अतो | तनयनशादिना क्षयस्य दर्शनाच्च सीताप्रदानेन न जीवितुं शक्यं । अतः प्रथममेव राजा निवर्तनीय सन्धिरेव साधुरिति सब्रिभिर्भवत्स्वामिने निवेदनी इतिभावः। सुवारिणेति पाठान्तरं । तत्र सागरपक्षे | यमितिभावः ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते सुजलेनेत्यर्थः । राघवपक्षे वारः स्यन्दनः । शोभनो | श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्ड- वारः सुवारः सोस्यास्तीति सुवारी तेन । “ सूय- | व्याख्याने चतुर्दशः सर्गः ।। १४ ॥ दिदिवसे वृन्दे कुन्दवृक्षे परिक्रमे । मद्यपात्रे स्यन्दने च वारो वरुणसेनयोः ” इति निघण्टुः ॥ २० ॥| अथेन्द्रजितो दुर्मुद्धिमुपन्यस्य दूषयति-बृहस्पते मा दिशतु रामाय राजा वैदेहीं वयमेव बलाद्धि | रिति । ततो विभीषणवचनानन्तरं । तत्र राक्षसेषु । दामः यदि हितमाकाङ्कितमित्याह--इदमिति । | यत्नेन निशम्य । असह्यतयेति भावः ।। १ ॥ हे तात स्वमतं स्वस्य सिद्धान्तभूतं । इदंशब्दार्थमाह-नरे- | ते कनिष्ठवाक्यं । अनर्थकं प्रयोजनशून्यं । अनुष्ठा- न्द्रेति ॥ २१ ॥ वयमपि सम्यगेव ब्रूमः शत्रुर्हन्तव्य | तुरभावादिति भावःसुभीतवत् सुभीतिमत् । किंनाम इति तत्राह--परस्येति । मन्त्री परस्य शत्रोः। वीर्य | कीदृशं जुगुप्सितमित्यर्थः । नामशब्दः कुत्सनद्यो स्वबलं स्वराजबलं च बुद्ध्या स्वराजपरराजयोर्बलं | तक « नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने परीक्ष्येत्यर्थः । तथैव बलाबलपरीक्षावत् । परस्य | इतिवैजयन्ती । तदेवोपपादयति-अस्मिन्निति । स्थानं संपदां साम्यं क्षयं वृद्धिं च बुङ् । तथा परस्येव । आद्योऽपिशब्दः प्रश्ने । अपि ननु । अस्मिन् कुले स्वपक्षेपि बुद्ध्या सूक्ष्मदृष्टया । स्थानक्षयवृद्धीः अनु- | पौलस्त्यवंशे । यो जातो न भवेत् । अन्यस्मिन् कुले ८ स० नचकुर्यात्चिन्तामितिवा बलातृहीतस्तुदानमितिवाशेषः ॥ २ ॥ [ पा० ] १ ङ, झ. अ. ददातुमैथिलीं. २ ङ. झ. यूथमुख्यः . व• रा. १८४